Skip to main content

Full text of "Leelavati"

See other formats


लौलावतो | 
शौभास्कराचार्य्यविरचिता । 


कलिकातास्थ राजकीय संस्कत पाठ्शालार्याँ ज्योतिः- 
शास्ताध्यापक गश्ोराधावज्ञभ स्मति-व्यांकरण- 
व्योतिस्तोथ कृत सोपपत्तिक टोकया 
नाना[विध नतन नियभोदाह्रणेथ 
समलजूग्ता । >> 
क्ता। 7०:2० ८ 


।.].8/ 8 ]. 
॥90॥ 3 व भएा॥0 08४७ ॥एएशाए/ 708 
8४ 85885837२0 (#9537१९०८४, 
जाती ह्ीउपञ्ञाएछ 80.85, 00गशराावांड5, श्याष्टींशाी 
जज) ए॥5 ० वाफ्रगा ता हटाएंटवो एतातेड जाते 
एशएं0प५४ वीपड7म्ावठा5 िठा॥ ॥0967 
4िपा00९॥) 2777600, 


किजशप छा) 8४ 


"ता एतक्ा।॥ए करण तातशा-ए0एशएए, 
",/(7/77ए//? &/? (2४ 0.४77९(2/४/८)/॥४/ ४. 
(-दाई:/द द्रह/77/ (0722८ 


खिकाता ०८६।१ श्यासवाजार प्रोटस्थ वेदांड्रचतप्पाठो- 
ग्रद्यकार-भवनात श्रीभक्षयकुसार पराठकैन 
प्रकाश नीता |... 


शकनरपतेश्तोताव्दा: १८३४ । 02 
976७ 4/8. 


2४८0 ५ ४. ४. 7४6, 
(तलब कैतुपवा९ गो [(.0. ॥ । 7 ४४ 


' . भूमिका। 
.. ऋगबदों यजुवेंदः सोमवेदो(थर्व्ववेद इति चत्वारी वेदा:। 
तेपां शिक्षा कल्यों व्याकरणा निरुज्ना छन्दो ज्योतिषमिति 
पड़ड्रानि | तत्र शिक्षाथा उदात्तापनुदात्तादिविशिष्ट-खर- 
वप्छनात्मक-वर्याचा रणविशेषज्ञा प्रयोजनम्‌ । वेदिकानु- 
ठान-क्रमविशेषज्ञानं, कल्मात्‌ सम्पद्यते। वेदिकपद- 
साधत्वेनाहादि-आानं व्याकरपास्य प्रयो जनम्‌ । वैंदिकमन्त्रस्थ- 
थ्जञान निरक्तसापेच्मम। ऋड्भन्ताणां गायतुपष्टि- 
गनुशुदबहतापंज्ञिस्तरिशूबू_ जगतोति सप्त वेदिकहून्दांसि 
लीकिक-छन्दांसि च छन्द: शास्त्रे निवद्धानि। 
बंदिकछसआड़-दर्शाद-कालजन्नानं शुभाशुभ-ज्ञानन्न 
ज्यौतिपथा स्त्रस्य प्रयोजनम्‌ ।. वेदाड़लादेतान पह्‌ 
हिजेरेवाउघ्येतव्यानि | ज्यौतिषशास्त्रसपि सिद्धान्त-संडिता- 
होद-भेटेन तिविधम्‌ | यत ग्रहगत्यादि ज्ञान स सिद्दान्तः । 
राजनन्त्रि-जलादरोनि घुमकैल्लादोनां फलानि च संहिताया. 
अवगन्तव्यानि । जातकस्य शुभाशुरे होराशास्ताज आायेते। 
गणित॑ प्ुनव्यक्ताव्यक्त' भेदेन दिविधम । यत्र संख््षाभिगण्ते 
तदृव्यक्तनणितम । यत्र या; का, द्रत्यादिभिः, के, स्थ, 
बुत्यादिभिव्या वर्ण गंणख्यते तदव्यक्तमणितं नासम। गशणिसज्ञान 


बिना ग्रहगत्यादि-ज्ञानं न सम्धवतोति सिद्दात्तशास्वाध्यवनात 
प्रागेव गणिताध्ययनसावंश््कंस ) आव्यक्षट“लैज्-योधरादिभि 
कतेंपि गणितग्रासत्रे उ्धोतिषशास्त्र कंसलंवनप्रादोधने भुद्ि 
मासरैणेव भास्कराचार्येण सप्रगौव्ते सिद्धान्त शिरोम यो 
लोलावती-संज्ञको पाद्यध्यायो.. बोज़गणितकामकाईिव्य्ए- । 
ध्यायथ सल्लिविष्स्तयोरिव -- सब्वंताधध्ययना (ध्यापनरूपणा 
' “बहुलप्रचार: । 

.. अकिन्‌ लोलाव्तीसंच्ञकपाद्यध्याये, अये ! बाले | 
 ल्लोलावति !, वाले | बालकुरद्रजोलनयने ! इत्यादो*£ 

द्वानि दृष्ठा केचन मन्यन्ध जन्मकुए्डल्थां बालवघव्यथार 
ज्ञालाविवाहितायाथिरक्ष॒मार्या.. लौलावतोनामिकाया 

स्कब्याया  नाम-प्रशिदयर्थ लोलावतीतितानशा ग्रश्थोषछ 
भाव्करेण प्रणोत दति। केचन मन्यन्ते सल्त।नाइभाविल 
दुःखिताया: खपत्गग्रा लोलावतोनामसिकाया विनादायेलति ' 
अत तु मित्र! सुवर्शगशशितज्ञ | गणक ! बणशिगवर ' 
इत्यादि बहुल-सम्बीधनपदप्रयोगात्‌ पृर्वोत्षमतद्य उमोचीर 
न मन्धे । डाकर भाऊदाजो नाम्ता सहोदयेन नासिक- 
नगरसलब्ियो प्राप्तात तास््रफलकाद भास्करस्य परतरपोचाद: 
आसन्‌ इसि ज्ञायते यधा[--- क्‍ 

गारिडिव्यवंशे कवि चक्रवत्ती तिविक्रमोंभूत्तनयोःस्य जात: 

यो घोजराजेन क्ताभिषानों विद्यापतिर्भास्क्रभइनामा ॥ 


86 


सस्मादु गो विन्द्सव्वेज्ञो जातो गो विन्दसब्तिभ: । 
प्रभाकर: सुतस्तस्मात्‌ प्रभाकर इवापर:ः ॥ 
तप्मान्मनो रथो जात: सतां पूरा मनो रथः | 
शोमान्‌ मच्ेशराचास्यस्तती5जनि कवोश्वरः ॥ 
ततसुनु: कवि- ठन्‍्द-वन्ट्ति-पद: सदुवेदविद्या-लता- 
कन्दः कंसरिपु-प्रसादित पद: सर्व्वज्ञ (विप्रासद: ) | 
यच्छिष्यी: सह कोईपि नो विवदितु दक्षो विवादों क्चित्‌ 
योमसान्‌ भास्कर-कोविदः समभवत्‌ सतकौत्ति-एस्थान्वितः ॥ 
लक्ष्योधराख्यो खिल-सूरि-मुख्यो वेदार्थवित्तार्किक-चक्रवत्तों । 
कऋतु-क्रिया-काण्ड-विचार-सारो विशरदो भास्क्र-नन्दनोखत्‌ ॥ 
सब्बेशास्त्राथ दत्तोःयमिति सत्ता पुरादत:ः । 
जैत्रपालेन यो नीौतः कृतश् विबवधाध्यणोः ॥ 
तस्मात्सुत: सिंघनचक्रावत्तों देवज्ञवव्योपजनि चड्न'देवः 
शग्रौभासक्राचाय्यनिवद्शास्त्र-विस्तारडेतो: कुरुते मठं यः ॥ 
भास्कर-रचितग्रत्था: सिद्धान्तशिरोसशि-प्रमुखा: | 
तदंप्रशक्कता यात्ये व्यास्थेया मन्मठे नियतम्‌ ॥ 
श्रोसोनदेवेन मठाय दत्त हेमादिना ( किलच्विदिहापरेश्व ) | 
भ्ूस्यादि सब्वें परिपालनोय भविष्यभूपर्व ह॒पुस्ख दल्प ॥ 
सखस्ति ओशके ११२८ प्रभव-संवत्सरे श्ौयावणें मासे 
पौणेसास्या चन्ट्रग्रहणसमये शोसोन्‍्हदेवेन सब्बेजनसब्तिधों 
इस्तोदकपू» क॑ निजग्गुरु-रचित-सठाया््रस्थानं दत्तस्‌ | 


[० 


स्िद्दान्तशिरोमणो भास्करेणा स्वस्थानादिकं वर्णित' | 
यथा--- 


आसोत सज्यकुलाचलाखितपुरे त्रविद्यविदष्जने 
नानासज्जनधाम्नि विज्जड़विडे शारिडल्यगोत्रो हिल: | 


खोतस्मातेविचारसारचतुरो निःशेषविद्यानिधि: 

साधनामवधि मंहेश्वरकृतो टैवच्नचड़ानणि: ॥ 

सज्जस्तच्व रणारविन्टू-युगल-प्राप्तप्रछाद: सुधो 

मुस्धोद्दोधकर विदग्ध-गयाक-प्रोतिपद॑ं प्रस्फुटम्‌ | 

एतदुशुक्तसदुक्ति-युक्ति-बइले हेलावगम्य विदां 

सिद्दान्त-ग्रथनं कुब॒द्धि-मथनं चक्रे कविभास्कर: | 
रस-गुण-पूण-सहो १०३१६ समश्कन्ठ॒पसमयेःभवन्ममोत॒पत्तिः | 
रसगुणा ३६ वर्षया सया सिद्दाल्तशिरोमगी रचित: | 


एतेन ज्ञायते सन्नानामकपव्वतसमोपे बहुलविद्ज्जनाध्युपिते 
विज्जडविड़नामके ड्रदानों बीजापुरनास्रा प्रसिद्धस्थाने 
शा णडल्यगों त्रज-खुतिस्मृतिशा स्त्रा दिचतुर--म हे श्वरो पाध्यायात्‌ 
१०३६ रस-सुण-दशमितशकवर्षे भास्कर: प्रादुभय पिढृत एव 
_ शार््नन्नानं लब्धा ३६ प्रटक्निंशदृुव्षदयसि १०७२ पमित 
 शकवर्षे सिद्दात्तशिरोमणि प्रणिनायेति। सिद्यान्तशिरोमणो 
“मसहंप्वरो पाध्यायसुतभास्करा चाय्यविरचिते” इति लेखेन 
लथा-- 


(// ० 


 आचाय्ाणां पदवीं ज्योत्॒पत््या ज्ञातया यतो याति | 
विविधां विदग्धगणकप्रोत्ये तां भास्करो वक्ति ॥ 

इति उद्योतृपत्ती लिखितेन च वड़देशोय-उ्योंतिव्विंदृ- 
ब्राह्मणानां मिश्च--पाठकोपाध्याय--चक्रवर्सि--भट्टाचाया 
0चार्यादिषु बहुषु वंशोपाधिषु सत्खपि यशथ्या ते सर्व 
प्राय आचाय्यब्राह्मण इत्यनेनेव परिचिता स्सथा 
भास्कराचायस्य पिता “उपाध्याय” ह्वात वंशोषाधियुक्नोईपि 
भास्कर “आचाय्य” इति प्रदवोद्ारेंव भास्कराचाय्थ इहठि 
प्रद्चिद्धि गत: । 

१५८७ मित खष्टीय वत्सरे दिल्लोश्वरा।क्वराजझामुसारेण 
फैजोनासकेत सतृसभास्थेय सशोदयथेन लोलावत्या: 
_ परारसभाषायामनुवाद:क्ततः ' १८१६ खट्टवत्सरे जे, टेलर 
(|. ॥०५।७7) महछोदयेन, तथा १८८७ खष्वत्सरे फतृदि 
टमास्‌ कोलब्रूक (८५ 7॥07745 (०]60970|:८) मच्दोदयन 
च इ लण्डोयभाषायां अस्या अनुवाद: सम्पादितः । 

यर्दयाप लोलावत्यां गड़पधर-लक्ष्मी दाख-गणेणरदेवक्षा 
दोनां प्राचीननियमोपपत्तियुक्षा: टीका, वन्दचरणत7रबिन्ट- 
बापुदेव-सुधाक रादि-संक लित-लोलवत्या कतिपयसूता गा 
टोप्यस्थय बत्तेत्ते तथाप्याधुनिक-बचुविध-ग शितोन्तति-काले 
विद्यार्थानां बोधसोकर्व्याथ नतननियसंन लोलावतोस्थ 
सकलगगशितनियमोप - पत्यादिज्यनाथसाधुनिकगणशितादि - 


[# ० 


वोधोषाया्थत्च कलिकातास्थ-राजकोय-संस्कत-प रोक्षा- 
सभाया: कतिपय-सम्यमको दयानां प्रोत्साहेन व “सोपपत्तिक- 
टीका” नामिकयां टोकया सह लोलावतोय मया मुद्विता | 
पाठसोकर्याथं सत्राणासुदाहरणानां च छन्दांस्थपि समुल्नि- 
खितानि | अनेन संस्करणेन ज्योतिषशास्त्रशिनज्षाथिनां यदि- 
करथंचिटुपकारो भविेत्तदा मतक्ततय्मस्य साफल्य मंस्ये । 
अत्॒या अशुद्ययों वत्तन्ते अध्यापक: कृपया संशोधनोया: । 
साथ्ाह कृपया ज्ञापयिसव्य इति साच्छलि प्रा्थंये । इति | 
निवेदकः 
शोराधावल्लभ देवशम्या | 


टौका कक्तु वैंशपरिचय: । 


ग्रहयञ्न विधानाथ शशाह्रत्य छ्ि झूपते: | 
सरयपारिणो विप्रा आानोता गोहमण्डलम ॥ 
वेदवे दाड़कुशले: ज्योति:-शास्त्रपरायणो: । 
ते: सम्पादित यज्नेन रोगसुत्ताश्व सूपते: ॥ 
बचुलूमी: समासाद्य रृप्रप्राथ नया ततः 
सद्यारा निवसस्तिस्म गोछदेशे दिजोसमा: | 
तेषाञ्रु तनयाः सब्ब उ्योलि:शास्त विशारदा: 
ग्रहयज्ञादिनिपुणा: ग्रहछृविप्रा उदाहता: ॥ 
बचुलकीत्तियुते च तदन्वथे हृदयरास इति प्रधितों हिजः । 
समजनोगपदे रतमानसो नयग्युतोपहभ्मलकश्यपव॑ ग्रज: ॥ 
स हरिचरयापद्य-घध्यानशिष्ठों वरिष्ठो 
रछूरिचरणा दति असस्‍्तस्य पुत्र: सुकमा 
सदमल-पिल्तुल्य-ज्ञा न-विज्ञान-मान्यो 
विविध गशितशास्त्राउउस्जराय-सन्तेषु मूड: ॥ 


20४०३ ॥ +4 8३३0३ 3॥#कसक)>अंततानिकित/रम/५ के! ब० 4५४०0 ।/4 / "8२ ३॥॥ ३३५५४ +ऐकेकर पका कनलक9 कि १४९ २ गे+ सलभहत० भाजयककर५तापरआराइ& ३6८ ५७७५५ ६6ल्‍०- :भ९।७३७:५३२+०/ का क०/७३३।।३७/फए+१२क३कन0//१५३४१:४६ ३ ५९६ 'क्ताप२२ ३४. ५१-क४३१॥ आप खडे १4० अर. ४३००. कर *। अम्कककण. पक / + 24 +9 7कह कक +० कम वह तकक-+ाबाफअदुबकैल पा -ककुकणी पाताल कजाओ जातक 


# पावना-विभागान्तगैंत शौतला रा्णसदगादगशिट्रे खन्दपवाड़ीया गामकऋक 
ग्रा्ेहस्थ बसति रासोत | 


५ है. तेज_ सन +माफननानाकशकाकी मे 


॥० 


तस्यात्मज: सब्ये खनाभिरामो 
नासा सभारास | इलसि प्रसिदः 
ओोतस्मतिज्ञानविचा रदक्षो 
मूपालसान्यों विदुर्षां वरेण्य: ! 
सती जगन्नाथ-निविष्ट चित्तो 
नाम््रा जगन्ताथ दह् प्रसिद्दः | 
अमेक-तो था स्वू-पवित्र-ऋयो 
बेदादिशास्त्रे निपुणी[तिमान्यः | 
जयनाथस्ततोजन्ने सत्ञागाक्राधधिपेश य: 
सभायां ज्योतिषि-शेष्ठ पद प्राप्य समानित: ' 
तसस्मात्‌ क्पानाथ 5 इति क्ृपाल: 
सदा सदाचाररतो यतात्मा 
परोपकार-व्रत-निष्ठ- घिच्तो 
हुरो सदा लग्नसति वरेण्य: 
राधावज्नन नामकैन च मया तज्जेन लीजावतो 
टोकैय स्ियते नवीन-नियसोदेशोपपत्त्यादिसि: 
याएशुद्धिरिह वत्तते वधगगा ! यत्नेन संशोध्यताम 
याचेछं विनयात्‌ परोपकृतये स्वाभाविकास्तद शुगा: 


४७७७७॥७७॥॥७॥॥एएशााण न (अल बस! (/30. अतीक: (समआकन्‍पमासंछत,. पड. आल /न्‍न्‍न्‍लनन्‍बक 7 


१ शशव. पिलविशयोगानन्तर पावना-विसागान्तर्गत-वड्लगास-ग्दौतिीरप्य 
आसरा-नामक ग्राम सातुलालय 54 प्रतिपालित सततव लमखति दा टाडग इलाइन्तगत- 
अलोीयाधिपतित: ब्रह्मोच्र भूमि प्र!प्य खोलावाड़ो नामक ग्रास सध्यवासत | 

# वत्तसान आलयोएनेनेव मिमापितः ; 


है ० 


सृचो पतम्‌ । 

प्रकरणम . पृष्ठाज्ञा: प्रकरगाम्‌ 
परिभाषा 8 । तैराशिकम्‌ 
संक लिता द्य भिनन्‍त | बचुराशिकम 

परिकर्माष्टकमू १२९५ | भाण्ड प्रतिमाण्ठकम्‌ 
भागजात्यादि- | मिश्र व्यवक्षार: 

जातिचतुट्यम ५६  खेढो व्यवक्वार: 
भिन्न संकखिता दि- ४ चेत व्यवक्षाद: 

परिकर्माष्टकम्‌ ७० खाल व्यवह्लार: 
शून्यपरि कर्माष्कम १११ | चिलि व्यवहार: 
व्यस्तविधि: ११४ क्रकच व्यवज्ञार : 
द्ष्क्णा ११८ ५राशि व्यवहार: 
संक्रमगास्‌ १२६ | काया व्यवहार: 
वर्गक मं १२६ | कुध्क: 
गुगाकर्र श्ह्प्‌ । गशितपाश': 


० 


प्रचछ्षिप्त विषया: | 


ग्रकरणम पृष्ठाडपः प्रवाश्णम्‌ ... प्रश्ठाड़ा: 
प्रश्षिध्तपरिभाषा & सासन्रमान साधनम ८१ 
गुणनादीनां दशसलशवगणितम्‌ दर 
शुद्धशाज्ञानम २५४ आवत्त दशमलवः धन 
भागशेषज्ञानोपाय: २६ | अभोष्टस्थान दशमलव- 
लघकरणयाम 89 योगादिकम्‌ ०१ 
मचत्तमा।पवत्तेमम 8९६ घटिकायन्त सम्बन्तोय- 
लघुतमा:पवत्त्य : ४१ | नियमा: १६१ 
कोष्ट स्थरा शि- ः चक्रत्ृद्धि गणितम्‌ १७२ 
विषयक नियमा: ५४ . वत्तमान सूल्य- 
अपवषप्तंन निणाय: ४६ | आमोपाय' १४३ 
विततभम्नांग: ७2. क्‍ परिशोध समोकश्याम १७४ 


वितत अस्नाँशानॉ-- 


' शाजकोयरूणाम्‌ १्छ्पू 


अशुद्धम्‌ 
अतुथांश: 
गुन्ध 
मसाज न 
च्गिग्न्ख 
इनिष्रा: 
अन्यविषयात 
य्ुतो 
सूलधन 
विशोध्यम 
अपवत्तत 
ग्रासनतमूल 
हट 
यावता 
नादि 
प्रहश्यते 
नाथ 
श्भोष्ट 
मन्धेत्‌ 


##० 


शुद्धाशुद्ध पत्म्‌ | 


शुद्ध 
चतुथांश: 
गुर्य 
मछानां 
दिशुगान्त्य 
निष्ना! 
अन्यविषमात्‌ 
युता 
सूलघन!: 
विशोध्य 
अपवक्त्य ते 
असन्तमान 
(इटे 
यावतीभि: 
नाहोनि 
अ्रद्श्यते 
शणाथ 
शाभोष्ट 
सन्धेत 


पएछाक्, 
छ 
ई 
रई 
डक 
श्फ 
३ 
श्य 
श्८ 
8३ 
० 
प्ः्र 
प्र 
प्ई 
६8 
प्‌ 
१०० 
है 
१०५ 


परखक्ति: 
स्् 
१४१ 
२ 


रे 
१४ 
१9 


के 


१४ 
8 


५ द्ः 


१ 
१३ 


इक्तस्लागानां 
दिवास्य 
खआुह्ाद 
विशोम 
अर्थ 
आुत्तें 
पन्चछ्ठ 
प्रयोग 
स्िद्धयतों 
श्रम राना 
स्त्रियं 

रुप 
दाशोजानं 
सूल्य 
तिकेम 
प्रोष्टरसिष्ट 
दादशशतः 
युथम्य 
विशेषानां 
युश् स्य 
मद 


७ 


इजमाना ना 


दिवसुस्य 
खंहार 
विलोम 
अर्थेष 
ख्ुस्पः 
पञ्जत्त 
ग्रयारीं 
सिध्यलों 
स्रणदागां 
स्त्रियि 
रूप 
शशिज्ञा् 
स्त्नं 
विकेणश 
प्रटरभोषट 
दादशशतं 
यथस्य 
विशेषारा 
यह्जस्थ 


न 


मट्टो 


११० 
१९१ 
११२ 
११६ 
ध्श्प 
हर 
११८ 
१९४९ 
१२२ 
48.33 
श्र. 
१३० 
१२४ 
१२४ 
१३४ 
श३ह 
११६. 
१६६. 
१8० 
१४० 
१४१ 


छू # आए आय >> 
अखडे रिक 
छः 


| 


एक 2० #>का >> 


१8 


निरुद्धः 
तार्भ्या 

द्ष 
साउंलयक रा: 
सभ्याद यित॑ 
मसेषुः 
राजकोय 
यहा 

एकाया 


प्रगा तोद्यायो: 


विश्रेष 
गायता: 
प्रचन्त्य 
आमन्य 

कगा 

अक रणोगत: 
फएकर्दिश 
गशणितिकाशु 
गअतत्रवोक्ष 
जचभ 
वलाकार 


हि के 


निसद्धम 
तसयोः 

828 
साईकरतया 
सनन्‍्मादयित 
मासेए 
राजकोय 
यह 
एक स्या 
प्रणान्‍्यों: 
विश्वष 
गायतग्रा: 
प्रचच्ध 

आसन्त 

कण 
अकरणीगता 
एकस्थांदिशि 
गाशणितिकाशु 
अतण्वोक्त 
जचघ 
वलयाकार 


१४ १ 
१8४ 
श्ग्रे 
श्प्र्प 
१५६ 
१७२ 

श्क्प्‌ 
१७५ 
(६८० 
हक 
१६३२ 
श्ध्द 


२२७ 
श्र्र 
२३४ 
र्रेछ 


रप्र 


२५७ 
श्ष््द 


२८.३ 


ग्ररोणादु 
ऋरषोणा 
वाना 
विविष्ट 
तावतिष 
40 

है 

शुक 
क्षेपेन 
मपनोदनाय 
अड्घोयां 
लेपकथेद 


तकुट्ठकसुपजात | कुट्टक शालिब्धोप- | 
पज्कैन |) जातो चतुश्येन च 


ट्ट्ठ शा 


शरोनादू 
स्करोंना 
वाणा 
विशिष्ट 
तावतसु 


शेर 
श्र 


शूक 

ल्ेपिण 
परनोदनाय 
जह्नथधियां 
तेपचतद 


ट्ठूल्‌ 


श्ट8 
२६ ६ 
२८.६ 
३०८ 


से०९६, 


हे 


| ३३४६ 


इ२७ 


ल्ण ल्‍छ 
अप 


खछ ही मल 


चित्र 


8५. 
(२ 


१8४ 


५ है 


१२ 


«०0३ मर कासाणानत "नसकमअबभ-सक्षल्‍॥ाह १8.४. 


नस; सूथ्थधाय परब्रह्मणे । 


लोलावतो | 


् >०ल«ह१भा+ अली बकीसन्‍ए'.अटक: ऑड्ियिटरकिकककासकतक ७«तत+«..,म 


सइलाचरगणस । 
प्रति भक्तजनस्थ यो जनयते# विघ्न' विनिष्नन्‌ स्घत- 
स्‍्त॑ं धन्दारकव॒न्दवन्दितपर्द नत्वा मतज्ञाननम्‌ । 
पाटों सन्नगितस्थ वचसि चतुरप्रौतिप्रदां प्रस्फटां 
सक्लिप्ताक्रमोमलामलपदेर्ला लित्यलीलावतौम ॥ 


सोपपत्तिक टोका । 


नत्वा श्रोसय्यंपादाज' राधावन्नस शम्झणा । 
सोपपत्तिकटोकेयं लोलावत्या विलन्यते ॥ 


अथ सकलागसाचाय्यवय्य-सहेण्बरोपाष्यायसुत: विविध- 
गणितशास्त्राणवक णणघार-योमदु्भास्कराचार्य : वेदचत्तु:ःखरूप- 
ज्योति:शास्त्रस्य गणितस्कन्धरूपं सिद्दाम्तग्रस्यं चिकोष:, तदुप- 
योगित्वेन तदध्यायभूतं॑ लोनावतोएछ॑त्नकपाटोगणितसारभ- 
माण:, प्रारिप्ितग्रन्यपरिसमाप्तिकास:, शिष्टाचारप्रदर्शनाय च 


इन्‍्उनर>मॉममकलप+2०७ ७ भ+ “का सकल ज-+बा-फ +नक-२७सजउभमपयहॉबारनन फक अकतकानम3०+४३९९५३३४५३३५२७०३०॥न«+प+ पक उमा कक +क +4५8 ५9३६3 मसलन (करन ://#4० फेर धतक.. पका के हे 





(4+4403204/माएक ७ ५ "इस +तक्वाए पत्रफंमातपाहाकी++पातकन #रवेन्‍बपसवरक ५. 





« प्रयोजकार्थय्थन्तों जनघातुनित्य॑ परस्मपदीति अब जनयत इत्यात्मनेपद' चिन्यम्‌ । 
केचित्‌ 'जनिमतों कुरुते' इत्यथ प्रातिपदिकस्खन्ततथा कथशित्‌ समादधतीति । 


२ लोलावतो । 


टेवसानमस्काररूपसड्रगलसाचरन.  शिष्यप्रदत्ययं ग्रन्थस्य 
प्रयोजनाभिधेयसम्बन्धांध ज्ञापयन.. शाइलविक्रोड़ितेन 
निवश्नाति-प्रोतिं भज्ञजनस्येति | य: स्मतः सन्‌ विप्न विनिन्नन्‌ 
भन्नजनस्थ प्रोतिं जनयते ; व्न्दारकठन्दवल्दितपदम्‌-श् न्दार- 
काणां देवानां वन्दे: समूह: वन्दिते पदे यस्य तथाभ्ूलम्‌, सतड्रग- 
ननम्‌>मतड़'स्य आनसनमिव आनन यक््य तम्‌ गशशं नत्वा 
संज्षिप्तालरकी मलासलपदे :--संतज्िप्ताक्षरराणि कोमलानि अम- 
लानि दोषरछ्धितानि यानि पदानि तें,, प्रस्फुटाम स्पष्टा्थ- 
बोधिनोम्‌, चतुरप्रोतिप्रदामू, चतुराणां बडिमतां प्रोतिप्रदां 
मचहलजबोध्यत्वादानन्ददायिनोमू, लालित्यनीलावतोेम्‌- - लालि- 
त्यस्य साधय्थस्थ लोला विद्यते यस्‍स्यां तथामृताम, सद्रणितस्य 
पार्टी रोतिं वचूमि प्रकाशयामि। अहइं भास्कराचार्य्य इति 
शेष: । अत लोलावतोपटेन ग्रन्थस्थ नामापि स्रचितम्‌ । 

ओोकस्य पूर्व्याड रामपत्ने कृष्णपत्तेरपि घटते | तथाच रास 
पत्ते “विं. जटायुर्नामकपन्निणं हन्तोति विज्नो रावण:, तम्‌, 
सतड़स्य हुम्तिन आमनसिय भयानकं महृूदा आननं यस्य 
तथाभूत॑ कुम्भकणञ् विनिप्नन यः भक्नजनस्थ विभीषणस्य 
प्रीतिं जनयते, त॑ रामचन्द्र' नत्वा । अन्यत्‌ पृथ्ववत्‌ | 

क्रष्णुपत्ते “विधष्न॑ विप्रस्वकंपं मतडृगनन मतड़ेषपु आनन 
श्रेष्ठ कुवलयापोद्ध' विनिप्नन, यः भज्नजनस्य उग्रसेनस्य प्रीति 
जनयते एवं विधं कृष्ण नत्वा। अन्यत्‌ पृव्ववत्‌ । 

“सब्वस्थेव हि शास्त्रस्थ कम्मेयों वापि कस्यचित्‌ । यावत्‌ 
प्रयोजन नोज् तावत्तत्‌ केस ग्टहझ्ाते। सिद्याथ सिदसमस्बन्धं 


लोलावतो । ३ 


ओत॑ ज्ोता प्रवततते। ग्रन्यादी तेन वक्तव्य: सब्बन्ध: सामि- 
घेयकः ॥” प्रयोजनन्तु एतजज्ञानेन सिद्धान्त-संहितादोनां 
ज्ञानदारा वेदोदित-यज्ञादोनां कालनिरूपण शुभाशुभ-निरू- 
पणञ। यदाह्द कश्यपः:--अ्रह्मण-ग्रह-संक्रान्ति-यज्ञाध्ययन- 
कम्मेणाम्‌। प्रयोजन ब्रतोदाइक्रियाणं कालनिणंय: ॥” नारदो- 
$पि- प्रयोजनन्तु जगत: शुभाशुसनिरूपण”प्िति | अन्यच्च-- 
“सिद्दान्त संहिता-होरारूपस्कन्ध-त्रयात्मकम्‌ । वेदस्य निम्भलं- 
चक्षुज्योति:शास्त्रमकल्मषम । विनेतद्खिलं ग्ौतस्मात्तकर्ग्म 
न सिद्ाति। तस्माज्जगद्धितायेद॑ ब्रह्मणा निश्धितं पुरा ४ 
अलएव द्विजरेतदध्येतव्यं प्रयक्षत: ॥”  महाप्रयोजनचञ्ञ गणित- 
अआनदारा सम्यग ज्योतिषशास्तज्ञानादुब्रह्य सायुज्यसिति। तथाच 
गग:--- ज्योतिस्रक्रे तु लोकस्य सब्वस्योक्तं शभाशुभम्‌ । ज्योति- 
ज्ञानन्तु यो वेद स याति परमां गतिम्‌ ॥#” वराह;--न संवत्‌- 
सरपाठो च नरकेषपपदते। ब्रह्मलोक-प्रतिष्ठाज्न लभते देव- 
चिन्तक: ॥” सृय्यसिद्दान्तेतषपि--दिव्यं चक्षुग्रह्ाणान्तु दर्शितं 
ज्ानमुत्तमम्‌। विज्ञायाकांदि 'लोकेषु स्थान प्राप्रीति शाश्वतम्‌ ॥7 
अत्रा भिधेयपदार्थानां सद्बलनव्यवकलनादोनां ततृप्रतिपादक- 
गशितशास्व॒स्य च प्रतिपाद्यप्रतिषादक मावसम्बन्ध: । 


परिक्ाषा । 


गाए है हक 


वराटकानां दशकद्दयं यत्‌ 

सा काकिणी ताथ्व पगश्चतस्रः | 

ते षोड़« द्रस्म इहावगस्थों 

द्रम्मेस्सथा षोड़शभिश्व निष्कः ॥ २ ॥ 

अधोदाहरणाथ परिभाषासुपज तो नन्‍्द्र वच्वा च्छन्दो स्था समा इ -- 

वराटकानामसित्यादि । वराटकानां कपइकानां यत्‌ दशकइय॑ 
विंग्रति: सा काकिणो | ता: चतसत्र: काकिण्य: पण: | ते पणा. 
पोडण द्वस्म:। तथा पोड़णभि: द्वम्में: इछ गणितशास्ते 
निष्क: अवगम्य:। एक इति प्रत्थकेन सम्बन्ध: । 
२० वराटका: शकाकिणो श६ पणा: ९ द्वग्प: 

3 काकिय्य: २ पणः १६ द्रस्मा: १२ निष्फ: ॥ 
तुल्या यवाभ्यां कथिताब गुद्जा 
बलन्नस्त्रिगुल्ली घरगनञ्न तेषष्टो । 
गद्यानकस्तद्द्यय सिन्द्र तु ब्यें- 
रु ह०% 
बंन्न स्‍तथको घटक: प्रदिष्ट: ॥ ३ ॥ 


अल यवाभ्यां तुल्या गुल्ज्ा कथिता | तिस्त्रो गुष्जा यस्‍्यासी 
विगुष्छः वक्च; कथित: | अष्टो ते वज्ञा: घरणम्‌ | तदुद्दयं गद्या- 


लोलावतो । मल 


'लक:। तथा इन्द्र (चतुददश १४ ) तुल्ये: बल्ले: एक: घटक: 
प्रदिष्ट: कथित: । 


२ यवो १ गुज्न्ा ८ वज्ञा: १ घरणां 
हे शुच्चा: १ वल्लः ५ धरणो १ गद्यानकः 
१४ वज्ञा' १ घटक: 


दशाइंगुझ्न' प्रवदन्ति मा 
5 | 
साषाहइय: षोड़शभिश्व कषस्‌ । 
*२१ हर 
कष्श्ृतुर्भिश पल॑ तुलाज्ञा: 
(५ ।] 
... कष' सुवणस्थ सुवणसंज्ञम ॥ ४ ॥ 
तुलाज्ञा: परिमाणजन्ञा: दशाइगुष गुत्ञापन्चकं मां 
प्रददन्ति । साषाहये: षोड़शभि: कर्षम, चतुर्मि:ः कर्षे; पलम्‌ 
अवतोति शेष: सुवर्णस्य कप च कषपरिप्लितं कान सुवणसंत्ञ' 
अवदन्ति । 


भू गुच्चा: (रक्तिका:) ९ साषः ४कषा: . ९ पर ु 
१६ भाषा १ कषे: सुवण १ कर्ष:.. ९? सुवर्श: 
३५ लमश्सझो 
यवोदररहइ - 


हस्तो5ड़ ले: पडगुणितेश्वतुर्भिः । 
3. हर 
इस्तेशतुभिभवतीह दण्ड: 
क्रोशः सहखद्वितयेन तेषघाम्‌ ॥ ५४ ॥ 
अष्टसंख्ये: यवोदरे: अड्न्ल भवति। पड़ गुणितेः चतुभि: 
चतुविगतिप्ति: अ्रड्रले: हस्त:। इच्द अस्मिन्‌ गणितशास्स्र 


हा शत 
€्‌ लोलावती । 


चतुमिहस्तें: दण्ड:, तेषां दण्डानां सचहस्तद्धितयेन क्रोश: 
भ्रवत्ति | 

८ यवोदराणशि १ अड्डलं ४ हस्ताः: १ दण्छडः 
२४ अड्टलानि १ हस्त: २००० दण्डा: १ क्रोश: 


स्थाट्योजन क्रोशचतुष्टयेन 
तथा करागां दशर्केन वंश: । 
निवत्तन विंशतिवंशसझ्त : 
के हे भुजे () 
चेत्र चतुमिश्च भुजेंनिबद्स ॥ ६ ॥ 
क्रोशचतुटयेन योजनम, तथा कराणां दशकेन वंश:, 
विंशति वंशसंख्यें: चतुि: भुजः निबद्ध च्षेत्रं निवत्तन' स्थात्‌ । 


नम शक २०० हसस्‍्ता, 
8 क्राथा: १ योजन नजणणणणण।णणं 
१० हृस्ता: १ वंश: २००| निवत्तनम २०० 








रे 
हस्तोन्मितेविस्तृतिदेधेपिगडे- 
यट्दादशास्त्रं घनहस्तसंज्ञम्‌ । 
धान्यादिके यट्घनहस्तमान' 

शास्त्रोेदिता मागधखारिका सा ॥ ७ ॥ 

हस्तो ज्मित: विस्त॒ तिदेध्व पिण्डें: यट्‌ू दादशास्त्रं लू घन- 

हस्तसंज्ञ स्थात्‌।4 धान्यादिके धान्धादिपरिसाणविषये 


लोलावतो । हर 


यद्‌ घनहस्तमान सा शास्त्रों दिता मागधखारिका मगधदेशोय- 
खारिका कथिता । 


द्रोगस्तु खाय्या: खलु षोडशांश: 

स्थादाढ़को टद्रोगचतु्धभाग: । 

प्रस्यश्चन तुधांश इा ढकस्य 

प्रस्थाडपप्रिराद्े: कुड़व: प्रदिष्ट: ॥ ८ ॥ 

खाय्या: पोडशांशः खलु द्रोण: स्थात्‌। द्रोण-चतुथभाग: 

आढ्कः। आटढ्कस्य अतुर्थांश: इच् प्रस्थ: कथित: । “आदी: 
पृष्वतनगाणितिकोे: प्रस्थाड्नि : प्रस्थस्य चतुथोंश: कुड़व: 
प्रदिष्ट! कथित: । 


४ कुडवा: १ प्रस्थ: 8४ आढठ्का: ? द्रोणः 
४ प्रस्था: / आढ़क: १६ द्रोण:.. १ खारो 
शेषा कालादि परिभाषा लोकप्रसिद्धा ज्ञेया। 
केनचित्‌ प्रत्निप्तों ज्लोकी । अल्रापि ऋन्द: छपजातिका। 
पादोनगद्मानकतुल्यटक 
द्विसप्तत॒ल्ये: कथितो5ब सेर: । 
मणाभिधानं खयुगेश्व॒ सेरे- 
्धान्‍्यादिदील्येषु तुरुष्कसंज्ञा ॥ 


्ँ 


लोलावलोी । 


पादोनगद्यानक (८६--२४ ) तुच्यटड्रं: दिसप्ततुच्ये: 
टई। अत्र सेर: कथित:। खयुग: ४० सेरे: मशणाभिधान' 
स्थात्‌ धान्यादितील्यघु इयं तुरुष्कसंत्ञा ॥ 

षस्मवति ८६ यवेगेद्यानक:। पघच्चवते: पाद: चतुविशति: 
अतः पादोनगद्यानक! ७२ दासप्तलि! ॥ 


9२ टफूगः १ सेरः ४० सेराः. १ मसण:। 
हूं: न्द्सझ घंटकेश सेग- 
से: पद्चमि: स्थाट्थटिका च ताभि: | 
मगो(ष्टमिस्त्वालमगीर-साह- 
क्ताव संज्ञा निजराज्यपूष ॥ 


इप्रड् न्दुसंख्ये: १८२ घटके: तोनके: मेर:, पद्मभि: 
सेरे: घटिका (घड़ा इसि वड़भाषा), ताभि: घटिक्रासि: अष्टप्ति: 
मण; स्थात्‌ अत्र निजराज्यपूष आलमगोरसाहकूता एषा 
संच्ा ( प्रचलिता )॥ 


१८४५ घटका १ सेर: # ८ घटिका है सपा । 
; सेरा' ह धटिका: 


अपरलकाणमककत. एव ४ 


7. देंशविशेषणा कुवचित्‌ तोलकानां अशोद्या कत्जिद्वाषत्था तीनक: संरो 
जब्त ॥। 


लोखावतो । 


प्रक्षिप्रततिपयपरिभाषा । 


ब्त्तपरिमाणम्‌ । 


&६० अनुकला: श १ विकला | 
६० विकला: हे १ कला । 
&० कला! आढ १ चध्शः | 
३० अंशाः १ राशि:। 
१२ राशधय: ००० १ भगया, | 


पा्चाव्यमते हत्तपरिमाणस । 


६० थाड के ? सेकेण्ड । 
६० से केयण्छ *** १ मिनिट | 
६० मिनिट मा १ डिग्रो वा अशः । 
३० छिग्रो वा अ शा: १ राशि: | 


कालपरिमाणस | 


६० अनुपलानि  ... १ विपलम्‌ | 
&० विपलानि हि १ पलम्‌ | 
६० पलानि का १ दराड:। 
&० दण्ड: के १ दिनम्‌ । 


७ दिनानि का १ सप्ताह । 


है? लौलावलोी । 


प्राश्चात्यमते कालपरिसमाणम्‌ । 


६० सेकेण्ड 5 १ मिनिट । 

&० मिनिट कल १ घण्टा | 

२४ घराटा 23६ १ दिनम्‌ । 
२६५ दिनानि 5: न १ वत्‌सर: । 


स्थानपरिमा ग्म्‌ । 


श्र्द्र्सु ३ श्फ्ट। 
श्प् इस **० ? हस्त, । 
रे फट ब्लड १ गज | 
१७६० गज हे १ माइल | 
२॒माइसल कर १ क्रीश: । 
8 क्रीशा: ५४४ १ योजनम्‌ । 


सूमिपरिमाणस्‌ । 


१४४ वग इ्य ..... १ व फुट । 
८ वर्ग फिट ..... १ वग गज । 
४८४० वग गज कर १ एकर । 
६8४० एकर ... १ वर्ग साइल । 


इति परिभाषा । 


# लिप इथार दामक वतसर ३45 दिवशेवतमरो भवेत्‌ । 


लोलावतो । ११ 


पुनरमड्लाचरणम्‌ । 


लोौलागललुलल्लोलकालव्यालविलासिने # । 
गरणेशाय नमो नोलकसलामलकान्तये ॥ १ ॥ 


अनुष्टभा पुनर्मेड़्लमाचरति-लोलेति, यः, लोलया नले 
खुलन दोलायमान: यः लोल: चचञ्चल: कालव्याल: कृशसप:, 
तेन विलासो शोभमान:, तस्मे नोल-पद्म तुल्य-निर्दोष-काम्ति- 
विशिष्टाय गणेशाय नमः । सब्लेत्रेब गणेशो रक्तवण: प्रसिद्:, 
किन्तु दाचछिणात्य भास्करस्थ वसतिस्थान विज्जड़विड़ग्राम 
(अघना विजापुर इति प्रसिद्द: ) समोपे अद्यापि प्रस्तरमय- 


नोलवणंगणेशो वत्तंत इसि ज्ञायते तज्जोवनच रितलेखकानां 
लिपिशि:। 


एकदशशतसहस्रायुतलक्षप्रयुतकीटय: क्रमश: । 
अवंदमल' खर्वनिखवंसहामझणशइवस्तस्मात्‌ ॥२॥ 
जलधिश्चान्त मध्यं पराद्सिति दशगुणोत्तरं संज्ञा: 
संख्याया: स्थानानां व्यवहाराथें क्वता: पूर्व: ॥३॥ 


अध संकलितादोनामइ--स्थानमन्तरेण  इयत्ता-करण- 
स्याशक्यलात स्थानानामेकादि-संज्ञा आय्योदयेनाइ--एकेति 
संख्याया: स्थानानां एकक-स्थान-दशक-स्थानादोनां व्यवच्दारांध 


नकल कान जननी हे न विननन गगतगए गए सगनिनतनगििगन पे भनागाण अभााण उक्त जे 


कथा वरना 


+ गशणंशस्थ सपसूषणल तन्तसारोक्ष गणपति ध्यानस्थ भोगीन्द्राबद्धभृष॑मिति 
पर्दन ज्ञायते | 


8२ लोलावतो ! 


एक-दश-शतसचहस्रायुत-लक्ष-प्रयुत कोटय: अवंदम अक्ष (पद्म) 
खब॑-निखव्वं-महापद्म-शइहूव: तस्मात्‌ जज्षिः अन्त मध्य 


पराइम इति क्रमात्‌ दश्गुणोत्तरं संज्ञा: पूर्व: पृव्व॑सूरिश्ति: 
झला' । 


अथ संकलित (॥00॥0॥ ) व्यवकलितयो: 
(870॥:8८00॥) करणसूत्र व॒त्ताडम्‌ । 


काय्य: क्रमाटुक्रमतो5थवाह्न- 
योगी यधास्थानकमन्तरं वा ॥ 


संख्यानां सइलनव्यवकलनोपाय पभ्रिन्द्रवच्याद् नाह-- - 
काय्यति। क्रमात्‌ - अड्डःस्य वामा गतिरत: दक्तिग्रभागत: 
गणनासारम्य वामभागान्त्याडूः पय्येन्तमगरन क्रम: तमवनलम्बग्र 
( यवर्थ पद्चमी) अथवा उतृक्रमत: वामभागत: आरभ्य दक्षिण- 
स्थान्याइः पय्यन्तगणनं उत्क्रम: तमाथित्य । यथा स्थानकम्‌ 
एकक स्थानोयानामेकक-स्थाने दशकस्थानीयानां दशकस्पाने 
इत्यादिना अड्डयोग: काय्य: । वा अथवा यथास्थानकम्‌ अछुग- 
नाम अन्तर काय्यम्‌। अन्तरे तु विशेषाभावात्‌ अद्ृस्य वासा 
गतिरिति नियमेन सव्यक्रमेगेव अन्तर कारय्यम्‌। यथा- 
स्थानक्सिति पदस्य काकाकिगोलक'न्‍्यायाद योगी वियोगे 
चोभयत्र सम्बन्ध: । 


लोलाबतो । १३ 
अबोदेशकः--- 
अये बाले। लोलावति | मतिमति ! ब्रूहि सहितान्‌ 
दविपञ्चदावि शचिनवतिशताइष्टादश दश । 
शतोपितानेतानयुतवियुतांश्वापि वबद मे 
यदि व्यक्ते युक्तिव्ययकलनसागे5सि कुशला ॥ 
अत्रोदाहरण्णं शिखरिण्थाह। लोलावति क्रीड़ानिरते 
मतिमति सुन्नदे अथे बाले बालिके ! यदि व्यक्ते व्यक्षगणिते 
युज्षि-व्यवकलनमार्ग योगवियोग-नियमे कुशलासि निषुणासि 
तदा दि, पतञ्च, दाबह्रिंशतू, त्रिववतिशत, अष्टादश, दश, 
शतोपेतान्‌ एतान्‌ सच्चितान्‌ मे ब्रूद्धि। अग्रुतवियुतांश्रापि वद । 
न्यास: २।१।३२।१८३॥।१८०८।१०।१०० | 
संयोजनाज्जातम्‌ ३६० 
अयुता १०००० च्छोघिते जातम्‌ ८<६४०॥ 


दूति संकलित-व्यवकलिते । 


१४ लोलावतो । 
अभ्यासाथ  योगोदाहरणानि | 


४। ₹<८-२ २। २७४ रे। ४८० ०छर 8४॥| ३५७४८८२४ 


७०३ ८०८ ८७०५ ५८० ३६७८ 
२४ 34 रे 5 ८5२४८ ५१६ ३ 
८२० ७8० डप्ाछ०२ ९ ५४५८७८८ 
षःछ २८. २०८३२०७ 

२०९८. ६€ १४६५७७ ८७४६१०८ 
श८११०३६० 


५। एकविंशलि २१ वष-वयसि हरे: पुत्रों जातः, यदा 
पुत्तस्य वय: १७ सप्तदश तदा पित॒ुवय: कियदिति प्रश्य । 
उत्तरथ '८। 
६। कले: ३१७८ वर्षपु गतेपु शक्-नरपतेबर्पारस्थ: 
१४४२ शक-वर्ष गगीशदेवर्शन अहलाखबों रचितस्तदा 
कियन्त: कलिवतूसरा: व्यतोीता: ? उत्तरम ४६२१ । 
७। कम्मिंथिल्गरे ३७४०८८७ इहिन्टधस्थावलस्बिन: 
२८ ६ ०८ यवना: ८८०२ बीडा: ७६० जेना: ३७२० अन्य- 
घर्ममावलम्बिनों जना: निवसन्ति नगरस्य लोकसंख्यां त्रूछ्धि ? 
उत्तरस्‌ ४१४७८७ | 
८। तद्दो रामेखर: पच्नपुच्नाणं सध्ये स्वोयधनानि विभज्य- 
प्रथम्राय ७८०८५ द्विितोयाय ५४०५२ व्तोयाय ३८८०७ 
चतलुर्धाय ३४६५१ पञ्चमपुच्चाय ३२८८० घनानि दक्तवान्‌, तस्य 
कासति घनान्धासन्‌ ? इति वद | उप्तरम्‌ २३८३८ ४ | 


लोलावतों । १५ 


अभ्यासाथ व्यवकलनोदाहरणानि । 
१। राशिदयस्य योगफर्ल ७१२६८६ एको राशि: 
अप ०8४ अपरराशि: कः ? उत्तरम ६३४०८२। 


२। पद्माशन्नक्ष॑ सपसचइर्त्र नवेति संख्यां लिखेति खुत्वा 
बालकेन ५००७०८ लिखितं कतिन्यूनं लिखितप्िति ब्रूद्धि ? 
उत्तरम्‌ 8५०६३२००। 
२। दामस्यथ धघनं २३८८६४० श्यासस्थ धने तदपेक्षया 
२७८०२ न्यनं श्यासस्य धन वद ? जउत्तरम्‌ ३७०्य्श्८ । 
४। द्वाद्विंगद ३९ वष वयसि जनाइंनस्यथ पुच्ची जातः। 
यदा स ६५ वषवयस्कस्तदा पुत्तस्थ वयः कियत्‌ ? 





उत्तरम्‌ ३२३ । 

(५) पुदथर 9६ ४ (६) ८५३८ ०२ (७) ००० 
8००८८ ५ २३८०४६७० १९७०८: 
१८८८६८ ७४७८१२ श्य२८ २ 


इरकरफर-सन-हापमफ नाराज पकी+पटर शक पतामााकापराक्‍आ 


गणने (भञाप्ञांध्याणा) करणसूज्रस्‌ 
साठुव॒त्तद्यम्‌ । 
गुण्यान्ममझ गुणकेन हन्या- 
दत्सारितेन वसुपान्तिमादौन्‌ ॥ ४ ॥ 


१६ लोलावतो । 


गुण्यस्त्वधो5घोगुण-खराड-त॒ल्य- 
स्तें: ग्वण्डक: संगगितो युतो वा । 
भत्ती गुणः शुध्यति येन तेन 
लब्धा च गुग्यों गणित: फल वा ॥ ५ ॥ 
द्विघा भरवेट्रप-विभाग एवं 
स्थान : पृथग्वा गणित: समेत: । 
सआक, ० कक, ही 
दुष्टोनयुक्तेन गशन निप्ना- 
. एक 
इमोष्टघ-गग्थान्वितववरजितो वा ॥ ६ ॥ 
गुगननियसे साइद्रत्तसिन्द्रवजया द्त्तमेकमुपज्ञातिकया 
वाह- --गुण्यान्यमसिति। यी राभिग स्खते मे गुण्य: >]- 
८५ येन गुण्यते सगुणक: | ]॥07 गुण्यास्त' गुन्य- 
स्थान्तिसम्‌ अडू गुणकंन इहन्धात्‌ गुणयेत्‌। एवसुत्सारितन 
स्थानान्तरे चालितेन ग्रुणकैन उपान्तिमादीन्‌ उम्तान्तिमः 
आदियेंषां सान्‌ अइगन्‌ हन्यात्‌ सब्वस्मिन गुणिते गुणनफल 
4/0पए८/ स्यातू । 
वा अश्ववा गुरुयः गुणग्व|डतुल्य: अधघः अधः स्थाप्य: ने: 
खराड़के संगुणितः युतः फल भवति । 
वा अथवा गुगा: थ्रेन भज्ञ; शुध्यति भागशेषा-भावों जायत 
तेन भाजकैन लक्या भागफलेन च गुर: गुणितः फल भवेत्‌ । 
गुग्यस्वघो 5 इत्येक: भक्तीगुणग इत्येकः एवंरूपविभाग. 
द्विधा भवेतू। वा अथवा स्थान: शथकगुणित: समेत: फल स्यात्‌ । 


हे दि 


लोलावतो । १७ 


वा अथवा गुण्यः इष्टोनयुद्ोन गुणेन निशन्चः अभोष्टन्न- 
गुस्खान्वितवज्जित: फलं भवति । 

एतेषासु प्रपत्तय: । 

कल्पप्रतां गुण्य: २१५४८ गुणकः ३। गशुशस्यस्यात्त्याडु ् 
गुणकेन गुणितः २४ । उपान्तिसाइः: ५ गुणकेन गुणितः १५। 
लत: २ गुणकैन गुणित: ६ | अत ८ अछूः एकस्थानोय: ५ अद्भ: 
दशस्थानोय:, २ अछ्: शतस्थानोय:, अत: गुणनफलम्‌ एक कादि- 
स्थानक्रमेण संस्थाप्य योजने फल स्थात्‌। तथाक्ृते-- 


२४८ 
2 
२४ 
१४ 
के जलन 
७98 इति स्थानविभाग: | 
अधघवा २५८८ २००+५४०+द | 5६ 
बत्रतएव २४८ < ३5१०२०० € शे+५०९ € ३+द ८ है -+६०० 


-+2१४०-२४०७७४। इति रूपविभाग: 
अथवा अव्यक्तयुक्नित: । 


कल्यप्रतां राशि: (क+ख+ग ) अय॑ घ इत्यनेन गुस्ख:, 
अब्र कः शतकस्थानोय: । खः दशकस्थानोयः, गः एकस्थानोय: । 
गुणकः घः। तदा ( क+ख+ग )><घतन्‍्क घ+ख 


(नमन >ककजर जनम कल पककनत-4क 6... जलकर 4 #९०+०# + कनननकमकती+क4कन नम, 


नत्यमते योगचिक् +, वियोगचिक्ृ' -, गुणचिह्ु' 2», सागचिकुं +, वमगे- 








चिहु' ” वगेमूलचिक्र' &/, धनचिक्ल रे धनसूलचिकिल १ । इति व्यवद्धियते । 


र्‌ 


है 


घ+ जे बे: दी दिग्य 


। श् 
४; 4४५ 2 है] ाजाका आर मूककार हक चर तक हल हो ञ्र्ह 
न क्। +६ ५ ये 2 भ्क ल्‍्पी बापू रे 8 ६+« का 


भवेत्‌। अल 


जम 


हु "ली । 
75 सार: प्णब्य से। 


हा आई न नरक | 
कल्पप्रतां राशि: का 


का पक क 
पं दूं जि मा 5 7 अशसलक् पके 
थे ले हु व बत्या न शुमस्तादथ, | बाद बा 
हज] १00 (आग 
कटा सत-+- 


गे ड्त्यस्य मसानस्तद: 


न 
ईह 
ज 
डर 


क्या दा ्+ (बदु | ग। ८ घ5ल सख ४ 


गरससवधाइघ इत्यादि | 5 


६ हनन | न] 


कःचघ।र ' सु ग।न 7 की ग्यट 
कल्पयातां क < घ । यदि थे : रख गे। लक घ > सा 5४ ग ! 


परत या 
अल उद्च भावी गुण इव्य 


अपग्रवा घ॒८ः 


अलणव क < घर 5; 


धू-स्य  -स्थ। 
अत! का घ का घ' रझा- बा»वय। 
वा दें; « (घ्र- रघ) + 
ञ्ञ् रे कल 

प्ले उच्ता इष्टानयुक्रेनत्वादि । 


अताह्शक: 


ऋतिक मल हनी > 
कक कक 'बान्अक कह कूल बयान नाना: आरममयात भा! कानून धामममारा #चा+ न कुबप बन, वबकब जे. 
बाएं ॥ 0 8 कि कम 


व्येकमिता दिवाकरणुजा अड्डा: कति स्थयदि। 


रूपस्थानविसमागस्दगडगण न कल्यासि दाव्याशिलि ! 


किन्नास्तेन गुयोन ते च गणिता जाता: कति स्थवंद ॥ 


कर 


# सानखररह विभाग रूप 
दशादिस्थान तरस ग 


दो | ६57] पर + |! पर 5 ५ 


३ वाओे सक्षिः परखस अानमिक्षाग एक - 
खण्)गुणफल संग्याप्य शीजने फल भरत, 


रुपखगडविभ्ारी तु 
खर्प्गगाफलानां थोगे से तथैति विशष: । 


लोखावतो | १९, 





का ह हक ५5. हू छत बह, शत ब्बृ जे 
अलादाइरण शाइंजविकीडितेनाइ--बाले बालकुरक्षेसलि । 
न आह य 

ड़ बालछुरझ-लाबनमयन वालकुर छन्‍वल्लीले बच्चे नयणे यस्‍्या- 


हि खत. 


थाभूतं, लोजावति क्रोड़ाकुशले कब्याणिनि बाले बालिकी ! 
याद रूपस्थान|वशज्षागख गुण ने --रूप विशज्ञा गस्यानविभाणाय्यां 
जाएड्युगनावषय कल्यात्ि निषुणासि तदा पदत्नत्परकमिता 
(२४ अदा: दिवाकर १५ गुणा: क॒मि स्थरिति प्रोचआता। 
गुशिता: जाता: से अद्वा: तेब गुशेन गुणक्षेब छिल्ा: भक्षा 
कति स्युरितलि च बद । 
न्यास: गुण्यः १३५ गुणक:ः १२ । 
गुण्यान्यम्छः गणक्षेब इब्यादिति छत 
जात १६२० | 
प्र वि ६ ल्ने े ट 
अथवा रूपविभागे छले खण्ड ४|८। 
आशभ्यां पृथगग॒ण्ये गुणिते युते च जात॑ 
तदेब १६२० । 
अथवा गणकस्विभ्िभजी लब्ध' ४। एमि- 
स्विभिश्व ग॒ुस्य गुणिते जात॑ं तदेव १६२० । 
४ क्‍ न] मिली $ 
अथवा स्थानविभ।ग क्ृदे खण्डे १।२ आमस्यां 
पृथग्‌ गुण्ये गुणिते यथास्थान' युवे च जात' 
तदेव १६२० । 


२० लोलावतो । 
अथवा दानेन गणकैन ?० द्वार्या २च 
पृथग गगण्णे गुणिते युतै च जात॑ तदेव १६२० । 
अथवाष्टयुतेन गुगामेन २० गुण्स गुणिते- 
एष्टग गितग ग्यहोने च जात॑ तदेव १६२० । 


इति गुगनप्रकार: । 


अलन्‍-ा 'कका उफलमकतकलममनभमनाक, 


अभ्यासाथमुदाहरणानि । 
(१) (२) (३) 


रे रु श्‌ छु ०्ट श्र 4 ९५९०० 
१६५३ ५२०७ १७६० 
है २८५८६ १४४ 
१८१०० ७4528 शदद्८ 
२१७४४ ८१८६६ २४ 
२६२४ २०४१४. ५२२४०००:६ 
५८०८ ०४४७२ २१२६०९१८९१ 


8४। एकस्य हस्तिनों सूल्यं ३५६८ घोटकस्य च सूुल्य 
६८५ सप्तदश १७ इस्तिनां ऊनवब्विंगद्‌ २०८ घोटकानाओञ सून्य 
वद ? उत्तरम्‌ हस्तिसुल्यम्‌ ६०६४६ | वोटकमृल्यम्‌ १८८६५ । 


हम * दल तल & 255 र्ता पा ण 20 0 दो पर 
/ गर्यस्थ गगकरस्य वा यदि दजिशापाशं थन्ध तिह्त लि श् विदायसगीज़ब्य 
न. हैंते #+ हे ४०७ हक क्र | 
गं्र गरकशथोदा पंप स्थरान सन य के शर्न्यानि गंगाफल दाक्षयादास अपनाया: 


नीति गगफल स्वत 


लोलावतो । २१ 


५। कसि्मिंश्ििज्जलपूर्ण पाते एकं छिद्ममस्ति तेन प्रति 
दण्ड न ( घटिकया ) &८ तोलकजलं निःसरति, दिनदयेन 
( १२० दण्छे: ) पात्र जलशून्यं जातं, पात्रे कियज्जलमासोत्‌ ? 
उत्तरम्‌ ८१६० तोलकानि । 


बोजाभ्यासार्थ गुशनम्‌ । 


यदि क ८५ खतरा ३ गर 8 
घर--२ कल्पते तदा | 


क-+ख क्‍ धू-+ २ 

ग+ध ७8+२ 
कग+खग २०+१२ 

+काघध+खपघ प १० + 


इनलनसधांत पाना पम पड फनमाफप/ कब, 


भागहारे (90एं&0०॥ करणसूत्र वृत्तम्‌ 
भाज्याइर: शुध्यति यद्गुणः स्थाद- 
न्यात्‌ फलं तत्‌ खलु भागहारे । 
समेन कैनाप्यपवत्ताहार 
भाज्यौभजेद्ाा सति सब्भवेतु ॥ ७ ॥ 


भागसाधनसुपजातिकया ह--भाज्या दिति ।-- 


हट 
पा 


& ह५, 
२ साबचानला | 


7 हत 6 भम् का 


अन्यःत्‌ साज्यात्‌ अच्छा भाज्य साग्य्य रूम्मण: यहुथुण: कर: 
लि, भराराज्ार सात तत्‌ पाल ब्यात्‌ । वा अथदा सम्पवे सातति 
समेल:केनापि आअ्ञेत ऋापमाय्या अपबस मजतू, फल भवति। 


प्रत्लापप+र 

भागरु व्यागसओ संक्षप: | (६०७४। अन्न १२-०४ ८५। 

८-४8 8४॥ ४-“०४४7:०। द्वादशत: ४ चत्वार:. वारवय 

विदयोज्या: अतः १२७४ ८०३ भागफल | परत छहां भराज्या- 
ड्वर इत्यादि । 

कल्पप्रतां राशि: के अं स्व इत्यनन भवा;। के खर 


शेर 
३ 2 
मर 
| 
हक 
किक 
कं 
हे 
2 ४ 
जि 
| 
अर ्ु 
मु 
| 
कै 
५) 
श्र 


कक 00 40, 2 स्‌ उत्न समे 
5. से यव राधिः स्थात्‌। परत उ््क समेन 


कनापीच्यादि |. ' 
अशलक हि कर बी 


श्र 
रत हित हवा । अल पके ब्क जब रा जकुल्‍ाक ने 7 ब० न न धर लटक कह! र द्य पी ४ न बा 
23 ॥ छ् ॥ श्र | (का है | > ५ 58६ ५ ५ | ध्ह्ड् 4९६ ६ [»॥ | ५ 'म+ 2 706. 
रह ऋ हि 


कं १५ है व :7॥ हे ३ 
दाना माइशडाउदय ।% जज ट६४ण०। 


के, 


भाजकः १२ भजनाशत्यथों गगय: १३४५ | 5 


हि 


डे के हू बे के ४! हः हे 
पड नल का राह के. १७ + ॥ ४ हक ३१ १ न हु 44 पैकेज हे |ते 6 आस * बह *,' + पु है हक 
कं हो ह॥ ३ ४ *$३ ०५ मी $4 ५. हे ई०३; 8807६, %, ४३) है| $ || ४; | "करी है कर ३ है| । / 
| 6 का र् हर हि डर तक हि | डी श्र मो ४। है! है क् आ ५ क. 0 काका | हा हर हे 
है! "बी 6 हम कक | हे कं कि 05 कफ हा 0 2, भर हम |] पे ५ 4 के कि हर हे (5 पु नं पक कि] 
आए, आजषीर्य कपल अदा ह इाज्य $ पट + आर ्ं के, 3५७ गीत, पुल १३०॥, 


लोलावतो । २३ 


अधवा भाज्यडारों बिभिरपवर्सितो “४ चतु 
ते कक $ बन 
शिखय्य! ** खख्हारेण इसे फल सलदव १३५४ । 
कुृति सागहार: । 
आअरलोीदटाहरणा नि | 
बात्य: 
भाजक: ) (८०७६४ 
पक 





“(३७६२८ भागफलस्‌ 





४९५४७ 
१०८२ 
२४६ 
रे 
88४ 
३१२ 
१३१०० 
१२४८ 
.. ७२ शेष: 
२५। भाज्य: २५४२६८८३१ भाजक: ४२३१ भागफल 
&99२५ शेर: ३२५६ । 
३। ४३०४२५६७ भाज्य: श्८०७ खब्बि: ७ शेष, 











भाजदा: कः १ उच्सरम्‌ श८० | 
४। भाजक: ४२०३ शब्यि! ३७००८ झषः ५ भाज्य: क 
लुष्घूरम १४६४५४४४६४२८ । 


२४ लोलावतो । 
५। कोषपि सनुष्य: तस्य ४६८८० सितघनानि पश्च- 
पुलभ्य: सम विभज्य दत्तवान्‌ प्रतिपुत्रणतां घनखंख्यां वद ? 
उत्तरम्‌ ११३७८ | 
भागशेषज्ञानविशेषोपाय: | 


५८७ : ३२ अल लब्धि: १८ गेषः ११२ 


४ र्‌ हि ४! आओ है ५ कक] 
८१४६ प्रथमशेप: ३ । 
श्८ दितोखशेष: २ । 
सम्पर्णशंघ: - प्रथमशेष: + द्वितोयशेष: « प्रथमभाजक'ः + 


व्तोय+ष: ४ प्रथभभाजक: « दिलोयभाजक: इत्यादि । 
अतणवात्र सम्पृण शेष: ३+२० ४०: ११ शेष: । 
2८८७-३६ प्रत्न लब्धि: २७ शेष: २५ । 


शेट्टू 5 से ६ “ शे। 


३२८८७ 

६ृश्शे२ प्रथमणंष: १ । 
रपपू | द्वितोयशेष: २। 
२७ ब्तोय शेष: १ । 


(४ बम 
अतः सम्प गणेष: ८ २ 


३+१०८३२६७१+ ६ +- 
श्प्ब्न्भ्प्‌ गषः | 


7० हु] न प्छ अध्यक्िदी आब [ >, 
(नव्यमसल गण्ृनस्स शहपगद्िनिशणय 


लोलावतो । २५ 
भव्य शेष: स्थाप्य:। तत:ः शेषयोगुणफलछ नवभिविभज्य शेष: 
स्थापनोय: अय॑ शेष: यदि गुणफकलातू नवविभक्षप्राप्तेन शेषेण 
सम: स्थात्‌ तदा गुणफलं भ्वमशून्यमिति ज्ञायते । 


उदाहरशस | 


“गुख्म: ८४ गुणक: ५६ गरुणफलम्‌ ४७०४। | 

गरखस्याइयोग : ८-+- ४८-१२ नवशषित: झ्े। है 8 
गुणकस्याइनयोग: ५५ ६5११ नवशेषितः २। ५६ 
३२८२६ अय॑ शेषयोघातः । के “ 


गुणनफलस्थाइयोग:  8४+७+४5७१५ नवशेषित: & 
अय॑ शेषयो्घातसम: अतः गुणफलं म्रमहोनमिति । ] 


[आय्यंभटमते ग्‌ णनभ्जनादौीनां शुद्धता- 
सानोपाय: महा सिद्धान्त । 


“गण्यगणकगुणनभुवां राशोनां सवाइयोगक: कार्य्य: । 
कस्थानान्तन्तद॒द्भाज्यच्छेदाप्तिशेषकादीनाम्‌ ॥ 
तदुगुण्थगुणक हृतियुतितुल्ये गुणनोड्वे स्फुटं ग्रुणनम्‌ । 
आप्तिच्कृदकघाते शेषयुर्ते यो भवेदड्डः: ॥ 

तेन समाने भाज्य स्पर्ट लब्धं तथा शेषस्‌ । 

वर्ग क्ये पदयुतिक्ततिशेषेक्यसमे स््रटो स्वपदवर्गो । 
घनयोगसमे घनपदयोगघनेवक्ये सशेषक तो च । 

ण्वं गणनादीनां शोधनिकेयं सु खोपायात्‌ ॥” 


ईा # 
्द् लजॉलाबवतों | 


न्यूड सम काकलपु' न्‍क्‍लपृच भा ना नह्यूटात अिलने का हनन अप पहल कक एकता का. २० 326 अपन 5 5 किक रत 
ड़ + 


(000 कक जी कक आल 8 लक, कह गज पक हक के २६४॥+ मा - 
श हा अं 
झादूतगां खाइुयागजलः अदूनमा बाझा एंडाकाखणग्डलकऋष्ान 


यात्रतू याग: का्थ:, एकदशश्ादिस्थानायाना [| लावत्‌ 


ई थी 
(8 


योग: क्ाय्य : यावत दास्थानीय: एकस्थानायोाइश्ञी भवेत्‌ तहसे- 
सेब प्रकारेंष भाज्यच्छेदासिएेपदादानामइानां योग: एक- 
स्थानीय: कास्थ:।  आदिशब्द न दग-वगसुल-घन घन- 
सुला नम तेषां गपाय ग्टहान्त | गुणगनोद्वव अइः गुगफलस्य 
एकाईू गुर्यगुगक छतियुतितुन्ध गुग्यगुगवायार कंस्थानांया- 
दु्साघातजाइगाना यागजातलेकस्थानोयाईन तुस्य गुगनफल 
शुद्ध संयम | 


आमिच्छेदकधाते.. लब्धिस्थानाइसाजकस्थानाइयोपघातें 
प़षयुत ये एकाइं भवेत्‌ मे यद्वि साज्यस्यकाइसस: स्यात्तदा 


भागफनल शपत्ष शर्ड ऊ,बग्ा कालत । 


शा 
पे न्‍ * > टम . ;७ 
वगवगसलपारकाइयेबत: गषस्यकाइसुत: यदि वगस्य- 
काइसस: स्थास्ि बस सूलप्य खमचोनसवगच्छत्‌ | 
घनाादथया गध ज5.. घर दस्य याउइज्ाना सागस्तस्य तनाहस्य 


एकस्थानाएं भपाइदत घदस्याइसागवुल्ध घते घनसूलब शुड- 
मवगनन्‍्तब्यम्‌ । 


आहत. 
नजभ त७२ 7५५ लल ले ल्‍जचनना। भा 322 “>> कलम 
2 दि कर 
आ ु छः न] डे 
० ०, ६ ० ६ ६)? ४ के | 


ई कं 


के ००७३ जवान चुत ना>यापकूब बहु. यम ० ऑेडाह, कक अंजाम महान में $ हि! 2 
2 कि हार हा श्ु [ा। पट गुर ग्रतटशज ०७०6 | 


नह 


क्र 


है] कट रा हु क्र 
मु न है कम. के. 8 जीटम/ ओम २ यू ५ हे भा 4] १ 
दमा मई ने एस इते 5 फल 


लोलावतो । र७ 


गुण्खस्याइयोम: द+85१२॥। शन+२०३ अय॑ गुण्य- 
स्थेकव्ाइः: | 

गुशकस्याइयोीग:! ५+६-११। १+१८२ गुशछस्ये- 
काइः । 

गुर्यग शकायोरेकाइ-बाल: २० ३-६ अस्येकाड: ६ । 

ग॒णफलस्याइयोगः 8+७-४5०१५४५।॥ १+४४5६ अय्य॑ 
& अछू। ग ण्यग जकयोघालस्यथकाइः: ६ अस्य सलः अतः ग ण- 
फल शुद्धम्‌ । 


भागफलस्य शुब्ताज्ञानोदाहरणआ । 


पूर्वाकोदाइरणे भाज्य: ३४४२६०८३१ भाजक:ः ५२३१ 
गफल: ६83२५ ऋामशपः ३६४। 

भाज्यस्थ काइू: ३+५+४+२५+६+८०८+द८ + ३+ १ ८ 
8१ ।४+१ ४५ 

भाजकस्थैकाइ: ५+२५+३+१५११। १+१5-२। 

भागफलस्यकाइ: ६+७+७+२५+४5२७। २+ ७८: 

भागशेषस्थेकाडः: ३+ ५+६-१४। १+१४८५ । 

भाजक्मागफलयोरेकाइ चाल: ० २५०१८ अख्यकाहुः: 
श+द्तत८ | अर्य शैषस्थव्याइयुल: २ +५०१४॥। १+४०४५॥। 

आएं साज्यस्थेदा रुसग़त: चाल: भागफर्तलख भागशेषश्य॒ स्वम- 


9 
चान्य' दूक्ति 


आई 


ह। 


दे लोलावती । 
वबग करणसत्र वत्तदुमम्‌ । 
८5. हक ञ 


समद्विधातः क्तिरुच्य तेइथ 
स्थाप्याइन्तावगो द्विगुगन्तानिच 7: । 
स्स्वीपरिष्टाच्च तथा पर$छ्वा- 
स्वन्नान्तपसुत्साव्य पुनमश्चव राशिम्‌ ॥ ८ ॥ 
तु 34 2५ 
खगणडदयस्यासिहर्तिद्रिनिप्नी 
४०० कै - का 
तत्‌ खराडवर्ग क्यूयुता कृतिवा। 
इप्टानयुयाशिवघ: कृति: स्थादि- 
एस्य वगे गा समन्विता वा ॥ ६ ॥ 
गुगविशपात्॒कं॑ वगमुपजातिकेन्द्रवत्थाभ्या माह- -सम- 
दिघातत । समयोद योरइ्यार्घात: कृति: वग इत्युअते | 
इग। पाश्मिपिकों संज्ञा। प्रकारान्तरसाइ अधथेति, अथ 
अन्त्यवग : स्थाप्यः तथा अपरिी उपान्तिसाटय: अड्डा: दिगुगात्त्य 
(निप्ना: स्वम्वोपरिष्टात्‌ स्थाप्या:। अन्त व्यक्षा राशिम्‌ उत्‌- 
साथ्य पुनर्निःशपान्तामत्र कुर्ययात्‌ मर्वाइ्योगे बर्फ 
जायते | प्रकारान्तरं कब्यतें “्वगड़दयेंति। स्वगइदयस्थाणि- 
हतिर्घात: 5 द्विनिन्नी ततृखणड़वम क्ययूता वा प्रकारान्तरण 
क़ति: स्थात्‌। पुनः प्रकारान्तरसाक् - इशट्ोनेलि। इष्टीन- 


4 श्‌ँ ऐ! छः ड्ू है रे कार रे 5 ३ ह ॥ हम म्क्ृ ता न्ज ४ 8 कम । हुई ज का प घ च् या |] मर च व 
#. अजराशानिा बसा खगाद्म प्रकल्पा खगजथस्वाल नियरीन बगे। कई: 


नोलाबतो। २० 


युग राशिवध:-एकत्र इृष्टोनराशि:, अन्यत्न इष्टयुक्नो राशि: 
अनयोघात: इष्टस्य वर्ग ण॒ युक्न: वा अथवा वर्ग : स्थात्‌ । 


कल्पप्रतां राशि: क+ ख अस्य वग : काय्य: तदा-- 


क+ख 
क+ख्व॒ 
को तर 6 
क +कखरख+ अत उक्त स्थाप्योःन्त्यववग म॒ 
र्‌ 
+कख+ख इत्यादि । 


र्‌ र्‌ 
क+श५क ख+-+ खा 


खुण्डदयस्थाभिह तिरित्यादेरधि एवमेव युज्षि: यथा -- 
क+ख अस्य वग: 
क+ख 
क+ख 
कॉ+कख ५ 
+क स्््+ख अल उक्त खण्डदयस्यथाधिहृति- 


|+००अकजक काल कल क. ८0% ७५०० -॥०७०+ 


क+२क स-+ख रित्यादि। 


अत्र विशेष:--अन्त्यस्थ वग : स्थाप्य इत्यादि नियसेन यदि 
वग : क्रियते तदा खस्वोपरिष्टात्‌ संस्थाप्य योगे छते वर्ग: 
स्थात्‌ किन्तु खण्डदयस्थासिह्नतिरित्यादि नियमेन वर्गकरणे 
न तथा-- 


४ श्र 5 
कल्पप्रतां राशिः क अस्य वग: के ! ख अय॑ यदि इदृष्ट: 
कल्प्रतें तटदा, क+ ख- खच्क । 


अम्मा 


३० जोगापता 


दा हर + 
दा > ख आला याद इंटर से पत्यबय वन. चुम्धित |] 


जा श्भौ म्क क 


अब, 
बा >ख् गधे ऋूया ब्वात अत: :क्ष इप्टोनयुगित्यादि। 
+ध 


आफ ता 
क्भ्‌ँ हक नह 
९ पह सकल 


को बहू जार, गपम्णा । 
कीस्ट्ारा पच्ट के का सवा रत स्लगल लाथाथागारन्तरा क्न्ति- 


29, 20 मिल: भर्देदिलि लियलिन ले अमल 2 
दगान्लएर आए ले लयहनल लगा लता: 


प्रश्यणय प्रा लाल: कया: लाबद चआ। 
कक 
(क्कू >बत & गे) ४ (क्र - रव! 


» के & (क-+ रख) € (क- ग्व)+ रख 
अतेहशक:--- 
सखे | नवानाशओञ्व चतुद्शाना 
| ब्रृष्ठि चिहजस्य शतदयस्थ । 
पञ्चोत्तरस्थाप्ययुतस्थ वर्ग 
जानासि चेद्रगविधानसागंस्‌ ॥ 


अतलोदाहरणमुपजात्वाइ सस्ष नवानासित्यादि | हे सखे 


लोलावतलो । ३१ 
न हा 0 | १ न्‍ ५ हल ला 
चेत्‌ यदि व्गविधानप्ार्ग वर्गशाघननियस्र जानाशि तहि 
नवानां चलुद्ृशानां ल्विड्ञोमस्य शतत्रयस्य पद्मोत्तरस्थ अशुल 
स्थायि च वग बूड़ि । 


न्यास, | < | १४ | ६८5 | १०००४ | 


एच बथोक्ककरणेज जाता बर्गा:॥८१॥१८६॥ 


टदर२०८ ॥ १००१०००२५४ | 


म्ध्य्स्क्य्न्ा 


2 


अधवा नवानां खशण्छ ॥७॥५॥ अनयोगाहइशि 
२०॥ घिनिच्चो ॥४७०॥ ततस्ाशउबण ब्धेन ॥४१॥ 


4७४२५ 


अथवा चतुद्शानां खण्ड ॥६॥८॥ अनयोरा- 
हति: ।४८। दविनिषो ।६६। तल्खण्डबर्गों | ३६ । 
। ६४ । अनयोरेक्येन | १०० | युता जाता सेव 
क्रांति: ॥ १८६ ॥ 


अथया खण्डे ।४ | १०| तथापि सेव कछतिः 
न 

अधवा राशि) | २८७ | अयं॑ विभिरुनितः 
पृथग्युतश्न॒ ॥ २८४ ॥ ३०० ॥ अनयो्घातः ॥ 


३२ लोलावतो | 
5 
८८२०० ॥ बिवर्ग ॥८॥ युतों जातो वग : स एव 


॥ धधद:२०८ ॥ 
है छ 
एव स्वतापि। 
इूति वग: । 


अननंपरंममयान««री,.. 3 2नानं माला. स्‍ज॑ममभकमन>अ, 


| 
अभ्यासाथसुटाहरणा नि -- 


(१) ८३४ &८७२२५ 

(२) ८४१२० -७२४६८४६६४९१ 
(३) ७८४६ --६३११८८१६ 

(४) ८०५२०८ +द८१९४०१३४२३२६४ 


वग नियम मदुत्नो विशेषाविमी । 


इछ्होनराशेवेंगंण सह दष्टप्तराशेद्विगुणो युत: इश्टवर्ग - 
होन: राशिवग्ग: स्थात्‌ | 
अत्रोपपत्ति: यथा-क "राशिव्ग : अन्न वे इष्ट: 
कल्पित:। क न्‍"क+ख-ख 
भास्करोक्तच्षेत्रव्यवह्ाारनियभेन तथा क्षेत्रसिवेद्धि तोया- 
ध्यायस्य सप्तमप्रतिज्ञाया अनुमानानुसारेणग च | 
क +ख--(क-ख)+२ क ख। 
“क 5(क-ख)+२ क ख-ख । 


लोलावतो । ३३ 


कच्य्रतां क+>२५ | ख5-५। (२५- ४) 7२<२४%५४ 
7३५ 5४००+२४०-२४०६२५। 
खण्डयोरन्तरस्य वर्ग झतुर्गणि तख्ण्ड़यो्घावैन युतः राशि- 
वग : स्थात्‌। अल्रोपपत्तिः-- 
यथधा--- 
(क+ख) अय॑ राशि: । अस्य वर्ग: का थ:। 
पूव्वोक्तनियमेन-- 
(क+ख) >क +ख+२ क ख। 
क+ख-(क-ख) +२क ख 
(क+ख) + " (क-ख) +२ क ख+२ कख 
>(क-ख) +8४ कख। 
२०तक। ४--ख। (२०५५ 
(२०-१५) +82८२०१ ४०२२४+४०००६२५ | 
वगमूले (506 ००) करणसूत्र॑ बृत्तमू । 
लक्कान्य्याद्विषमात्‌ क्वतिं दिगुणयेन्यूलं समे तड्डते 
व्यक्का लब्धक्वतिं तदाद्यविषमाज्नब्ध' द्िनिश्न' न्यसेत । 
पड त्यां पड जिहते समेधन्यविषयाच्ष्यक्ताप्तवर्गं फल॑ 
पड ज्यां तद्द्ियुणं न्यसेदिति मुह: पडः क्षेदलं 
स्थात्पटम्‌ ॥ १० 


३४ लोलावतो । . 

वर्गलूलसाधनोपायं भाइलविक्रोडितेनाहइ त्यक्कान्यादिति 
वर्गराशे विषमसभस्थाने ऊड्ड तोग्यगरूपं चिह्ूयित्वा, अन्त्यादु- 
विषमात्‌ विषमस्थात्‌ कृतिं वर्ग विशोध्य, सूल तत्‌ कृतेमेल- 
राशिं दिशुणयेत्‌, समे तदादिसमस्थाने तेन दिग्युणेन मूलेन 
छूते यज्नव्ध, तस्य कछतिं तदाद्यविषसात्‌ त्यक्तका, लब्ध॑ दिनिच्न' 
पंत्यां पूवल्वेसूलस्य पंत्यां न्यश्वत्‌ स्थापयेत्‌। समेतदादिसम- 
स्थाने पंक्षिह्॒ते, भन्यविषमात्‌ तदादिविषमस्थानात्‌ आप्तस्य 
वर्ग त्यक्ता, ततफलं दिगुणं पंज्यां न्यम्ेत्‌ इति मुह: पुनः पुनः 
कुव्यात्‌। एवं या पंह्चिस्तदलम्‌ श्र, पर्द सूल्तराशिः स्वात्‌ । 


अतोपपत्ति: वगसाघनस्य दितोयप्रकार-व्यव्य येन सिध्यति 
तद्यथा-- 


(क+ख) अस्य यर्ग: क+ श्कख +- स्व 


| [ 
श्र न अल नन अल बल 
क्‌ + श्कख +- रख 


के. पंजक्िः 
जा ब्तु श्वा+ शंख । 
/श्कस अस्य दल 
हि न 
स्व क+खज भय राशि: | 
हु 
स्व 


आओ 


शत उत्त त्यक्तान्याद्विषमादित्यादि । 


लोलावतो । र्घः 
अलत्ोहेशक:--- 
मल चतुर्णात्ष तथा नवानां 
पूर्व क्रतानाञ्ञ सखे | कृतीनाम्‌ । 
पृथक्‌ पृथग वर्गपद्ानि विद्धि 
बुद्देविदद्धियंदि तेइत्र जाता ॥ 
वगसूलोदाइरणं उपजातिकयाह सूलमित्यादि। 
डे सखे !' यदि अब्न वर्गलुलविषये ते तव ब॒द्दे: विद्वद्दि: 
जाता तहि चतुणों नवानाञ् झुलं तथा पूव्व छतानां छतोनाञ 
बर्गपढानि वर्गसूलानि एथक्‌ छथक्‌ विदि जानोहि । 
न्यास: | 83 ।65645१॥ श्ट्द्‌ | नपध्र्‌ ०८ | 
| १००१००००२४ ॥ 
लब्वानि क्रमेण मूलानि | २। ३ | <।१४। 
। र८ ४७ | १०००) । 
ए 
इति वगंसूलम । 


प्रकारान्तरेण वर्गमूलसाधनम्‌ । 


राशेविषमस्थानोयाइानामुपरि विन्टूनू न्यस्ेत्‌ यावम्तो 
विन्द वो _वर्गमूलराशेस्तावन्ति खणण्डकानि स्य॒ु; | भन्तयादिषमा- 
डूनो यो मच्तमोवगराशिस्तं वर्गम्‌ भ्रन्यविषमात्‌ त्यक्षा यदव- 


शेई लोलावतो । 


शिक्यते, तदृज्षिणभागे उपान्तिसविषमं संस्थाप्य त॑ भाज्य' 
कल्ययेत्‌। तत: पूब्वे य: वर्गराशिरन्दयविषमा द्िशोधितस्तस्य 
मूल पंत्या, तद्द्िगुण्ञ भाजकस्थाने विन्यसेत्‌। भाजकेन 
भाज्यमिवं॑ विभजेत्‌, यथा लबभ्यराशि भाजकदक्षिणभागे 
संस्थाप्य त॑ भाजकं परिकल्पप्र च ताहशेन भाजकेन भजने 
लब्धसंख्यागुशितक्षाजक॑ भाज्यात्‌ समो न्यूनो वा स्वथात्‌। 
लव्यमप्यद्धा| पंत्यां न्यसेत्‌ एवमसक्ृत्‌ करणे पंक्तिमुलराशि' 
स्थात्‌। 


उदाहरणम्‌ । 
. . पंक्ति: मा, 
बज ३४१० है कल 
्ड २४ । 
3) हा हा “८१” मूलसम्‌ प्र८४ । 
५ ह 5६8 
; बम हक 
8६५६ 
अभ्यासाथमुदाहरणम्‌ । 


(१) १२२४, १८८२२५, ४४०१६०४, ३२२६६०४४१६ 
आया संख्यानां क्राण मूलानि ३५, ४३५, २०८८, ५६८०४ | 

(२) कसिमखिन्नगरे भृम्यधिकारिणामेका सभास्ति। 
दरिद्रबालकानां विद्याशिज्ञाथ सम्यें! १००२००१ निष्का: 
व्ययिता:.। यावन्त: श्भ्या: प्रत्येकेन तावन्तो निष्का दत्ता: 
सभाया: सभ्यसंख्यां वद ? उत्तरम--१००१ सभ्या: । 


लोलावतो । ३२७ 


(३) दुभिज्ञप्रपोडिता: कतिचन पुरुषा: स्त्रियो बालकाश 
राजसदनं भिचाथ गता:। राजा यावन्त: पुरुषा: प्रत्येकम्‌ 
'लावत: पणान्‌ यावत्य: स्त्रिय: प्रत्येकम्‌ तावतों: काकिनों: 
यावन्तो बालका: प्रत्येकम्‌ तावत: वराटकान्‌ दत्तवान्‌ एव' 
पुरुषेभ्य: ५३१४४१ पणाः स्व्रोभ्य: श्यृ११८४ काकिन्धः 
बालकेभ्य/; ११०२५ वराटका: दत्ता: पुरुषवर्निताबालकानां 
'संख्यां ब्रूह्ि ? क्‍ 

उत्तरम--8२८ पुरुषा: ४२८ स्व्िय: १०५ बालका: । 
वगसूलस्थ शुद्धताज्ञानोपाय:। 

पूर्वाक्लोदाहरणे वर्गराशि: १२२५ सूल' ३५ शेष: ०। 

सूलस्येकाइ: ३०५४८ अस्य वर्ग: ६४ तस्थ एकाइ 
६+857१०5०१ शेष: ० युत:८5१ अयम्‌, वर्गराशेरेकाइूल: 
शव २7 ४०१०८ १ अस्य ससान: अतः सूल शुद्यम । 

द्वितोयोदाहरणम्‌ । 

वर्गराशि: ८८२२३ स्ुल' २०७ शेष: १४ । 

स्ूूलस्य एकाइः: ८ अस्यवर्ग: ८१ अस्य एकाइःः ८. शेषस्य 
एकाइ्ू: ५ युत; ५+०८ १४ अस्येकाइ: ५ अय॑ वगराशें- 
रेकाइछस्थ ५ अस्य समः अतः सूल समोचोनम्‌ । 


घने (५7॥6९) करणसूत्र दृत्तद्वयम्‌ । 
समदिघातश्व घनः प्रदिष्ट: 
स्थाप्यो घनो३न्त्यस्थ ततो&न्त्यवग :। 


श्र द लोलावतों । 
आदिव्िनिषृस्तव आदिवग 
स्वान्वाहइतोीउधादिघनश्व सब्ये ॥ ११ 
स्थानान्तरत्व न युतों घन: स्थात्‌ 
प्रकत्प्य ततृखगरयुर्ग ततो5न्त्य् । 
एवं मुहर्वगंधनप्रसिद्दा 
वाद्याइतो वा विधिरेष काय्ये: ॥ १२ 


॥ 


खणडाणश्यां वा हतो राभिस्त्रिप्न खणाडघनेक्य गुक ) 
वर्गसूलघनखघो वर्गराशेघनो भवेत्‌ ॥ १३ 


गरुणनभ्षेदात्मकं॑ समत्रिघातरूपं घनमुपजातिकाइयेनाह 
समत्रिघातश्रेति। समानां तुल्यानां वयानां घातो घन: प्रदिष्ट: 
पारिभाषिकोय॑ सज्ञा। अथ प्रकारान्तरम, अन्त्यस्थ घन: 
स्थाप्य: तत: अन्त्यवर्ग: आदिव्विनिप्न: आदिना वय्येन च निम्नः 
स्थाप्यप। ततः आदिवग: व्प्रन्ताहतः व्थ्येन अन्सेत्रन कल 
निप्न: स्थाप्य: आदि घनश्व स्थाप्य:। सर्वे सिद्दा: चत्वार: 
खण्डा: स्थानान्तरलेन ग्रुताः घन: स्थात्‌। आदी स्थानषु 
सत्सु, ततः ततूखसणयुगं प्रकब्पप्र तत्न प्रथम अन्तप्रम्‌ दितोयम 
भादिद्य प्रकल्म एवमेव घन: कत्तंव्य:। एप पूर्व्वोक्तो 
विधि: वगघनप्रसिद्दो आय्राइत्तो वा कार्य्य:। तब वर्म- 
प्रसिद्ो यथा--आदिवर्ग: स्थाप्य: अपरेफड्रग: उपान्तिमाटय: 


लोलावतो । ३०. 


दिगुणा: खख्ोपरिष्टात्‌ स्थाप्या: आदि त्यक्षा राशिसुत्साय्ध 
पुनरेवमिति। तथा घनप्रसिद्दो यधा--आदेधन: स्थाप्य: ततः 
आदिवर्ग: द्च्त्याइत: स्थाप्य:, ततोउ5न्त्यववगं: आदिब्िनिष्नः 
स्थाप्य: ततो(न्त्यघनसय॒सर्व्य स्थानान्तरत्वेन युता: पूर्वक्तक्रम- 
व्यव्यथेन स्थानान्सरत्वेब मिलिता: घन: स्थादिति। घनस्य 

प्रकाशन्तरसनुष्टभाह खण्डास्यामिति राशें: रुपविभागैन दे 
. खणराडे कछत्वा ताभ्यां रूण्डाभ्यां राशिहतस्त्रिन्न तयोरेव 
खण्डयोघनेक्येन. युता वा घन: स्थात्‌। वर्गगतो राशिश्रेत्‌ 


तन्मलस्य घनः स्वन्न: वर्गोक्ततः वर्गराशेघेन: स्थात्‌ । 
अवतोपपत्ति: । 


राशि: ( क+ ख ) अस्य घन: काय्य: । 
कऋ-+ख 
क+ख 





क+२कक+ज+ख 
क+ख 


अ नर * 
कं+२क ख+ख क 
हि न है 
+क ख+२ख कऋ+ख 





र्‌ नर 5 
के +३ के ख+ ३१ ख क+ख 
अत उपपन्न स्थाप्यो घनोन्तप्रस्येति । 


४३० लोलावतो । 


रूपविभागोपपत्ति: ।# 
(क+ख) ु 
 >कौ+३१क ख+३२ख क+ख 
ल्‍क+श१क ख(क+ख)+ख 


(क+ख ) राशि: । 
क-- प्रथम खण्डम्‌ ख दितोय खण्डम्‌ 


राशिवर्ग:> प्र ख +द्वि ख +३ प्र ख> दिख? राशि: 
अत उपपन्नं खण्डाभ्यामित्यादि । 


वर्गराशिघेनसाधनोपपत्ति: । 


राशिःक > अस्य घनः काय्य: समत्रिघात: घन इति 
नियमत:-- 


र्‌ २ ४ आर । 
क डक डर कं नल्‍्क> कक कज>कऊ»क 


न्क कक 
जे कक्ष । 
» (क) 5(क)। 
#जीड 
अत उपपन्न॑ वर्गसूल घनेश्यादि । 
' अतविशेषः । 


यदि ( क- ख ) राशि: कबल्यप्रतें, तदा समतिधातस घनः 
प्रदिष्ट इति नियमेन जायते । 


४७४७४/४७ढआा ना ४५४ तनकानन हअ 3५3५ 8आत43७५१> “कल + “कारक कक (नकल 8. भेत के 23० 8# तप लत++4लकन्‍केकण प० अलीलिकमक ५ ;क्‍ 


+* रूपविभाग स्थानविभाग घनवोरेवेवोपपत्ति: विशेषस्त्‌ स्थानविभाग घने 
आानान्तरतलेन युता धन; खादव तु न तथा | 


लोलावतो। 


( क-ख )न्क- ख- ३२क ख+ रे खक 
न्‍क -ख-३२कख(क-ख) 


8९ 


उदाहरणम्‌ | 
अत्र यदि कर ३० । खर ५ कबल्यप्रते लद[ू-- 
( ३०-४५ ) 
ह ३० “7५ “7३२८ ३०२ ५(३०- ५) 
देकर त के लत 5 हरे ० 
२७०००- ११३७५०२४६२५ 
अतोदं शक: -- 
नवघनं बिघनस्थ घन तथा 
कथय प्रश्नघनस्य घनस्ञ मे । 
घनपदश्ञ ततो६पि घनात्‌ सखे । 
यदि घनेईस्ति घना भवतो मति:। 
घनोदाइरणगं द्रुतविलम्बितेनाइ नवेति। सखे। घने घन- 
विषये यदि भवतः घना गभोरा मतिबुदिरस्ति, तहिं नवघन, 


लिघनस्य घनं, तथा पद्मघनसम्य घनञ्य, ततः घनराशितो घन- 
पदटच्म मे कथय । 


न्यास: । ८ । २७ । १२५ । 
जाता क्रमेंणग घना; | 9२६ | १६६८३ । 
| १८४३१०५४ | 


घर लोलावतो । 
. अथवा राशि: | ८ | अत्य खण्डे। ४ । ५। 

$ ( 

आस्यां राशिहत:। श्य०। बिघश्च । ४४०। 

खण्ड्वनेक्धेन | श्८८ । युतों जातो घन: ।७२८| 
अथवा राशि: | २७। अस्य खण्ड ।२०१७। 

आश्यां हतस्विघुश्च । १!३४०। खण्डघनेक्येन 

| ८३४३ । युतोी जातो घन: | १६६८३ । 
अधवा राशि: । ४ । अस्य मूलम्‌ ।२। घनः | 

। ८ | अय॑ खो जातअतुणों घन: । ६४ । 
अथवा राशि: । ८। अस्य मूल । ३ घनः। 

। २७। अस्य वर्गोजातोनवानां घन: । ७२८ | 

य एव वर्गंराशि घन: स्‌ एव वर्गमूलघनवर्ग: । 


(१ 
अभ्यासाथसुट्राहरणा नि । 


८, १७, ३२, श्यू२+, आया संख्यानां क्रमेण घना: ११२, 
४०१३, ३२७६८, ६१श८४८७। 


इाति धन; । 


_अमकमानमत फ >-प-नल-ककक»+>७ कुकर अा- बकाण के. 


लोलावतों । 8२ 
अथ चनम॒ले (५708 ९०७) करणसूच्र 
इन्त्द्ूयरू 

आदा घनस्थानमधथाघने हे 
पुनस्तथान्त्याद्यनती विशोध्यम्‌ । 
घन पृथकास्थं पदमस्थ कत्या 
ब्विन्चा तदादयं विभजेतल्‌ फलन्तु ॥ १४ ४ 
पंच्यां न्यसित्‌ तत्‌ क्कतिमव्त्यनिष्नों 
बिचों ल्जेत्तत्प्रथभात्‌ फलस्थ। 
घने तदाद्यादट्घनसूलमभैवं 
पडचज्तिभवेदेवसत: पुन ॥ १५ ॥ 


धनराशेसूल परितज्ञानमुपजातिकाइयेनाइ अआद्य॑ घनस्थान- 
सित्यादि यस्य घनसूल ग्टहाते तस्याद्य स्थान' घनस्थान 
स्थात्‌ ततः दे अघने एवं घनाघनस्थानानि चिहूयित्वा पुनः 
अन्तवाद घनत: घनस्थानात्‌ घन विशोध्य, पर्द तस्य घनस्य 
पर्ट शथक्‌ स्थाप्यम्‌। अस्य पदस्य छत्या त्रिन्नगा तदाद्यम्‌ 
अधनस्थान' विभजेत्‌। फलन्तु पंज्ञ्यां पृत्वसूलस्य पंत्नयां 
न्धवेत्‌। ततृक़॒तिं तस्थ मूलस्य कतिं अन्तप्र निन्नों तिप्नोझ 
कत्वा तव्मथमात्‌ अघनस्थानात्‌ त्यजेत्‌ । तदाद्यात्‌ घनस्थानाद 


88 लोलावतो । 
फलस्य घन त्यजेत्‌ | एवं पक्कि: घनसूल भदेत्‌ । एवम अनेनेव 
प्रकारेणश अतः अस्मात्‌ शेषघनात्‌ पुनः क्रिया काय्यों । 
अल्ोपपत्ति: दितोय घनप्रकारव्यवत्ययेन । 
तदुयधा-- 
(क+ख) अस्य घन: क +१ क ख+३ ख क-+ख॑ 


न । नि न का न 
अत्र हि आद्य ख घन स्थानं, तत: दे अघने स्थाने ततः 
के घन स्थानम्‌। अत उत्न आद्यं घन स्थान मथा घने दे । 


| _अननन्‍क»«+, ला || 








क+३१क ख+३१ख क+ख पंक्नि: 
को क+ख 
३ की ३ का ४ अत क- अन्त खर्ड 
श्केख खत आदि खण्ड 
श्खक 
श्खक अत उत्तम 
खख अन्तताद्घनतो 
ख घन विशोष्येत्यादि । 





| । (९, 
अब पूर्व घनानां सूलार्थ न्यास: ७२८ | 
ई(€६८३ | १८५३९२४ | 


क्रमेण लब्धानि सूलानि। ८ | २७। १२५। 


लोलाबतो । 8५ 
प्रकारान्तरेण घन सूल साधनम्‌ । 


घनराशेरेकस्थानोयाइससारभ्य क्रमेण चतुर्थ स्थानस्थाइपना- 
मुपरि विन्टून्‌ न्यसेत्‌। यावन्तो बिन्दवस्तावन्तो घनराशे- 
विभागा: स्थ:। अन्ताद्‌ घनतस्तदनधिक मचत्तमघन 
विशोध्य मूल पंत्यां स्थापयेत्‌। शैषाह्दल्षिणभागे उपा- 
स्तिसघन' संस्थाप्य ताद्ृर्श शेषं भाज्यं कल्पयेत्‌। ततः सूला- 
न्तप्राइगस्थ वग व्िशतागुर् क्त्वा तं भाजक कल्पयेत्‌। अनैन 
भाजकेन पूर्व्वोत्नं भाज्य' विभज्य यद्नग्यते त॑ सूलस्योपान्ति- 
माह सत्वा स्थानान्तरत्वेन पंत््यां विन्‍्यसेत्‌। तत:ः सूलास्या- 
न्तप्राइं व्विशता सूलस्योपान्तिसाईन च संगुख्य फल डपान्ति- 
माह वर्गद्व पूर्वोक्त भाजकेन सह संय॒ज्य तं॑ पुनविशुद्ध भाजकं 
कल्पयेत्‌ । तादश भाजक ग्रुणितोपान्तिमाइः भाज्याद विशोष्य- 
शेषाड़ दक्षिणभागे आद्यघनं विन्यसेत्‌। तादशं शेष भाज्यं 
उपान्तिसस द्वितान्तप्स्थ वर्ग त्रिगता संगुस्य भाजकञ्ञ कल्प- 
येत्‌। भाजकेन भाज्य विभज्य यल्लभ्यते तमाद्याह्ईँ मत्वा 
पंत्ां स्थानान्तरत्वेन स्थापयेत्‌। तत उपान्तिम सहितान्‍्तप्र 
रा< ब्रिंशताद्रादे न च स'गुण्य गुगनफलसाद्य वर्गज्न भाज- 
केन सच्द सयुनज्य च ताद्ृण भाजक ग़ुणिताद्याड्ं भाज्यादु 
विशोधयेत्‌ । एवं सुइ: छते यदि शेष' न लिछेत्‌ तहि पंक्षि- 
घेनमूल' भवेत्‌ । 


8६ सोलावतों । 


अचोदाहरणम्‌ । 


घन: 
का आन पंक्ति: 
| १५४९६८२२३ ( २४8७ 
कद १२९० | ८ 
२०८३०२४ १८ २४० | ७०६८ घनमुनम्‌ 
१६ 


इरअा८मका4म३च७ ७० -फेअअवपासकानारं किन पे गम अ्कि कब गन्‍ल्‍ 


| 
33025 पूट८२४ 


मे | ४ 
0३३. विशेटरग (कप 
२४ >* ३० % ७) ८८ ५०४० 


3 ४८ , 
7 कक 


( 
अभ्यासाथसुदाहरणानि । 


२७४४, ३२७६८, श्र८१!२२००४, ४११५०७प८१४८०८६ 
आसां स ख्यानां क्रमेणसूलानि १४, २२, २३४, ८०१६ | 


घनमलेशुद्दताज्ञानोपाय: । 


. पूर्व्वोदाइरणें--घनराशि: २७४५ शेष: ० घनसून्त' १४ 
मूलस्येकाइ: १+87५ अस्य घन: १२५ अस्येकाइ: श१+ 
२०४८८ शेषस्थेकाइ: ० युतः ८ अं, अद्व:, घनराभ- 
रेकाइ: २७-४४ ८ १७, १+ ७ ८ समान: अतः घन- 
झूल' विशुद्दम्‌ । 

डइूसि घनसूलम । 
दत्यभिनद्व परिकर्माटकम्‌ । 


लोलावतसोी | 8७ 


अधाभिन्न परिकर्शान्तगत कतिपय प्रत्षिप्त नियमा: । 


कस्यापि राशे: तत्सजातोयांश विशेष परिणसन लघु- 
करणम्‌. तत्तुद्दिविधं निम्नतरांश विशेष परिणसन निम्नग लघु- 
करणम्‌, ऊड्ड तरांश विशेष परिणसन ऊडू गलघुकरणओ । 


प्रथ भिम्नगलघुकरणस* | 


१३ निष्क ४ द्रम्थ ८ पण ३ काकिणोषु कति वराटकाः १ 
डूलि प्रश्न । 
श्३े 
१ 
श्०्यर 
4 


श्श्रे 

श्द्‌ दत्तरमू २७श ३४० । 
२३४५८ 

ध्र 


३४१६ 
१३६६४ 
किन. 
१३६३७ 
सनक कक 


२७३३४ ० 


जन जन जलन अभाभाा ॑०पब्क जन जि. +०अमिकट ननिफनातकन + स्का >> जंजमनटाणजानामर। 














लिन -अक लेन» 4 >कक कलम कला अल पिन कक अटतनकत। लरन्‍> ५. # 


# .. इंदन्तु योगगुणननियमाण्यां सिध्यतोति पृन्वाचाय्य: प्रथक्‌ नीज्लिखितम्‌, किन्तु | 


मिन्नपरिकरम्मांध्याये भारराचार्थों क्लिखितेन द्रम्म “75१ वरशाटक इत्यनेनावगम्यते 


डे र््छ 
पून्वत एव लघ॒अरणगणितस्थ वाव्रहारोइसीति सवा विद्यायिनामबगत्यथैमत्र प्रथक 
सबविसर सन्निवेशितम | 


| ह८ लोलावतो । 


अभ्यासाथमुदाहरणानि । 

१। ७ दिनेषु कति विपलानि ? उत्तरम्‌ १४१२०००। 

२। ५ बतसर ७ मास ३ दिन 8४८ घटिकासु कियत्यों 
घटिका: ? उत्तरम्‌ १श१०्यश८। 

३। १२ योजमैयघु कति अच्लानि गजपरिमसाणानि 
चेतिवद । 

उत्तरम्‌ अह्नलसानम्‌ ०२१६०००। गजसानम्‌ १६८०६० ' 

४। प्रति भिनज्षुकमकेकानक दानेन २०७ टड्डनासक 
रोप्य सुद्रा: ( रुपिया ) १९ आनकाशञ्व व्ययिता: मभिक्षुक- 
संख्यां ब्रुह्ि? उत्तरम्‌ ३३२४ । 

अपधाडू गलघकर ग्राटा हरयास | 


१८ २८७६ वराटके: कति निष्का: ट्रम्या: पणा: काकिस्य: 
वराटकाञ ? 
.. २ ) १८र८७६ 
४)८०६४३ काकिस्य: शेषा:१६ वराटका: 


अनरलकालत स्‍वनववन्थ3०-न 


९ हे ४९० पणा शंषा; ३ काकिण्य: 


१ ६): ५० ट्रग्मा शेषा: १० पणा: 





० निष्काः शर्ा & द्स्माः 


उत्तरम ८ निष्का: € द्वस्मा: १०९ पणा: ३ काकिस्य: 
१६ वराटकाल | 


लोलावतो | ४८ 


अभ्यासाधमुदाहरणानि । 


१। १२४५४८२० पले; कलि साखा: दिनानि घटिकायथ ? 
उसरमस्‌ ११ सासाः १८ दिनानि ४२ घटिकाओ ॥ 

२। ६४८२०० स्रेक्षेण्डमान! कति दिनानि घर्णटा 
प्िनिट सेश्रेशडसानानोति वद ? उत्तरस्‌ & दिनानि २२ घण्टा 
१० मिनिट ४ सेकेयड सानानि च | द 

२। आनकेैन चत्वारि ४ आम्यफलानि लस्वन्ते ३५८४ 
मिताखानां सूल्य॑ कियन्तः टछुग: ? उत्तरम्‌ ५६ । 

8। १४६८८०० इद्चमानानां साइलादि माने वद 
उत्तरम २ भाइल प्श्ण गज २ इच्च । 


0 हु ५ 
महत्तमापदत्त नम ((7८०४८७ (००४०० १६०७०) 


हो राशों वहवो वा राशय: येनाज्लेनापवच्चन्ते अर्थात्‌ 
जैन मजने भामशेषासावो जायते सोडछ अपवस्तंनम्‌ | 
अपवत्तनाइगतनां सध्ये यः सब्बापेक्षया मह्ान्‌ स मचह्चत्तमाप- 
वत्तनमिति कथ्यतें। तदाइ भास्कराचास्य-- 

परस्पर भाजितयों ययी ये; शेषस्तयो: स्थादपवत्तन सः। 
परस्परं भाजितयों राशध्यो: यः शेष: भेषभाजक: स तयो: 
राश्यो: अपवर्तनम | एतब्मक्त्तमापवर्सनं गरिष्ठ साधारण 
गशनोयकोवेति कथ्यते | 

४8 


धू० लोलावतों | 


उद्ाहरणम्‌ । 


३४, ८० अनयोम॑हृत्तमापवर्त्तन निशय दू्तिप्रश्े-- 


३५ हा 
७8०९ उत्तरम ५ 
१ ) २१६३ 


..*) १० ( > 
2०, 


अभ्यासाधमुदाहरणानि । 
(१) 8०८,१२०६ । (२) १२,२४८। (३) ४०६,८८६ | 
(8) ४१४,१०४५ । (५) ४०८६,११७७६ । (६) १०००१, 
५०४०६७ । 
एपां प्रशानां क्रमेशोसरम्‌ २४, ४७,२८,१७,५१२,११२३ । 
७] केन मचहसमापवत्तनराशिना ३१४,९१० एतो 
राशो विभज्य, क्रमेणा ८ अष्ट ५ पद्च च दर्ति भागशेष:स्थात 
उत्तरम १८। 
महत्तमापवत्त ने विशेष्न: । 
तिरूणां चतरुणां तदधिकसंख्यातां वा मइत्तमापवर्स न- 
निणये प्रधर्म संख्याइयस्थ महत्तमापक्सन निर्गीय, ततः 
महत्तमापवर्सनढतीयसंख्ययोमहत्तसपवर्च्तन॑ निर्गोयम्‌ | एव 


लोलावतो ! भू? 


मग्रेपि क्रिया कार््या|। अच्यमहत्तमापवत्त न मसभीष्ट 
महसमापवत्तनसंस्या स्थात्‌। 


उदाहरणस | 
१६८, २३१, ४०३१, एवेषां महत्तमापव्तेन निर्णयसिति 
प्रश्ने, पूर्व प्रदर्शितनियमेन १६८,२३१ अनयोम॑इत्तमापवर्त्तनम्‌ 
२१। पुनः २१, ४०६ अनयोमहइत्तमापवत्त नम्‌ ७ | 
अतः १६८,२३१,४० ६ इति तथागां मच्तत्तमापवत्तनम्‌ ७ 


अभ्यासाथमुदाहरणानि । 


१। २५४, ४३४, ६१४ एणतेयां महत्तमापवत्त न-- 
राशि! कः ? उतरम्‌ १५ । 

२। श५८, ८७०१, १४२८५, एगरागयः केनाड्रेन विभच्य 
सब्धत्रेव 5 मिताइू: शेष: स्थास्‌ ? उत्तरम्‌ ० | 

२।| ४८३, ८३७, ८८१, १२१२ एते वाशयः केनाह्ेन 
विभच्य क्रमेण १७, २५, १३, ८ मिताह्ञा: अवशिष्टा: 
स्य॒ुरिति वद्द ? उत्तरम्‌ र८ | 


लघुतमापवच््य ; (८४5६ (26ग्रापण्य पीधए'! ८) वा 
लघिष्ठसाधारणगुणितक: । 


हाथों बहुमणिव्या ये ये राशय: भह्मा निःशेषा भवन्ति 
५ श्र कि, कि 
तेषां लघुतमों राशि! लघुतमापवच्य द॒ति कध्यते । 


भर लोलावतो ! 
एप ५ 
लघुतसाप्रवचत्य निणंयोपाय: । 


उद्ष्ट-राशय: एकस्यां पंह्याँ- संस्थाप्य २, ३, ५, ७ 
इत्यादिभिः हठसंख्याभिः तेघामपवत्त नं तथा कार्य यथा 
उहिद्-राशयोएपि हृढ़ा: स्थ:। सर्वेघामपवत्त नसख्यानां 
गुणफल लघुतसापवत्तोी लबिछसाधारणगुणशितको वा 
राशि: आयात | 


उदाहरणमस्‌ । 


5 0 ।म नर हे ढ 
१२९,१५,२०,०८६ एमिसपवसनोय राशोनां मध्ये रुब्बा- 
पेच्यया लघुतमराशिं वह? इति प्रश्न -- 
पक 
३ | के 2 जी 
2 लक 
१, ५, ८, ८ 


हैं 


रे 


| 





लघुतमी राह्ि:-5२०८३०८२०८१०८५ ३८० /( ८७० ४३२० | 


अभ्यासाथ्मुदाहरणानि | 


१। १६, २०, ५४ | (२) ३१३, 2१, १३२२, २१० | 
(३) ४०, ८४, ८४, १२० | (४) २, ३, ४, ५, ६, ७, ८, 
८, १० एतेषां क्रमेण लघुतमापवत्त्त राषि!। २१६० | 
१२०१२०। १११७२० | २४२० | 


लोलावतो | कु 


५। केन लघुतमाहुन सह ५ योजने स राशि: ३५, ८५ 
सितसंख्याश्यां निःशेष भजनीय: स्थात्‌ ? उत्तरम्‌ ६६० | 

६ | का लघुतमसंख्यां १३६, २१४ आश्यां एघक्‌ एथक्‌ 
भजने उभयत्र १२ शेषः स्थात्‌ ? उत्तरम्‌ १६३८२ । 


अब विशेष: । 
लघुतमावत्त्य -मचहत्तमापवत्तनसंख्ययोर्घातः राश्योघात- 
संमस्यातू। अतो लघुतसापवत्य महतसमापवसेनयोघातः 
एकेन राशिना भक्त: अपरराशिलंम्यते। रास्योर्घातः 
मचहत्तमापवर्सनेन भत्तः लघुतमायवत्त: प्राप्यते, लघ॒ुतमाप- 
वर्च्य न भत्तथ महत्तमापवत्तन प्राप्यते । 
उदाहरणम्‌ । 
राशिदह्यस्य सचत्तमापवर्तनम्‌ १८ लघुतमापवत्त्य म्‌ 
११८६, एकी शाशि: १२६ अपर; कः १ इति प्रश्न --- 
लघुतमापवरत््य मचक्षत्तमावर्स नयोर्घात: १५८६ ८ १८ + 
२४०४८) २४८४८ - १२६८८ १८८ अपडो राशि: । 
२। एकोराशि:ः २०८ अपर: २७२ मच्तत्तमापवर्स नम्‌ 
१६ लघुतमापवषत््य म्‌ वद ? उत्तरम्‌ ३४३६ । 
१२। एको राशि; ६७५ अन्यो शशि: १०२५ तयो 
लघुतमापवत्त्याइ: २७६७५ मचत्तमापवत्तंनम्‌ कियत ? 
उत्तरम्‌ २५ | 


५४ वोलावतो । 


कोष्टर्थ ( बनख्धनोस्थ ) 77००८८ राशिविषयक 


नियम: । 

यय्यागरे (?!75) घन -- चिह् मस्ति, यय्याग्रे वा किसपि 
चिहक्ूु नास्ति स धनराशि: । यस्याग्रे (४05) ऋण - चिहक्छ 
मस्ति स राशि: ऋणम्‌ | यघ्माग्रे »<गुगा (2000८) चिह़्' 
वत्तते सगुणकः | तदव्यवषहित पूव्ववरत्ती राशि: गुण्खः । यस्याग्रे 
( [)शं१०१ एए ) भाग चिह्न वत्तते सर राधि: भाजक: 
(7)एं5०) तदव्यवच्चितपूर्ववत्तों राशि: भाज्य: | ()0067।) 

यत्र योग-वियोग-गुण-भाग-चिह्लविशिष्टा राशय:सन्ति 
तताग्रे गरुणनं भजनअ्मसम्पाद, पश्चाद्‌ योगवियोगी 
सब्पदनोयो | 

उदाहरणम्‌ । 
८“ + 8-८० २८ ३२००० & ३८०॥। “5४-१२-+-२७ 
“ २७-८८ २८ “+ २+-२७- ३००७ --२४ ५७-३१ | 

एवम्‌ ४-० श्ण ८-8७ +८ 2८ २५-७० १७ | 

यत गुणक-भाजकयोी रव्यवदितपौव्वापशम्‌, ततादो 
पूव्व॑स्थ काव्य सम्प्रादनोयम | 

यथा ४२८-७)८४ ५७०६ १८ ५5-३० । 

१८३८४ - ६55०० -+ ६5-१५ इत्यादि | 
बखनो ( 774८:८६ ) हयमध्य-स्थितराशयः: एक एवं 


लोलावतो । धूप 


राशिरिति कल्मनोय:। बन्धचनीदययोम॑ध्ये यदि चिकन न 
वत्तते तदा तत युणचिक्ल' कल्पनोयम्‌ ॥ यदि बन्खन्या: पूच्य 
संख्या तिष्ठेतू, मंख्याबनन्योमध्ये किमपि चिह्न न तिष्ठ त्‌ 
तदा तन्मध्येषपि गशुगचिह्ू कल्पनोयम । 

-- प्रथमबखनी ( ४77८ण०"४० )। ( ) दितोयबन्नों 
( ?४०॥४९७४७ ) | |] ढछतोय बखनो ( 7720€5 ) 
[ |] चतथबन्धनो ( (70८०॥९८४5 ) यदि एकस्या बचखन्या मध्य 
अपरा बन्धनो तिछेत, तदा मध्यवत्ति बन्धन्था: अन्तगत 
योगवियोगादिकमादों सम्पादनोयमस्‌ | 


उदाहरणम्‌ । 


8४--[३-- ४--(३--४-३) ] 
आय हा | 
कल | कि नजर 

_+8--[२-:२|5७०४-९१ ३ | 

यदि बखन्या: पृव्व' योगचिह्ल' -+ वत्तेते तदा बखन्या: 
परित्यागेनापि न कापि हानि जायते। यथा-- 

१२--(८--४५+६) 55११५ +८ - ५--६८-२ १ 

यदि बखन्या: पूव्वें वियोग -- चिहु' वत्तते तदा बन्धनो- 
परित्यागे तन्मध्यस्थयोगवियोगयो विपय्थेयः काय्य:| यथा--- 

१३५०--(८--४ -+-६) ₹5१२-८+ ४--६ रे 


भू लोलावतो | 


अभ्यासाथेसुदाहरणानि । 
१। १०+द८न र9३- ६ | 
२। ११--(२५- (१६ - ८+ ३) 
३। १५-[१-(६६--(५/५-२/ |! 
४ ।॥ ८--[8--३--(३--२-१)| । 
४। २-(१५४+ रण ८ ४ + १० + ३)--२७+७(८ -- ४ ५ २) 
६ | ४२--२८--४--६(--[८--(६--५-- ३) 
+२|५-८+ २] 
ण्ेषां क्रमेशोत्तरम २०। २४। २| ६&। १७ । ४ | 
अथ भिन्न परिकन्साट्रकम्‌ । 
अथ जातिचतुष्टयम्‌ । 
अथांशसवणनम्‌ । तब भागजातौ करणसूबं हृत्तम । 
(((2/॥ ७ (०४ 427. (ए९()७(॥ [४०७१] ()४७४. 
अन्यान्यहाराभिहती हरांशी 
राश्यो: समच्छ द्विधानमेवम्‌ । 
मिधो हराभ्यामपव लितास्‍्यां 
यद्दा हरांशों मुधियात्र गुस्सी ॥१६॥% 
परितः सब्वेत गणिते कम्म येषां तानि परिकरस्माणिा 


# अस्थापव्ञनविधे:पर््यालोी चनया लघ॒तमापव्ागणित: पूर्णतएवं व्यव्ियत- 
इति शायते लघुतमापवर्च।निर्णयीपायो मया पूर्व्मेवीक्षः । 


भूद लोलावती | 


४५ ण्येते | गर्त कच गरते द 
यदि ख इत्यनेन गुस्खेते तदा ६ ₹ छ | खरा खबर तय 


भयत्र सन एवं इर, स्थात्‌ अत उत्तम्‌ अन्योन्यहाराभिहता- 


विद्यादि | 
कल्पप्रतां राशो ५, <५ हरयोरपवसनाइु: ५ । 
' अतः समच्छेद: २५८४ ३८ ५७-७४ । 


७४८ ९१००४ ।| ४३५८ २४१-३॥। 


१५४ २८५ 4 २४२ दे प्‌ 
380, . मे रे० ८... २४ 


अत उन्न' मिथो इरास्याम्पवत्तिताभ्यामित्यादि | 
अवोइंशक:ः । 
रूपचय' प्मनलवस्तिभागों 
..योगाथमेतान्‌ वद तुल्यहारान्‌ । 
विषष्टिभागश्व चतुदंशांश: 
समच्छिदी मित्र वियोजनाथम्‌ | 
है मित्र ! रुपतय, पदच्चलव:, तिभाग:, एतान योगाथम्‌ 
तुल्यह्नारानू समच्छेदकान्‌ू वद। तथा तिपषष्टि भाग: 


हल लिलता लिन बिकनी नल बनने मनी जन सनक >»जन-क- न कलम पकनवननान«+««नमना ८० “नम सननकक ० # ४४ १६ ५७४३ ०> /# ७३3४५ « + हक # (8 हरधक्ा#५ 24/।ाक 


नव्यम॒त अत इत्यथकपदस्थ चिह़म्‌ .- यत इत्यथ कपदस्थ चिकृुस “. समाग- 
सिल्यथकपदस्य चिहुस्‌ 5८ इति व्यवकहियत | 


लोलावतो | ५६ 


चतुददशांश: च एतौ वियोजनाथर्थम्‌ वियोग करणाध सम- 
 च्छिदौ तुल्यह्रों बद | 
न्याखः 
ज्य योगे जातम्‌ 53 | 


*<>'] [ शा 
ऑम्पूड००म 


६। | जाता: समच्छ दा; ई४ । है ! 


जो 
गे 


न 
हे 


दितीयोदाहरणे न्यास: ५ | <। सप्तापवत्ति ताम्याँ 
हुराभ्व ८।२ संगुगितोौ वा जातो समच्छ दो रह | +#ह । 
वियोगे जातम्‌ <>डह | 


अपवत्त न ( (077707 बच९०४०7 ) निणय: | 


(क) सम (घुर्स) संख्या दाभ्यासपवत्तेते | यथा १६, 
श्थ। 

(ख)  यद्या आद्याज्व: ।' शून्य घुग्माडुंगे वा सा दाभ्वा- 
मपवत्त नीया । यथा ३०, २६ । 

(ग) यध्या आद्यस्थानहयस्य संख्या चतुर्भि रपवत्त ते 
सा संख्या चतुभिरपवत्तनोया | यथा १८०, ३००, &र८। 

(घ) ययस्याः संख्याया: आद्याइुतसय ८ अष्टाभिरपवरत्तते 
सा अष्टाभिरपवत्त नोया । यथा १०००, ४८६४, 

(डः) यय्या: आद्याक्ृ: ५ पञ्ष शून्य॑ वा सा प्माप- 
वत््यों । यथा १०, १५ । 


नर अननलननका कजत ४५०३० 





कक _ा3स+नज ४ -०-क 23 जल -नकत-8++ ५3 ---आलकलणक तन ततनकाक ३० कक ननलेका थक. ३७ ०५५ का-जक का नका काआ १५५५-५३ पहनकर 


# कल्प्रो हरोश्पमहारराशे: इसि १ इति हर: कल्पित: । 
+ अद्भानां वामागतिरत: १२ अस्य राशेगाद्याड्ू: २ अन्या डर: १ एवं सर्व्ववज्नेयम । 


&० लोलावतो | 


(व) यद्या: आयदाड़्: ० शूब्यंसा दशापवत्तयाँ | यत्या: 
शून्यदय सा शतापवततयां। एवमग्रे वोडव्यम्‌ । 

(छ) यचघ्याः संख्याया: अज्ञानां योगस्त्रिभिनवश्लिव्यापव- 
सते सा क्रमेण तिभिनंव्सिव्यापवर्सनीया यथा ३७८, ७२८ | 

(ज) यद्याः संख्याया: सम स्थानोयाडानां योग: 
विषभस्थानोयाइगनां योगतुल्य-, वा समस्थानीयाइसीग- 
विषमण्यानोयाइयो गयोरन्तरसेकादशापक्‍सत सा एकादशा- 
पवत्तनीया भमवेत्‌। यथा २३५२, ५८२६३२४ | 

भागजातोौ विशेषों ज्ञातव्य:--- 

समचहरविशिष्ट-मिन्नांशानां मध्ये यस्य लवो गुरुः, स एव 
गुर:। यस्य लवो रूघु; सएब लव॒रिति यथधा-- 

जीत) हौद, पड एतीपाँ ४5 सत्य पिक्षया गुसः -, सब्बेतों 
लघु:। समलवविशिष्ट-सग्बांशानां यस्य हरी लघुः स 
गुरु:। यस्य हरो गरुः से लघः। यथा 5 <+ /# एनेपां 
मध्ये 5 गरु: 5र लघ॒ः । 


भागजातावुदाहरण । 
इहरांशे यदि समेनादेन गससेते भज्येते वा तहि सान- 
परिवर्त्तन॑ न स्यादिति पूर््बप्रदर्शित युक्तित:-- 


 लोलावती | दर 


भग्बांशपरिणयने, ०, १९ एतयो: लघु॒तमापवर्त्याज्: 
२४ | शे६-+०४। ३६-४६१२ ३ | 


एक यक्तितः ध् प८ भ | ध्प स्‍प+ ४? समय (90 ८5 छू दूत्यथादि | 


अभ्यासाधे-मुदाहरणानि । 


१| ४, ८, ११, *७ एतंषा प्रत्ये हरविशिष्ट- 
सिल्लदराशे परिक्सय | उत्तरम क़षमैण ११, छ४ , 5४, १३३ | 


२।| +$, 6, $;+ एवेषां प्रत्येकमिव तथा परिवत्तय यथा, 





इति भाग जाति: | 
प्रभागजाती करणसबं हत्ताईम्‌ । 
00५70079%7 ए१७07प07. 
सवा चवश्षात्ष हरा हरप्ता 
भागप्रभागेष सवणन स्थात्‌ | 
प्रभागजातो खबशनतुपजातिकाडइिनाह लवालवपश्नाश् ति। . 


६२ लोलावती । 


भागसर्य अंशस्य भागा: प्रभागा: ; भागस्य प्रभागा: भाग- 
प्रभागा: अंशश्यांशस्तस्यांशर्य त्यथ: | तेष लवा लवप्ना: हरा: 
हरप्ना: सन्‍्त:सवर्णनमेको-करणं स्थात्‌ | 


अतोपपत्ति: | 


कल्यप्रतां 

एकस्य रोप्यसुद्रकस्याद ग्रहगोीयम्‌ | तदा रोप्यसुद्रक 
द्ाभ्यां विभज्य तत्य भागेक ग्राह्मम । १७७४ अस्याडोकरण 
छेर लवच परिवत्तेव्रति नियमेन +-+-)-- * »८ 2 -- रोप्य- 
मुद्रकस्याद' £ जात | तस्यापि पुनः पादत्र्य गच्चणोयम । 
तदा सुद्राई (+ »< <) चतुभिति भज्य त्यो भागा: ग्राह्या:, तहि 
(३०८ ३)-+ चत 7 ८४ 2८2. अयस्‌ प्रतिभाग:, भागचरय' 
लत छह 2६ (6 2६ 7) 554 २८ $ ८ #-- 3 अत लयानां घात: 
रे हराणां घात: ८ ण्वं हि सोप्यमुद्राया: अष्टमागानां 
भागतर्य आनक पटकमित' जातम्‌ । 

अत उत्त लवा लवप्नाश्व व्यादि ! 


अवश्वोहंशकः । 


ट्रत्माइंविलवद्यस्थ सुमते पादचर्य यश्ञवेत 
तत्यजझ्लांशकषोडशांशचरणः संप्रार्थितेनाशिने। 


लोलावती | दे हे 


दत्ता थेन वराठका: कति कदय्यंणापितास्तेन मे 
ब्रृष्धि त्व॑ यदि वेत्सि वत्स गणिते जाति 
प्रभागाभिधाम्‌ ॥ 


अबोदाहरगा' शाहलविक्रोड़ितेनाह टस्याडिति । है 
सुमते ! सुबद्ध वत्स ! यदि ता गणिते प्रभागामिधां 
जाति' वेत॒सि जानासि, तहि ट्रम्याद्ध -तविज्वदयप्य पादतय 
यद्भवेत्‌ तत्‌पञ्ञांशस्य यः षोड़शांशस्तत्थ चरण: संप्राथि- 
तेन याचितेन येन कदर्व्यण क्ृपणेन (स्वल्यतर घनप्रदानाहातु' 
कदव्य त्वसुत्ना) अर्थिने याचक्ाय दत्त:ः, तेन दात्रा काव 
वराटकआ अपिता: तान्‌ मे ब्रुद्धि । 

न्यास: | ३। +>ै। है| | 7 | $ई सवणिते ज्ञात॑ 
उरजछ पेडमसि रफवर्सि ते जातस्‌ +ए#>5 एको दत्ता वराटकः +# 

लाघवाथ प्रभागजातदी इयोइ यो राश्योमध्ये »« गुणन 
चिक्क' विन्यस्थ हरलवों यथा सम्यव समेनाड्लेनापवत्तय च 
शेषबच्चराणां घात॑ हरम्‌ लवानां घातञ्च लवम्‌ कल्ययेत्‌ | 

यथाद्रम्याड विलवेत्यदाइरण । 
7 2८६2८ ३ ०८३ ०८ (८२५ 2८४ इरलवयोदब्यां लिभिश्याप- 
वचने ८ ॥ ८ य )४ रह 2 हू तत कु दठ 








| पूर्व्व वर्ण त लघ॒करण नियमन द्रम्य -ऋच 


| 
(5 ८ ग। रद है न्‍् ब्ज्ज् 
प्रद्दज्द 2६ ४ ६ कऋाकिने प्र जिठा 2 २० नर 


निज अनिफिकज जन पलजअ नकक नमन पक जज अमल अब >> अब अवध नी जीवन आफ न नमक बज कलललजल न अल ननभनभलभननभ भर अं अं“ _ सं ाांाां४७७४७४४४७७७॥७॥७७४७॥७॥७॥७॥७॥७७७७॥७॥७॥७॥॥७ 


ढ्8 । लनीोला!वतो | 


उदाहरणम | 
* नच्य अत्य इुछ 5 2५ 7५ छुततडस 


ग्थवा _ »८ क न्टु | 
8. ४ २७ 


अभ्यासाध सुद्ाहरणानि | 
१। #$ अस्य +। २। 3 अस्य + अस्य । | ३। ४३ 
आत्य ८५। पर्षां क्रमेगात्तरम्‌ -, जै:, ४५५ | 
४। रामस्य सम्पत्ते: | अंशस्थाधिकारों गोपिन्टः, स 
व्यतनायक्ञ ऋगणाजानं-विजड़ित स्ततपरिशोधघाथ स्वोयभागस्य 
इअंश सुत्तसर्णाय दइृढो। रामस्य सम्पत्ते: कियदंश उत्तसर्गोन 
प्राप्त द॒ति प्रश्न उनत्तरम 4 | 
इति प्रभागजाति: । 
भागालुबन्धभागापवाइयो: करणसूत्र साध दत्तम । 
छेट्घ्नरूपेष लवा घनग 
सेकस्य भागा अधिकोनकाश्व त्‌ ॥£७॥ 
सखांशाधिकोनः खलु यत्र तब 
भागानुबद्ध च लवापवाहे। 
तलस्थहारेण हर॑ निरन्यात्‌ 
स्वांशाधिकोनन तु तेन सागान्‌ ॥१८॥ 


लोलावतो । ६५ 


रूप शराशिना सह भागानाभंशानामनुब्ख: योजन' 
भागानुबत्थ:, लवानां अशानामपवाइः वियोजन लवापवाह़: 
तयो: साधनमुपजात्याइह छेदुच्ररुपेष्वति।| एकस्य भागा 
अधिकोनकाओं त्‌ छेदप्ररुपेषु छेदगुणित-रुपसंस्थास लवाः 
अंश: क्रमेण धनणंं योग वियोगी काथ्यंम। यदि 
प्रश्ने भागाधिको रुप: स्थातू, तदा छेद-गुग्ित-रुपेष भागा: 
धन, यदि भागोनरूप स्तदा छेद-गुणित-रुपो भागोनः 
कार्य इत्यथ: । 


अवोपपत्ति: | 


जा ग॒ _ कख+ंग ग॒_ कख-ग 
कल्पप्रताम क-- ..६ न । के आओ, 


हे , ग कखर-+ग 
ख़त, के -- -_ क॑ 


या अवठलो क्दच्नरूपेष्वित्यादि । 


घ्च क कघ कग+- कघच ग-+-घ)क 
हज 3 ७. (ग+चघ)क 

खग खग स्व 
कक 


कंग-कघ _ (ग-घोौक 


णख ख गे खग .... खग 





, के , क च्च्‌ (ग-+घ)क 
५: 0 अं व 
खख खी' ग खग 


अतऊउत्त तलस्थ हारेणेत्यादि | 
अवोहेशकः । 
साडप्नि दयं बयं व्यडाप्नि कौहग्‌ ब्र॒हि सवर्णितम्‌ | 
जानास्यंशानुबन्धं चेत्‌ तथा भागापवाहनम ॥ 
्‌ 


६६ लोलावतो | 


अच प्रथममुद्ाक्षरणमनुष्टभाह । है सखे ! चेत यदि 
अंशानुबन्ध' तथा भागापवाहन' जानासि, तहि साडमप्नि- 
दयम्‌, व्यडप्रितवम, सवर्णित' एकराशौकृत' कौहक्‌ 


स्थादिति ब्रूहि । 
न्यास: २| ३ 
१। ९१ रण टी. १९ 
-| 5ै। सवरणिते जातम -। -+ | 
5 जम छ ४इ 


उद्देशकः । 
अडप्नि: सूचा शयुक्तः स निजदलयुत:ः 
कीहशः कीहशो दो 
बं।शी स्वाष्टाशहो नी तदनु च रहिती 
... तो विभिः सप्तभागैः । 
अद्डे खाष्टांशहोन नवभिरध 
युत्॑ सप्तमांशें: सखकीये: 
कोहक छाट्‌ ब्र्‌हि वेत्सि खमिह यदि 
सखे: शानुबन्धापवाही | 


हितोयोदाहरणं स्रग्धरयाह अछप्रिरित्यादि । है सखे ! 
यदि त्वा अंशनुबधापवाहो वेत॒सि जानासि, तदा इच्छ 
भागानुवन्धे भागापवाहे च विषये अडप्रि: खत्ंप्रशयुक्तः 


लोलावतो । ६७ 


स्यकोय-तिभागैकभागेन युक्त:, स पुनः निजदलयुत: निजाडे- द 
युक्त: कीहश:ः स्यथाद ब्रूृहि ? तथा तंप्रशो- हो तिभागानां 
भागदय' खाष्टांशहीनो स्वकोंयाष्रमांगेन रहितो 'तदनु च 
पुनथ सतिभि: सप्तसाग: रहितो खकोय-सप्तभागानां 
भागत्येणा होनो कोहशो स्थातामिति वद ? तथा अद्धे 
साट्र।शहोन' खकोयाटमांगेन होन' अथ स्वकीये! सप्त- 
मांशेनंवर्ि: युक्त सत्‌ कोहक्‌ स्यादित्यपि ब्रृहे ? अस्मिन्‌ 
उदाहरण तयः प्रश्ना:। तत प्रथम भागानुबखस्य, दितोय' 
भागापवाइस्य, ढतोयमुभयमि शितस्य | 


न्धास, 


५-+। 
२ 


| सवर्णिते जातम । 


॥*९ (+४ 


हि 
रे 


& |6- #“> >७ | /५ 


#्छ [७ हथ४ | 68 [/*> 
6 7४97? #7 “>> >#७।,७ 


अथवा प्रभागजातिनियमेन अंशान निर्णीय यथाप्रश्म 
योगवियोगाशभ्यां फल सिध्यति ! 
प्रथमम्‌ । 


है चर 


प्ले भवेत्‌ तथाक्षते अछर्म्रि: खत्तग्रण युक्त इत्युदाइरणे | 


लोलावतों | 


दिलोयम | 
कल 2. 
हे के शेर 
छे 
हे १२ १२ १२५ ऐ#॥ ४ ४ 
० 
छठ ५ दम इक: ५ १ 
१२ 8४' १५ १२ रे 
ढतोयम | 
श८घततजह। ईभ3:हहनत पुन सत्र | 
शाह ८ डततडड |. हह भी छह सतत दि ८4 बनते 
आशद्यवा 


सांशाधिकोनराशेमुख्यराशेश्व प्रभागजातिवत सवर्णने 


ह १ १ १ 
१५,४8४. ९१ १५०४ »४8ै ९१ 
2०० हे औ +- सम+ - हक, इज >( * ८+ _ 
१) ५ आर) कक आज 
का 
१ 
न्र 
१०७0 88 


. लोलावती ।! .. ६६ 


साडप्रिइयं इत्यादिकं सिश्रभग्नांश इत्यपि कथ्यते तेहें 
२६ इत्यादिना प्रकारेण लिख्यन्ते तेषां सवर्णनं, अभि 
भग्नांगेषु परिणमनसिति कप्यते । तथा छते २३६ | 

9३--५१ इत्यादि । क्‍ 

अभ्यासाथ-मुदाहरणानि। 

१६, २-६७ ४६, 95२, ११३५ पष्रां क्रमेण सवयानम्‌ 
है) हड, ५, इए, हि । क्‍ 

यथा मिश्वभग्नांग[ग अभिय-सग्नांशेषु परिणमस्यन्ते तथा 
येषां भग्नांशानां लवो हरादधिकः तथा विधा अमिश्र- 
भग्नांशा अपि सिश्वभग्नाशेषु परिणस्यन्ते तदू यथा-- 

875 8) (२ रह। ॥। ६)5 (१ १६। इत्यादि। 

उदाहरणानि | क्‍ 
(१) #। पै। है। हे पश । कोई । जप । - 


एते राशय:ः सिम्रभग्नाश-परिणला: क्रमेण 


हे । जप । रेजु। रहे | ११-५७ । भैपरूष | र२ई+डड | 
चक्रतदादिकऋः मयि भागानुबचद्धभागापवाह-नियमेल 
साधितु' शक्यते | 
उदाइरणाऊ्‌ । 





यदि वष शतस्य पद्यकलान्तर' स्थात तदा ४०० प्िल 


जन त+>प>क+ं««कततञ+ +नभ+अलक५रक-आ ही“ 





#* यद कलान्तर निद्धि ट्रकालान्तरे मूलधन' भवेत्‌) तत्सूलघनेन सह संयुल्य 
सस्यापिच पुन: कलान्तर' लवेत्‌। एवं नियमेन कलान्तरसाधन' चक्रवडद्धि:। 


७० लीोलावती । 


धन चक्रहदया वतृसरश्थेन सकलान्तरं कि स्थादिति वद 
पतञ्म हि शतस्य विंशोः शः | गत: प्रथमवर्षान्ते सकलान्तरं 
सलधन' भागानुबन्धनियमेन सूलधनस्य ३८ अंशः, द्वितोय- 
वर्षान्ते तस्थापि ३३ अतः ४०० ०८३६ >८३१--४४१ | 
(२) यदि वर्ष शतस्य चत्वारि कलान्तर' स्यात, तहिं 
वत्‌्सरत्रथेण ५००० पद्म सचस्त रोप्यमुद्रकानि सकलान्त- 
राणि चक्रत्द्या कियन्ति स्थादिति ब्ूहि ? 
2००० 2६ ३५ 2 ४४ 2५ ३६४77३६ २४५२३ | 
(३२) कैनापि पज्नौग्रामस्थ-गोपालकेन १मणमितद॒ग्धे 
तस्य ६ जले मिश्रयित्रा जलमिश्ितदुग्ध॑ नगरं प्रति दुग्ध- 
प्रें रकाय विक्रोतम्‌ । तेनापि पुनस्तस्मिन्‌ तहुग्धस्य ६ जल॑ 
विभिश्रप्र ग्टहस्थानां सदनेष॒ दुग्ध-विक्रयकारिणे विक्रौतम्‌ 
तेनापि पुन स्तज्जलमिशितदुग्धे तस्य + जल मिखित' एवं 
हि जलसिश्ितदुग्ध॑ कियन्मितं जातम्‌ ? उत्तरम्‌ १३४ मया 
मितम्‌ । 
3 )2/)[00]ए7 3७४७७) 5087]7२82(07000ए 09 
7२९७९१0)]!०७, 
अधथ भिन्नसंकलितब्यवकलितयो: 
करणसूत्र उत्ताद्वेम्‌ । 
योगोःन्तर' तुल्यहरांशकानां 
कल्प्रो हरो रुपमहार राशेः || 


लौलावतो |. 9१ 


भिनन्‍्लत-संकजित-व्यवकलिते इन्ट्रवजापूर्व्वादनाहइ योगो$न्तर- 
मित्यादि | तुल्यहरांशकानां--तुल्या हरो ययो: अंशयोः तो 


लीक 


तुत्यहरो अंशो, तुल्या उरा येषां ते तुल्यह्राः अंशाः, 
तुल्य]हृतो च तुल्यहराश ते तुल्यहराः: एवं हि 
अंशको च अंशकाश्व ते अंशका:। तुब्यइ्वरा ये अंशकाः 
तेषां अर्थात्‌ तुल्य-हर-विशिष्ट-इयोरंशयों: अथवा तुल्य- 
हरविशिष्टबह्नासंशानां योग: कार््यः, अन्तरञ्ञ काय्यम | 
अचहरराशे; न विद्यते हरो यस्य स अच्र: एवम्बिधस्थ राभे: 
समच्छेद विधानाथ रुप॑ एक हरः कल्पत्रः, यतः एकेन गुणने 
भजने वा राशेरविक्तततल्वमैव | 

अत्रोपपत्तिरतिसरला समच्छेद-विधानेन समजातित्वादु 
योगान्तरे कत्तुं घ्रुज्यते, यतः “योगो४न्तरं तेषु समानजात्यो- 
विभिनन्‍नजात्याश्व प्रथक्‌ स्थितिथ” इति नियम: । 


अचोदहंशकः । 
पदञ्मांशपादबिलवाइ षट्टा- 
नंकीक्तान्‌ ब्र॒हि सखे | ममेतान्‌ । 
एभिश्व भागेरथ वज्जितानां 
कि खस्ात्‌ बयाणां कथयाशु शेषम्‌ ॥ 


ग्रभोदाहरणमिन्ट्रवजयाह पद्मांशपादेति। हे सखे! 


9२ लोीलावतो । 


पद्मांश-पाद-तिलवाई-षहान्‌ पद्चणागेकमागश्चतुर्थाश:, ढती- 
यांश!, अडाश!, पष्ठाशथ एतान्‌ एकोक्रतान्‌ युत्तान्‌ कृत्वा 
कि स्थात्‌ सम॒ ब्रहि ? अथध एसिभ्भागे: संयोजनाज्ञातांशै- 
वेज्जिताणां तयाणां शेष कि स्थात्‌ इति च आशु कथय ? 
न्यास: ६ | 3 । +। $। + ऐकी जातम्‌ ३६ | 
अधेतैवज्जितानां तयाणां शेषम्‌ ३-५ 


] 


अभ्यासाध योगीदाहरणानि । 
(९) $ $ $।| (२) रुप फीय शा प ईई | 
(३) क्री क्र ा ईद हेड ! 
(8) ३ य रह पी 9+ के न डेप: । 
(५) कनाईऔैी श्शेड्नीपयनीईककि पी ईडे । 
णोत्तरम्‌ 





एपां क्रमेणोत्तरम्‌ १३।| १<६। इह३३6हऋक | 
२४ उनन ।.. ३० हद । 
वियोगोटाहरणानि | 


(९) ई-ई। (र) है“है। (३) हक रह । 
(४) ७५३-४-४ एपां क्रमेणोत्तरम्‌ ३ । ६३ । ४5४६ | 
रेद्ड | 

(५) सुकुन्दो दिननाथः शिवनाथर्थति तयो वनिजों 
मिलिता व्यवसाथे प्रहत्ता:।। मसूलथधनस्य $ सुकुन्देन दत्त 


लोलावती ! रे 
६ दिननाथेव, शेषः शिवनाथेन दत:, शिवनाथसत्यांश वद ? 
उच्तरम्‌ ३, | 
ा![7,470,] (0॥7॥0)४ 0४ २8९८7]0०५, 
वाकिप १ 0 
भिन्नगुगने करणसूत्र हत्ताइंम्‌ । 
$ कस जी 
अशाहतिश्छ द-वधन भक्ता 
लब्ध' विभिन्ने गुणने फल स्थातू ॥१८॥ 
भिन्तगुणन सिन्ट्रवज्ोत्तो रा नाह अंशाहतिरित्यादि | 
अंशाइहसिः अंशानां घातः, छेढ-व्धेन छेदानां घातेन भत्ता 
सती यज्ञघब', तत्‌ विभिन्नगुणने फल स्याव | 
अत्ोपपत्ति: सुगमंव । यतः पूर्व्यसुक्नं लवो भाज्य: ; हरस्तु 
भाजक: | अब: लवानां घातः भाउ्यः हराणां घातेन 


भाजकैन मक्त: गुणनफलं भवेत | 
अत उत्ता अशाहतिरिदत्यादि | 


अवोहेशकः । 
सतंत्रशरूपद्चितय न निश्न 
ससप्नमांशद्वितयं भवेत्‌ किस | 
अइई ब्िभागेन हत॑ च विद्नि 
दक्षीःसि भिन्ने गुणनाविधी चेत्‌ ॥ 


'छ४ लोलावतो | 


गतोदाहरणमुफप्जात्याह सक्नंत्रशेति। है सखे।! चेत्‌ 
यदि तल भित्रे गुणनाविधौा भिन्न-गुण-नियमे दक्षोईसि 
तहिं ससप्तमांशद्वितय सप्तमांशाधिकदर्य सक्ंत्रशरुपद्धितयेन 
तं)्रशाधिकदयेन निष्न॑ गुणित सत्‌ कि भवेद्दिति विद्धि। 
अद्द त्रिभागेन हत॑ं गुणितं कि मवेदितिच विद्धि जानीडि। 
न्यास: २६। र२ई सवर्णिते जातम्‌ $। ₹£ गुणिते च 
जातम्‌ $ । 
न्यास: £। 4 गुणिते जातम्‌ $ | 
अभ्यासाधथमुदाहरणानि । 
(१) ३2८ह। (२) #2<छ। (३) #>< | 
(०) इंडै>(७8। (५४) ४-७६ ०८४० एपां क्रमेणोत्तरम्‌ 5, 
शक ६95, ५०३, १८४ ॥ 
(६) एकस्य पुस्तकस्य मूल्य ४३ विंशतिपुस्तकानां 
सूल्य॑ कियत्‌ ? उत्तरम्‌ ८५ । 
भिन्नभागहारे करणसूब' हत्ताइईम्‌ । 
केंदूं लवझ्च परिवत्तय हरस शेष: । 
कार्व्योधथ भागहरणे गुणना-विधिश्व । 


भिन्नभागहारं वसन्ततिलक-पृव्वाद्धनाइ छेद लवझेति । 
भागहरणे इरस्य भाजकराशे: छेद लवज्न परिवत्तप्र छेढ॑ 


लोलावतो | 3५ 
अप छत्वा अंशल छेद कृत्वा गेष: अंग्राइतिम्झ दवधेन 
भक्केति गुणनाविधिः काय्य: तदा|फरल भवेत्‌ | 

अवबोपपत्ति: । 
हो अर्द्नन विभज्यी इत्यस्थ अयमर्थ: दो तथा विभज्यों 
यथा प्रतिभागे अर्द्' पतेदिति। अत फलं चल्ार इति 
बालैरपि ज्ञायते। तत शै-+६55३ ८३ 5६5०४ | एवं 
सब्बेत्र । अत उक्त छेद लवझेति | 
अव्ोहइंशकः । 
सबंतशरूपद्दितयन पद्म 
बं।शिन षद्ठ बद मे विभज्य । 
दर्भोयगर्भा ग्रमुतो च्शवुद्धि- 
शव दस्ति ते भिन्नह्वती समर्था॥ 
भागहारोदाइहरणमभिन्ट्रवयाह्ष सत्तत्रगेति । है सखे | 
चेत्‌ यदि भिन्नह्षतो समर्था भिन्भागहार-सम्पादिनो ते तव 
दर्भीय-गर्भा ग्र-सुतोच्णबुद्धि: गर्भस्थकुशस्य अग्रभाग-तुल्यसुरु च्य- 
बुद्धि: अस्ति तहि पद्ञ, सत्ंप्र ग्रूपद्धितयेन तंप्रशाधिकद्येन 
विभज्य, तथा पष्ठटमू, पड़ भागेकभाग: तंप्रशेन तिमागैकभागेन 
विभज्य च कि स्थादिति मस्॒ वद १ 
न्यास: ३, ह१।| #$ #। यथोक्तकरणन जातम्‌ 


9६ .._ लोलावतो | 
अभ्यासाथमुदाहरणानि | 


(१) ३+ह। (२) १०६--५३। (३) डुशएई-+२२ | 
(४) २०-+शड । (५) (६२ ३६)-“(ह३ >< ४६८) | 
) (४है (१२६४-३८) | 
एषां क़मेणोत्तरम्‌ २है, ईद, रह) ५४३) १४९) शत 
(9) भाज्य: है भागफलओ <ह भाजकः कः ? 
द उत्तरम्‌ # | 


(८) राहोद्ैनिकगरति: ३६४ कलाः कियड्धिई्िंने 
राश्येकमतिक़मितु' समथः १? उच्चरम्‌ | पृ६एर/ह 


भिन्नवर्गाटी करणसूब' हत्ताईस्‌ । 
वर्ग क्वती घनविधी तु घनों विधेयी 
हारांशयोरथ पदे च प्रढ-प्रसिश्रा ॥२०॥ 


भिन्नवर्गादिचतु्य वसन्ततिलकोत्तराइनाह वर्ग 
छतीतद्यादि | वर्ग मिन्नराशिवंग क्रियमाणे हारांश्यो: छतो 
विधेये, तदा वगफ़ल स्थात्‌ घनविधी भिल्वलस्य घने क्रियमाणो 
हाशंशयो: घनो विधेयोौ तहिं घनफल लब्यते। पदयो: 
प्रसिद्देय वर्ग सूल-धनमूलसिद्धयर्थ क्रमेण हारांशयो:. पदे- 
कार्य वगलूल घनमसूलज ग्रहरोयम्‌ | 


लोलावतो | 99 


अवोपपत्ति: 
वर्गेण वर्ग गुयायेद्‌ भजैच्ेति नियमात्‌ इराशयोरेव 
 वर्मादिकं॑ काव्य यतः अंशवर्गे हरवर्गह्नते राशिवग: 
स्यह्छू, एवं घनादावषि । 
अवोदेशक:ः । 
साइ बयाणां कथयाशु वर्ग 
वर्गात्‌ ततो वर्गपदं च मित्र | । 
घन च मूल च घनात्‌ ततोषपि 
जानासि चंदर्गघनी विभिन्नों ॥ 
अव्वादाहरणसुपजात्याह साथ तयाणासित्यादि | है मित्र ! 
चेत्‌ यदि विभिव्लो वर्गबनी जानासि, तहिं सा तयाणां 
 बगें कथय, ततः तस्मात्‌ वर्गात्‌ वगपंच आशु कध्य | 


तथा खाद्ध तयाणां घनं कथय, ततः तस्मात्‌ घनात स्ूलं 
चवनमूलमपि च कथय | 


न्यास: ३६ छेदब्नरूपे झ्ते जातम्‌ $ | 
अस्यवग: && अतो सूलम्‌ है | घनः 5६% अस्यसलूलस 


£ | 
अभ्यासाथंमुदाहरणानि । 


न्णछ 


$ है। १शौ0 है अस्थ ३, पा क्रमेणा वर्गा: ३, 


की ५ ; 


न्ण 
28 


ध्८ लोलावतो ! 
(२) ज्हह, डऊेरई २४) २२ह१्ैड आसां संख्यानां क्रमेणा 
वग झूलानि ६, #डई। के * | 
( डे ) हक, ३ ! 9 धूहग, (१४) श्र ञ्या तंक्रमेणा ह 
घनमूलानि ६, 5, ९१४५ ८, १ ि | 
आसजन्नमूलसाधनोपायः । 


अत भास्करोत्ताः प्रकार: | 
वर्गण मसहतेशेन इताच्छेदांशयोबंधात्‌ । 
पद ग्रुण-पद-च्ुन्न-ौच्छिड्क् निकट' भवेत | 
केदांशयोवंधात्‌ महदिष्टवर्गण इतादु यब्मल तत्‌ ग्रुण- 
पद-चुन-छिद्कक्ष--ग्रुणपदेन महदिष्टवर्गस्य पदेन गुणणितों 
यः छित्हर: तेन विभक्तः सत्‌ निकर्ट आसन्नमूल भवेत्‌ । 


अवोपपत्ति: 
क_क>ख करखड्गोँ , हि 6 लि 80 208 2 
ख् बतख खड़खजगरे जे. /खड़बडगरे 
क्र खज>गर “क >> ख><गरे । अल उक्त वगंशा 
४ख/खरटं ४गर.. खव//गर. महतेष्ट नेत्यादि | 
उदाहरणस | 
ई अस्य आसन्मस्गलसाधने यदि १०००मचहरदिष्ट: कल्पपरते सह्नि 
४२०३२०१००० | _ /६०००००४ 


२४७४८ 
जि कि ओिण। कक्‍न्‍मं-एत-- चल हठ5ठव आसन्तमूलम | 
है ४78२० कर 


लोलावतो | रु 


+५ 
अभ्यासाथमुदाहरणानि । 


१। यदि १०० अय महदिष्ट:ः कल्यप्रते तदा $, ३, 
8 ए इे » ५ न 0 
उँ, 9, ५३। आस संख्यानां क्रमेण आसन्तवगसूलानि 


१५४१ ३४१६ ४५८ प्र १५०७० 
हशठठ, प८ठ) उऊठ्द, रहव०ग, रेप्रंगव । 


विततभग्नांश! | (0०7र0प९९ #74०४०॥) 


सागनियमेन ३5-६-+ह । 
57-३8 | अतएव विततभग्नांशि--- 

















+>म ६ री हर 
रच जब बे आम | 
र्‌ श्पार 
५ लि 
हे, आ 
१नई १७. १७ १ डे 
€&. 
ले ( मलिक किए. 
१ १ 
3 धर आर अर गा 
हि पड रे 
[» ( गा ५ 


अभ्यासाधमुदाहरणानि । 
(१) ह। (२) हऐै६ै।. (३) #छंर आसां संख्यानां 
विततभग्नांगप्ररिणसनेनयथाक्रमेण । # 


८० लीलावतो | 











१ क्‍ 
! 
(06 0 हि ७ (२) रन फल आ 
ह्‌ . पू हट 
अप 
32 3 की 
श्ष 
- (३) है ला 
१ | 
श्ताः 
ही अल कक 
' अत प्रथमो दाहरणोत्तरस्य सरलता-सम्पादनेन, ६-४ तत्व । 
4 
डर -औ ५ 


बून्त्शामजी बतत्इह । १-+-इहतत्३३ ॥ इत्यादि॥ 
तथा हितोयप्रश्नोत्तरत्य सरलतासम्पादने । 


४ ४ » 90० ४८ ३४) _ >प्य 
श+इद्ततइव । औ#फदिचक्‍लकृण । श१न+ौडइब्लत्डठ । 

छण .. 9० 80०-....९१८ ११८ १८ 
१ + मत न झुद । १+छचईनत-डऊ्दी | १-४+डुद तततडडच्धि | 


श्वं हि सब्बेत्र वितवभग्नांशानां सरलता सम्प्रादनीया 





अभ्यासाथमुदाहरणानि | 
आल 
शा २। पूक-ा 
झ््‌ न . 5 मी कि ३०-- हम 
8---+- मिल 
धू | 


छ०----- 
' 8 


लोलावतो | दा 


३। ६-४ , प्रत् अस्य रडऊ 
श् ः श्र 
हैनीज--+- 
३- हे श्ड 
च्वू 














कर 
र्‌ 
हित अल मल "लीक के. 
पे 32 ललि3. त पक 


आओ. 
द पे । १-२२ । 








!--[३- छह [8--( है ८ #-“ कह )] ] 
आसा सरलतासम्पादने क़रमेणगोत्तरम | 
९ हयूडक ५३६५ ९ »शपू) »डचे ] 
वितवभग्नांशानामासन्नमूलसाधनोपाय: । 


पूव्वोंदाहदणे १-+- है के -- अत प्रथमसमासत्मानं १। 
प्र 


हितीयासद्षमान १--३। हतोयं॑ यथार्थेम्लानं १+<% | 


दा 





* 


न आल 





१ 
रन 7 अन्न प्रथमासन्तमानम्‌ १ । 


8--- 
दितोयासत्नमानम्‌ १--३८5३ | 
्य 








८२ लोलावतो | 





ढतोयासब्नमानस्‌ १-- आओ +डैलत्डी। 
चतुधासन्तेमानम्‌ १-----+ झठ ! 
जा 
5 न हज अम 
पञ्न्‍म॑ यधाधमानम्‌ १--- कक 
कु 2 थ न्न्श्ड्व्ड | 
28 घन कह लक 
8 र्न- 3 


दशमलवगणितस्‌ । 
यस्या' संख्यायालकछेरों दश, दशघालो वा सा दशमलवसंज्या 
दूति कघ्यते। दशमलवस्तु, [22०79] 707 (०), इति चिक्ल न 
ज्ञायते। यावतोनां संख्यानां पूव्य॑ दशमलवबिन्दटुव्वेसते 
भिन्नलवपरिणायने छेदे एक इसि संख्याया: परे तावब्ति 
. शान्यानि निवेश्यानि । 
यधा---*३ ८ दूव *०३ उ्रन हृ्ठव | *३४४८- हुदठ ते प््ठ | 
धू+->१०० | 8०99 ++ बैठ त8 5 इत्यादि | 
अभ्यासाथमुदाहरणानि । क्‍ 
“४, १७, * ८२४, 8-०००८, * ६३५, ५१०२८, - २४ । 
आसा क्रमेण भिन्तसस्या: 





७ 2 २9 9 ६ 
ईपू, 8४८ ठठठ) शव, मैश्युठ, शप । 


लोलावतो | ८३ 
भिन्नसंच्थाया दशमलव व्युतृपा दनमृ्‌-- 


छेदेन नि:शेषान्त लवस्य भजने यावन्ति शून्यानि लब- 
दक्षियापाश्व आह्िियन्से सागफले तावतोनां संख्यानां प्राक्‌ 
दग्सलवबिन्ट विन्यसेत्‌ यथा-- 


जय ५) २६. ( 8 अल, --5>*8 | 
) 








आअतः:ः -ब्८+२०६ 
झ्े ८० 
ठ ० 
हु ७ »०७5 
7) * (१० 
३०० अल: हु ८००८५ इत्यादि | 
श्८ ० 
र्‌ 66 
_र 6 5 
रु 
अभ्यासाधमुदा हर णानि । 


पद, व) रेप, प्रदठ, 833, १७४ । 
आसा दशमलवसंच्या: क़मेण | 


*३, व८ड५ , रूप, «छः ०३५ , 8*८४३७८प, १३०३२ 


द्8 लीलावतो | 


दशमलवसंकलमम | 
५०७ श्ब्श्श्ष ५०४८७३५ 
श्श्धरभ श्ु८श५०००४७ "१७ 
«१9 धू ०८*० ५ १२९० 
*»७००००७ ३९१४२५४७३ २९७५०००४७४ 
मा न मम 
२२९४ ०२७ ४8४०९०४७४४३ १५००४२१७७३५ 


अभ्यासाथमुदाहरणानि । 
(१) ३१*७०३, *१४७, ३२००, *०००५ | 
२। १*००००२, ४-०७, ६-१८, ४१६, २७५ २८६ । 
| *०००२४, ८5२, १९४०,२०९४, २८ १८«०८२४२ ! 
आस! संख्यानां योग: क्रमेण॒-- 
डे ०७बट८६ह्‌ ०५, ४४५१४*०८४७८५, शे ००२६००७२४४५ | 
टद्शमलवव्यवकलनम्‌ | 


श्ब्धू . झ्लेश्य-० ४२०१५०८ 
न या 
१९१४२ २१४'.८१७ ' २२*९३४२८ 
(हे 
अभ्यासाथंसुदाहरणानि | 


१। प्रूध-००५--७४८८ | २। ७-*-००१ | 
३॥ 8*भु८प--२००२८। 8] ६१७० ७८००२--द८* ८छ३८८ १ 
क्रमेणोत्तरम्‌ ५३०२५४२।| ६*८०८ | १९६७७२ | ६&०८-८०१११। 


लोलावतो | ८५ 
दशमलवगुणनम । 


युर्यशुणक यो रखण्ड-संख्यावदुगुणं॑ क्षबा, तयोद्िण- 
भागादा रथ्य यावतोध्य संख्याध्य: प्रगू दशमलव बिन्दु्बत्तते 
गुगफ़ल-दक्षिणभागादारभ्य तावतौस्य:-संख्यास्य: प्राग्‌ दशस- 
लवबिन्दू निवेशयेत्‌ । गुणफले यदि तावत्य: संख्या न विद्यन्ते, 
तहि गुगाफल-बामपाश यावतां शूब्यानामावश्यक॑तावन्ति 
शूद्यानि निविश्य, दशमलवबिन्दु: स्थापनोय:ः दशस 
लव॒राशे दक्षिणमागस्थ शून्यानां परित्यागे न सान- 


परिवर्तन नम यथा--- 








ध््प १७₹दुरप्‌ "6० श्प 
6203 ५२ मा 
पद प्‌ र २५४० ० 
श्पप छठ? ___ रैंप 
श्र १९४४५ क्‍ रे २९३२३२४० ७ ०२४७७ 
प१२०३३१५ ++*०२७ 


अभ्यासाथ-मुदाहरणानि । 


१ छ३२८प०८। २। १२०००] ४३। *०श०पू 
2८*००८ ३९५०० ०८ | 8४। *३०८००३>८०००३ ७३,८३० | 
५ -१७०८ १७>८१०७३८-०१७ क्रमेणोत्तरम्‌ ४३-०७ | 
*०१। *००००००१३१२ | *००२४७ | -०८३५२१ | 


८; लोलावतो ! 
दशमलवभागहार । 


भाज्यमाजकावितिदयमभिन्ततसंस्यां मत्वाइभमिन्नभागहार- 
रोत्या निःशेषान्त भमजेत्‌। यदि भाज्यस्य शेषस्तिष्ठ सच्ि 
यथा सम्राव भाज्य शून्यानि संस्थाप्य निःशेषान्तमेकस्था: 
संख्याया: पुनः पनरावतानत वा भाग: काय्य:ः, भाजक- 
दशमलवस्थाने:थो भाज्यदगमलवस्थानानि यावन्त्धिकानि 
भागफल-दच्चियापा श्वा दा रभ्यतावतोब्य: संख्याभ्य प्राग दशसल 
लवबिन्ट विन्यसेत्‌ । लब्धौ यदि तावत्य: संख्या न स्य॒ स्तह्चि 
लब्धसंख्या-वासपाश्व यथाप्रयोजन शूब्यानि निविश्य 
दशमलवबिन्द स्थापयेत्‌ । भाज्यदशमलवस्थानसंख्या यदि 
भाजकदशमलवस्थान संख्यातो न्यूना स्यु सझ्वदा यावता न्ध्ना 
भागफलदचजियणापाण्व॑ तावन्ति शून्यानि निवेश्यानि 
लब्धिायाभिन्तसंख्या स्यादिति | 


उद्ाहरणस | 


भाजकः भाज्य: लुब्धिः 
४०: ९ ३१०२७ ( भू 
२६५ 
९१७०७ 


85958 


जनम 4५-५५ नमान-क ०3 मकर ५३७2४ ++-+पलन कान फनन फेनन--री कलम», 


लोलावतोी | द्व्छ 


[जकः भाज्य: लब्धि 


१२९४ ) ८४६ ०६७ह७ 
9५90० 
०.६० 
यू 
द्पूक 
299० 
१००० 


शै ०७ 9 


भाजकः: भाज्य: लक्ि:ः 


"०९४७ शछरब्८ २ २००० 
१७४४ 


श्च्द 
श्च्द 


९; 
अभ्यासाथंमुदाहरणानि । 
१ १६९ ४२४--*श५५ | २॥। रशे8द२२३-:००४७ | 
२ #३०ईयदलथौ--१७०१५॥ 8॥।॥ रे! २०३२४ । 
५। -*१३४४६--६७०२३ क्रामेणीत्तरम्‌ ६-९ | ७8०६४ | 
२८८४००५० [ ए६० | «5००२ | 
। + || 
दश्सलवसख्याना वर्ग: घनश्च | 


अताभिन्तवव्ग घनवदु गुणादि कार्य्य॑ सम्पाद दशम- 
लवगुणवद्‌ विविदच्व दशप्लवबिन्दं विन्यसेदिति यथा-- 


बट लोलावतो | 


“२ अस्यथ वगंधघन करणे--- 


;३ २४ अस्य वर्गघनों कार्थ्यों 
५ “०७ अस्यवग: घनथ कार्यस्त हि--- 
“०४ वगः २"४ *० 3 
ण्शे्‌ ह श्न्भू «००४६ वग: 
| >व्यघन:.... इईन्‍रशवर्गः ७53... ः 
श्न्भ «०००३४४२ घनः 
१४६२४ बन: 


अभ्यासाधमुदाहरणानि । 
४,००३, १००१७,४-०००६,१५-००८, आरा क्रमेण वर्ग: 
*२३,०००००८,१००३४२८६,१६-००४८००३६,२२७-४ ०६४ । 
क्रमेण घनस १२४, *०००००००२७, १९०४ १८७१८ १३, 
६४००३२००३ २८० २८८,३४२८*“र२८८५१२ । 


दशमलवव्गसूलम्‌ । 
अशभिनन्‍न्नराशिलूलवदू. दृग्भमलवर्संख्यानां वर्गमूल 
साधनीयम्‌ | वर्ग राशे दृप्मलवस्थामानं समत्वे तद्जी- 
तुब्यानि मूलराशौ स्थानानि सवन्ति | विषमत्वे च बगराशे- 
टेखियामारी शून्य दत्या सम सब्याद्य, तदर््धतुस्थानि 
लूलराशो स्थानानि का्य्यानि। सूलशाभेदंलिणाभागत: 
स्थानतुल्यान्तरे प्राग्‌ दशसमखलवबिन्द विन्यसेद्धति। 


लोलावतो ॥ ८ 
उदाहरणम्‌ । 
. १०-२४ अच्यमूलं साधनोयम 


१००२४ ( पंज्ि: 8००८१ गअयद्य वगंसूल् निनयम्‌ 





( दलम “गराशों दशसलवस्थानानां 
) विषमत्वा च्छूब्य॑ लिविश्य अभिनन्‍त्त- 


हि पुसस ३.२ उमल्लूलनियमेल.. 8४-०५८१० 


ननननानिल लन ०ह 


प्रस्य खूनम्‌ २००२ | भेषः ६ | 


अभ्यासाथ मुदाहरणम्‌ । 

१। २-२४, १०-०४८८, २४-०८००६४, “०००३२४ 
आसा क्रः ण सूचम्‌ १९४, २९१७, ४०००८, *०१८ | 

२| *?००००२१७६०८ अख्यक्मूत्नम्‌ «२००४२ प्षः प्। 
१५। &६8१८०४४८८ भस्य लूलमस ८००२४ शेष: १२ | 

दशमलवघनसूलम्‌ । 

अभिन्नरा घिवनलूलवदू दशमलवसंखप्रानां घनसूलं 
सम्पाइनोयम । मूलराशों, घनराग्रेटशम्लवस्थानानां 
ताश-तुछ्य-स्था ना नि भवन्ति | अतो घनराशेदभध्मलवबस्थानानां 
संख्या लिशिरपवसनोया मवितुमईन्ति। स्थाजानां संख्या 
यदि तावह्यों न भ्र्यात्त, तदा घगयाशदखियामागे यथा 
प्रयोजन, शूबप्रानि दृत्वा तिभिरफवर्तनयोग्यतां रुम्पादय, 


&.० लोलावतोी | 


घनमूल साधनोयम्‌ ।  मलराशेदल्िणभागतः घनराशे- 
देशमलवस्थानानां तंप्रशतृल्यस्थानान्तरे प्राग दशमलवबिन्दुः 
स्थापनीय:। यथा ४-०८६ आद्य घनस्थानसित्यादिना 
साधितसमलम १६। घनराशों स्थानत्रयमस्ति, अतः स्ूल- 
राशावेकस्थानान्तरे दशमलवबिन्द विनप्रध्य लब्धं सूलम्‌ १ 
एवं सब्बेत्र मूल ग्राह्मस्‌ | 


अभ्यासाधेमुदाहरणानि । 


१। १५९६२४, *००८, *०००५१२, ३००११४०४६८१२ 
आउसां संख्यानां झूल॑ क्रमेषा २४५, २२, *०८, ३००१८ ! 


आवक्तदशमलव: ( रि8८टपरापणाए 2€2८॥7व7$ ) 


यस्य भिन्नराणे, दे शसलदे परिवत्तने नकदाच भागशे षा- 
भाव: एकएव अड्डा होवा क्यो वा अज्भप: पनः पुनरुतपद्यन्ते स 
आवत्तरशमलव: पौन:पुनिकदशमिकांशो वा राशि: कथष्यते | 

यदि एक णवाड़ आवत्ततें, तदा तयस्योीपरि (*) ड्त्यावत्त- 
चिकन विन्यस्थम्‌। यदि दावड्ाधवावत्तते, तहि हयोरुपरि, 
यदि वचहवोहड्रा आवक्तन्ते, तदा प्रथमस्य शेषत्य चोपदि 
आवत्तचिक्र' विन्यसेदिति | यथा-- 

इ7+"६६ ६४६ इत्यादि 

++२७२७२७ इत्यादिच-*२७ | 


झन्‍त-१४२८५७१४२८५७८०*१ ४२८५७ | 


ध 


लोलावतो | ६ १ 


यस्य भिनन्‍तराशेहर: केवल दयोः पद्मानां वा घाते- 
नोतपत्त:, तस्यथ दशभ तवपरिवत्तने स ससोमदशमलबो 
भवेत्‌ । अन्यच्चासोमदशसलव:। अखशोमदशमलव एव संख्या 


आवत्तन्त । यथधा-- 
है ++ जद तन ३७५ अय् ससोमदशप्तलव: | 








अर 
शेर + बटर (5 “रुप ससोम: । 
होठ तन इप्रहैद्राए न “2५ ससोम!: | 
है कदर्र३ चर 'पा३ ३३ -असोस: “८३ | 
३5 इओ त१०१३३३ इत्याद्यसोस:ः ८-१३ । 


आवसंदशमलवे योहि प्रदेश: पुनः पुनराव्वत्तते स 
आवत्तांशः, तदितरांशोइनात्तेशस कथ्यते |. यस्मि- 
नावत्तदशमलवे केवल मसावत्तांशो वत्तते सोहि विशुहवत्त- 
दर्शमलवः, यत्वावत्तांशोए्नावत्तांशश तिष्ठो त्‌ '्ष॒ मिखावर्स- 
दृशमलवों निगद्यते। 

यथा --«ई६ अय॑ विशुद्धावर्सदशमल॒वः | 

'८रे अय सिश्रावर्तदशमलव: ! 


अभ्यासाथसुदाहरणानि । 


[४ हि _ ५ भर डे कि 
३9 है39 हह७ 9069 छ) ऐश) रैक ! 


आखा संख्यानामावत्तदशम नवपरिवत्तने क़रमेया 


“३, *8, *83, 8-१६, *रं८५७१४, ५०२७, १०४३५८४६३४ ! 


अौ + नर + 3+०क-_ाकन अनननननभ मीन नल तनकान / कक ननन#व5- ५ आना पाकन+क 


ध्रः लोलावतो |! 


विशुद्दावत्तदशमलवानां भग्नांशपरिणयनस्‌ । . 





ब्ठ्ू अ#रबछ३३३----*- 
१० %८ “ई--8०३३३३ *:** **: 





१८ *« ३ व ३३३३---०** 








2५-४४ ४४४४ -- --- 
१००५ »( 528! ++> 8 ४०४५४५ -*- -**- 


९ 8 89 7*«58४88४ -*: -:* 


अभिजीत 3. पतन वन कत ने बह कक... अमान सकता निरानालमिकामत 9-७ जे “के जननना-जकानननकभम पुल... ल्‍रनन-०++-कनन-न-नन जनक रकम, 


४८८ >< * 8४, र+« 8४४ .. 583 ऋचश्रई चल कह | 
एवमिव ₹८५७१४ > हेहईहईई 55 डे । 
उपरोकज्युक्षितोईयमिवावगग्यते. विशुद्ावत्तदशमलवानां 
भरनां गपरवलने आवश्॑प्रदेशे यावज्मिता अज्ञा:, हर- 
थाने तावन्‍्ता नव्तमिता अछुग विन्यध्या: लवस्थाने च 
दशझलवचिक्लमावसाचिहल परित्यल्प राशिरेव स्थाप्य:ः । 


यथा ६०६०३. “३७-इहै कक ।.. “३8२८५७-- 


| लोलावतो । ध्झ्‌ 
मिश्रावत्तदशमलवानां भग्नांश-परिवत्तनस्‌ । 


ल्‍्ट् ई 55 «५ 5; रे झ् झ्े न क्‍ कक 
१०० ><बयसज-चद ३०३१३३-०-: -*- 


१० » बद्ा३ 5० ८९३३३ --*-:- 





६० »८ ८३ -< ७ धू 
प३जल्‍प्टेया चच्हैन तर । 
2१ $ ९ गे ्ःःः श्र मन ९ ्य ््‌ द््‌ ्य ७०१७० ७०० 


१०० >< «७ १६८5-४४ ९ & ० ््‌ द् ्ई «०० ००० 
१० ७ ४०१६-४४ २० ्य ह््‌ न «०० ००» 
“ ६० 2८ ४०१६८ ३७५ 


आए 55 5 8 दल कट है 
ठ १ < ० 7 68७ नह | 





उपरोक्तयह्यावगम्यते मिश्वावर्सदशमलवानां भग्नाँश- 
परिणयने भावत्तप्रदेशे यावत्तोष्ञा हरस्यथाने तावन्तो 
नवमिता अज्जगः स्थातव्या:। तदज्षिणभागेव दशमलवचिक्ला 
इचिणभागेनावर्च प्रदेशे यावश्मिता अज्ञस्तावन्ति 
शून्यानि स्थापनोयानोति हरो भवेत्‌ | लवस्थाने च' 
राशेटेंशमलवचिकहृुमावसंचिहकृुश् परित्यच्य,. तद्नात्‌ 
पुनरनावत्त प्रदेशोयाइगन्‌ वियुल्चच यो राशिभवित्‌ स एव 


लवः स्थाप्य। यथा “३१४5 हुँ आचकैन ।. १०७५० 
( १ 
पविनान+ ३०० १है।.. *५४६-- हित पिच प्र! 





० है ७) ----- २३९७७१- ४० *$ कल २३५४ 
श्र रे ७ ४. <८. ५ ८८ ० | 


88 तनोौलावतलो । 


अभ्यागाथमुदाहरणानि । 


क 2 8] 9 छ डे ६, ५ ७ ९2 १ टु १६९ १ २ है ञ्ठ 9 «७७०० १ ५, ६ * &88& | 


७-६६, “००२७ आखां संज्यानां भग्नांशपरिगायने क़मेणा 


रे 


६ ०? पु 
११9५ 


६ पर ॥ 
यू, रैह ठप, हहवाठ, १०,०८०, इहठ | 


मै ऋट 


दि 
पर 


थ्ण| साई 


१ 


आवत्तेद्शमलवानां परिकस्धेष्टकम्‌ । 


(0 शो ५ 
आवत्त दशमलवराशोनू भग्नांशराशिष परिगाय्य 
अग्नांशसंकलनादि घनसूलान्तकन्मवत्‌ सब्ब' सम्पादनीय- 
मिति। यथा 





पृ पक प्‌ 
५४६ 28625 22400 35... ६३ 
१३% १7 हल ललन प्वृघतत्पयूयूं « शह्ूतत्शश लत २८६३ 

















आवर्त्दशसलवानू भग्नांशेषु परियाव्य तेषां संकल- 
नादि 9%रदर्शितानि । अथ प्रकारान्तरेण भग्बांश्परिणमस रा 


लोलावतो | ध्पू्‌ 


विनेव संकलादि प्रदर्शनाथ तेषा मटहशावत्त # दश्सलव 
परिवत्तनादि कतिपयविशेषनियय: प्रह्श्यते | 


आवत्तदशमलवे विशेषों नियमः । 


आवत्त दशमलवेधनावत्तींशस्थ दक्षिणस्थाद्‌ यस्मात्‌ 
कस्माचिदक्लादावसांश॑ गदौतु' भ्रक्वते, तहिंसानपरि- 
वत्तन न व्यात्‌ । 
यथा -१६००१६६-- १६६६ | दरत्यादि। 
*३9४--०३ ४३४ +> ३४५४३ इत्यादि । 
आवत्तांशाइस्थानसंस्याया यधाभीष्ट' हंगुर्य॑ लेगुंए्य॑ वा 
कक्तु युच्यते तदापि न मानपरिवत्तनम्‌ | 





“9३ 5-5 ७५ ७१ 5-७५ ७५७१. | 
"२६६ ++ २६६ २६६7-२६ ६२८६२८६ इत्यादि । 
उपरोक्तनियमदयादावत्तद ग़॒सलवान्‌ सहशाउत्तदशमलवेषु 
परिवत्तितु' शक्यते । 
यथा २-४, -३७६, -१३४ इति राशितय॑ कल्पितम्‌ । 
अवावत्तस्थानसंख्याव्रमेण १, २, ३ एपां लघुतमावत्त 
६ | खसर्वाधिकानावत्तांश स्थान संख्या १ अतः मब्वत्नैव 











कं नन»के “न न-ननान4++-. वि अनिनिनज- काका पट कक २७५५. +» न वन जननी नकली कि कन-नावक ५ +> »>+-+०9 >ण ५5 ५ पतन 


रभः वैषासावत्त डस्थानसंग्त्या अनावक्षाडस्थानसंस्य[च परच्यर तुल्यात्त सद्चशावच्ते 
दशसमलब इतिकथ्यन्ते। 


६ लीलावतो | 


यथानावत्तांशः १ दृति अवेदावत्तांगशथ ६ इत्यइमितो 
भवेत्तथा कत्तव्यमवं कृते क्मेण--- 
२०४४४४४४8, “३७६ ३२७६३, १३४१३४३१ | 


| 
अभ्यासाथमुदाहरणानि । 


१|। “२७, *६७, “२७9८, ०३५, ३००२८, ५०९१७ आसां 
संख्यानां दशमलवविन्दी: पद्ममस्यानाद यद्यावत्तांग भारम्यते 
तदा क्रमेण *२७७७७, -६७६७६७, “२७८२ १८३, “०३५५५, 
३*०शदरपर, ५. ०१७० १७९, *“'श्छ्यरछप्र, -०३५५५, 
३००शश८२, ५००२७०१७०। 

३। *ई, 8८5, "२ 89898, ३*०पं 'एवें राशय: सद्शावर्ते 
दशमलवपरिणताः क्रमेण -६६६६६६६६, *४८०८४८४८ं, 
२४४७६५७६, १*१८१ंपश्यश्द | 

२। “२३, “8०८, ३२, ७-५०-३६४४ णएते सट्टशावत्त- 
दशमलव परिएता: क्रमेण -२३३३३३३, *8०८३२३२३, 
७-५६ २६५४२ । द डे 


आवक्तदशमलवसंकलनव्यवकलने | 
संयोग्यावर्शदशमलवानू सद्दशावर्त्दशमलवेष परिव्त्य 
दृशमलव-योग-वियोगवरद तेषां योग वियोगी कार्य्यों | परन्ता- 
वत्तांशस्थ सब्बे-वामस्थाज्ानां योगी यदि नवाधिकःस्यात्‌ 


लोलावती । ६8 


तहिं तब यावान्‌ दश्मिताइंेईस्ति योगफल-दल्षिणपाश्व - 
स्थाह़े तावन्मिताड़: संयोज्यः | वियोगेतु गुरुराशे रावत्तांशव्य 


सब्वेवामस्थाइंगे यदि नवाधिकः स्थासदा वियोगफले 


चेकमिताछु: वियोज्य दसति | 


प्‌ 


यथा -१३--४*७८६--*०३४५ । 
सट्गावत्तदशमलवपरिणता|--- 


'५३८- *पुरै३३३३३ २*३८४३१--*६८४ 
8*छटंह न58*छर८दृपह ८६ २*इ८8२४२४२े 
“०३8४४.८८६ *०३६४५४३४४ “ईप०६८४६५ 

५०३१५४७३६४--१ १६६६५५७७१--२ 
५०३५.४७३ ६ ५. १०६६६५५७७३ 
३ 
अभ्यासाथेसुदाहरणानि । 


१७ * ७9१६ --०९०३२--४०३७२ | 

२। *१२५४--०६३८--*०३--४*०००७३६ | 

२३। ३९४न- १५७६ न 8२-*8५६७--*००७ | 

8 | १*०१--७-४६+ १८--*8८ं१--*०१२३ । 

धू। 8*्८३२--* ० ०छंटंे | हद ५०१३०४-- १*० ६८ | 
5 शिया 

६ | र२*दं३--*१२३8४। १०] 88:३०४--२७ । 
आसां क्रमेणीत्तरम्‌ ५०१३४१६०५४, 8*२५६६ १२४६५ 


3५8०७, 9७:88 १२८३१, २७-श१८६२५ १७० । 8४-८१४३, 


४००६१७४३५, *'८०२७, २६*८ं८2४, ३९७१४८८३, १७०५ ०४ ) 


े 


रथ लौलावतो | 


अभ्यासाथं गुणनभजनोटाहरणानि | 


१। *७>*««ट। २। ३-६ >८५००० ६३ । 

३॥। 8९००२०७०२६०| 8]4 ८-७ ८ ८ । 

धू। *०९१४२५३ ०८ *२० ०0५७ | ६। * ९६-+-*००००८ | 

७| *०३४३-४४५ | ८। -४-+६। 

८! ॥। » ० ०४३-:-४ «४८ | १०] ८छ-०४---००००७ | 

आसा क़मेणोत्तरम्‌ -०६६१३१५८०२४, १८-३३६३, 
१र२८ररपर१३, ७०६६३, -०००श८पुद८० १---। ६३६०३६, 
०0 ०३५३१, ५ ८३, *» 606०० १२२६४ १४०८४३-४, ९ ०३ ९१ ८* 


५७१४२८ | 
हो 8*२--३*१४ 8 2८ १*३ । 
१'इॉ--२१०५  दब्य६ ३७ 


१२। ह अस्य ए६३ - ७ 2८२३ 
३--( रह) “२९३६ 
१२ ८००६४-६*९८४६--७०८ अस्य "२८०१६ |) । 


न ३९० ०- श१*८३ १ ,७-१०८०१०१ " 
०७ ७८ ६8 ० है २१५ 





श ७५9१५ 


३९०5७ ह ० | का न 
प्‌ । । जी । “38 । यां क्रमेणोत्तरम्‌ ५, 


*३इ८०८५२, 898५७-१४ २८५४७, ०५, २७०४०७६५ | 


लोलावलो | 8०. 


(३ रे 
अभ्यासाधे वर्गधनोटाहरणानि | 
“98, 'हूँ, १-६, -४ “८ई एपां क्रमैण वजः “५३७, 
8, *०२७, *१०७प५ ३०८६५, '६०४॥। घनञ्च *३६४३७०, 


“१९६, "००४६२६, “८३9६ १४६ --:, *४६७८७०३ | 
दृशमलवानामासन्नमा नग्रहणस्‌ , 


यत्र॒भिनव्राओ वाग्लिवदशसलवसान निर्शतुमशक्य 
अथवा यत्र दशप्रलवराणशो सुदीर्घाइ़ओणगी जायते तत्रासव्न- 
सान॑ ग्उहाते। तत हि सानसास्ज्वमिति ज्ञापनाथ (---) 
« दूति चिह्न व्यवद्धियते। यथा +६5-६४७३६८--- | 
आसन्तवानयचहणों परित्यक्षांशस्य वामसागस्थाहु: यदि पज्ञ, 
सहधिको वा भवेत्तदा ग्य्होतांशस्य सब्वेदणिणसश्याहडे 
१ मिताक़्. योजयंदिति यथा + :5--६४७१६&६८*-अस्य 
ढतोय-दशमलव-स्थानपण्थन्त राशि: -६४७ | चतुर्थ-दशम- 
लव-स्थानपस्थन्त' -६४३७४ । पद्मम-इशमसलव-स्थानपण्थन्स' 


« & 89३७ | 


आसजन्न-योग-वियोग-फल-साधनसम | 


योगवियोगयों:. फलसाधने दृशमलवबिन्दोदखिण 
पाख उोषट्टस्थानं यावदुत्तर यदि पएरच्छकस्यासिलषित॑ 
स्‍्थातू, तहि पूव्वप्रदर्शित-नियमैनाभोट्टस्थानाद्‌ द्रधिकस्थान- 


१०० लोलावतो | 


तुल्य॑ राशि वर्चयथित्वा योग-वियोगी सम्पादनीयों | 
ततो$भौष्ट-स्थानादधिक-स्थानस्थितान्‌ू_ तदच्षिणस्था नड्डून्‌ 
परित्यजेदित्यासन्तमानम्‌ । 

पूव्वनियमोदाइरनाथ प्रदर्शितानां - ५३-)- 8४-७८६ 
+* ३४४५ आसां योगफ़ल & पष्ठटद्यसलवस्थान वपर्य्यन्त 
निर्णयमितिप्रशमे -- 


' ४३ ८ : ४३३१२३१३ | ३३ 
४*७८६--०४* 38८६ ८६८ | ६८ 
'३४५८7- *०३४४३४ | ४३ 
४० २५४७२६ | ५४ 
पूव्वेप्रद्शित वियोगोदाहरणे “णः २१८४३ - - हुं८8 
वियोगफल ५ पदड्नञदशमलवस्थानपश्न्त निर्शय्िति :श्े -- 
२*३२८४२४ | २४ 
“ई८४ई६८ | ४६ 
१*६६६५४५ | ७८ 


उत्तरम्‌ १-६६६५५ 


अभ्यासाथमुदाहरणानि | 


पूव्वोंज्लखितावत्त-दशमलव-योग-वियोगो दाइरणो ज्ञ- 
प्रश्नानातुत्तरं ५ पच्चरशमलव-स्थानपय्थन्ते निणेयमिति 
प्रश्न, क्रमेणोत्तरम्‌ ५०१३४१८, ४*२५०६ १, ७७-४४ १२६, 


लोलावतो | १०१ 


२७8*३१८६२५, 8*८१४३४, 8४-०६१७४, *८६२७७, 
२८-८० ४८९ , ३०७९१ 8६८, १७-४५ ०४५० । 


अभो श्स्थान-दशमलव-गुणफ़ल-साधनम । 


यदाभोष्टस्थानं यावद्‌ गुणफलमावश्यकौयं सवेत्तदा गुख्य- 
गुणकावखण्डराशिहय विविच्य, गुस्यगुणकयो: स्थानसंख्याँ 
यथाप्रयोजन शुन्येन तुल्यां ऊत्ता गुणशकस्य वामभागस्थाडेन 
गुस्यस्य दक्षियाभागस्थाइसारश्य सर्वाज्ानू गुणयेत। ततः 
गुणाकस्य वामभागाद्‌ दिलोयाज्लेन गुण्खसस्य दक्चिशभागादू 
द्ितोयाज्ञान्‌ गुगयेत !। एवं क्रमेण गुणाकस्ण प्रत्थेकेनाेन 
संगुण्य, खण्डगुणफलान्यध्योष्धस्तथा स्थापनोयानि यथा 
मव्वेषामेव खण्डगुणफलानां सब्बेदच्चिणस्था अजय एक प्यामेव 
पंक्तो तिष्ियु:। सर्वंधां खण्ड-गुणफलानां योग कृत्वा(खण्ड 
स्थानञ्च दशमलवबिन्दुना चिह्ू' * क्त्वाइमी शस्थानादधिक- 
स्थानस्थितानड्रागन्‌ परित्यजेदित्ति | 

यथा-- *३२५०४ >< १३:०२५४ । गुणफलं चतुर्थ दश स- 
लवस्थानपयण् न्त निर्णयमितिि प्रश्न -- 


नि 


# हैं & इज ८। ३५ ८ ३५८१'०४ | ३९५४ & ३5-१० ४ इत्यादिना पूर्व्ब प्रदर्शि त- 
दशमलब-गुणफल-साधन-मियमेन गुस्यगुणकयोवमभ्रागस्थाइगुणफल विविच्य दशस- 
लवाचिक़' विन्यसत । 


१०२ लोलावतो । 





३२५ ०४० « ४४५६३ ०८ ०१६६४ गुणगाफलं 
१३०२५ ४ पतच्चदशसलवस्थानपत्थ॑न्‍्ल 
३२५ :४० निणुयमिति प्रश्न -- 
& ०५१९ ४५३०४ 
कल बा 2 
री 8५३० 
१९. २७9१८ 
8«*२३ २३७ । 8 8०५ 
ु १६ 
उत्तरम्‌ ४२२२७ आम 
उत्तरम्‌ “००७६६ 


प्रकाराब्तरेणा भोंटटस्था न-ग़ुणफल-साघनम्‌ । 


गुस्यगुणकयोदेशमलवचिक्र॑ परित्यज्य गरुगाक॑ विपश्थस्त॑ 
कला गुस्सस्थाइपनधीई६धस्तथास्थापयेद्‌ यथा गुणकस्येकाजु: 
गुस्थास्यामोट्स्थानोयाइस्याघस्तछित्‌ | गुण्खे याद तावन्ति 
स्थानानि न सत्ति, तच्चि यथा प्रयोजन गुस्यस्य दक्षिगसागे 
शून्धयानि विन्यस्थ तथाविध॑ समस्यापयेत ]। ततो गुणकस्य 
प्रत्येकेनाहेन तदुपरिस्थाज्सारभ्य वामपाश्व स्थ-सर्व्वानद्रपन्‌ 
संगुण्य खण्डगुगफलानि तथाहइघोष्घो: स्थापयेद्‌ू यथा 
स्यंषां खण्ड-शुणफलानां दक्षिणस्था अद्डा एकस्यामेव 
पंक्यां भवेयु: | अत्र छोवमपि चिन्तयेद्‌ गुणकश्य प्रत्थेकाहेन 


लोलावतो | १०शे 


गुणनार सास्थानादू दक्षिणभागस्थाइस्य गुगाने यदि गुणनफलं 
चतुरधिक स्वात्तदारस्स्थानीयांहगुगफले १मिताइं योजयेत्‌ । 
यदि चतुईशाधिक॑ तहिं इयमेवमग्रेषि वोध्यव्यम्‌ | 
तत: सब्वेंबां खण्ड-गुणफलानों योगं क॒त्वा गुया-फल-दक्षिण- 
भागादभी टरस्थानतुल्यान्तरे दशमलवबिन्द॑ विन्यसेदिति । 
यथा--- 

४-०१०२७>८ ३*श८३५ » गुणफल चतुथदशमलवस्थान- 

पय्थन्तं, *००७०६२७४ 2८ २८०२०४३२ गणफल परठदशम- 
हा लवस्थानपय्थन्त् नियम | 











ह ९१०२७ ७9०६२७४ 
पू रेपररे र२३े8०२८२ 

१४३०८९ «* १४१२५५ 

8 १६५०२ 

हि १४१२ 

१५३ श्८ 

रद हे 

१६"७१४७ * १६६ १६६ 


( 55 
आवत्तदशमलव-गुणने विशेषः | 
यदि गुणकोखण्डराशिरधवा ससोमदशमलवो भवैषत्तदा 
भग्नांशे परिवत्तन विनाप्यावर्तदशमलवानां गणफलं साधित 
. कु कर 
शकधते। ताहशे गुणफले गस्स्यावत्तस्थानसंस्यातुल्था 


१०४ लोलावतोी | 


गणफलप्यावर्संस्थानसंख्यासवेत्‌ । आवत्तीशस्य सव्वेवास- 
स्थाजु संगरय, यहशक प्राप्यते तद्‌ गणफले योजयेदिति 
यंधा---३२९५१३ >< ३3 । 


३२*ध३ ३२“३३ ३२-१३ 
न न 
२२७०७ १ २६०१४ -न- 8 २६०४८ 
किम शक 2 हम हपू ६ गीशू... ६४०७७ 
53 _१३२०१३१ /र श१३०१४१४ 
ढ १३८२५१३-- १ 
. १३०८-२५ १३ 


यदि गणक:ः दश, शर्तं, मइस्त्रादिक वा भवेत्तहिं ? एक : 
सिताह्षस्‍्य द्षिण-पार्श यावन्ति शून्यानि गस्खस्य दक्षिण - 
भागे तावत्‌ स्थानात्तरे दशम्तलवबिन्द चालयेदिति ग्ण- 
फलंस्थात्‌ यथा-- ७६७३ %< १ ०--७-६७१ । 

३-३५ 2 १००७-८३-८३पै८३ 9६ १०० ++ इदइ-पपई | 
*००७६८ २८ १०००७-७-& ८ इत्यादि । 


अभ्यासाथ-मुदाहरणानि । 
१। १२*१७२८)८-१६२७२५ | 
रे । | कं &६प८० ५ ०. "“३२००८८ ६ | 


३। *शपद /*०१२३४ एषां चतुर्थ दशमस्थानपण्थन्तं 
गुणफल क्रमेषा १८८०७, -३१७१, *००३१। 


लोलावतो | | श्क्च 


8]4 १२९४६७८६ 2< ४*८७६४४ | 

४। 83*:००४६४ >< *3«८प५ | 

६ । “८३२०५ >८-४२१५ आसां सख्यानां पद्चम 
द्गमलवस्थानप्यत्त' क्रमेण गुणफल  २५६०३५८१८, 


२३५ ३२२२०, *इ२३०१२। 
9] १४-१४३, ३९४३७ एतयों ११ रेकादशभिगणने 


क्रमेणा फल १४६०६७५, ३७०७०१ । 
८। ५०१६४ ०८८०-२६ | £ | ७००२८ ><८ “७५ | क्रमैया 
फले ५५२७१२९, ४२९८६०४०३ । 
आसन्नदशमलवभागसाधनम्‌ | 


पूव्वोत्त-दशम ल व-भाग-साधन-नियमेन भाज्यस्थ दशमस- 
लवबिन्द दक्षिणभागे चालयित्ता भाव्यमणण्ख्संस्यां 
मन्येत ॥ ततः भागफले यावत्तोखण्डाइग उतपत्रस्थन्त 
इलि चिन्तयेत। अखण्डाकानां प्रगश्नोत्ताभोष्टदरशमलव- 
स्थानोयाह्ानाञ्य योगतुल्या भागफ़्ले अछुा भवब्ति | 
भागफ नाक्षेन्‍्नीघिकान्‌ भाजक दज्षिणभागस्थानइपन्‌ 
परित्यजेतत ततः प्रथमाइनिणयात्‌ परमवश्िष्टाह्षानां 
दक्षियापाणश्व भाज्यादइ मपातयित्वता भाजकादेवेके काह्- 
क्रमेणा सब्बाइान्‌ त्यजेंदेव नव॑ नव॑ भाजक॑ # परिकल्पपर 


नल डे अननननषभनन्‍ननननन जान मनन न जननननान न नन कान 7«७०५+०० 








(लिन >क>नन नाना अलन><>नभन, 


# जव-नव-भाजक-गुणित-भागफलस्कीकाड यदा नव-नव-भाज्याद विशोधयेत्‌ 
तदा परिव्यक्षस प्रथमाझ भागफलाह्न गुणित्र बदयुणफ लद॒शकं तदपि वियोज्यराशी 
विभिग्र विशेषभधेत । 


१०६ लोलावतो | 


भागफ़ल खाधयेतव। भागफले यावन्तोक्ञत भाजके यदि 
तावन्ती न भवन्ति तदा पूव्वोच्तसाधारण-दशसलव-साग- 
साधन-नियमैनेव भागे क्रियसलाणे यद्ा मागफलस्यावशिष्टा- 
निर्णेया अ्ाा भाजकादेकमिता च्यना: खुस्तदारम्णेव 
क्षमशों भाजकादइत्यात मारभैदित्येवे भागफलं भ्वेत्‌ । 
यथा-- 

२०*२७३८५ ४--६*१२३४५ चतुर्थटशमलवस्था न पय्यन्तं 
८६२-१७८९८ + २६६८७ ततोयदशसलव-स्थानपत्य न्तञ्ञफल 
निर्यमिति प्रश्न -- 


६१२२४ ॥२५२७२८५*४/ ४:१२७४ 
२४४६ ४३८ 


असल. ह»+ 2७3०० --न«>लीना3-3०क नाक “++ ५९० कलकक-मक-अता के 


छुद्र०० 
६१२३ 


हनन ब नील नक नाना + ता फिट खा चर आल लनल्‍क नल 5 


१६७७ 
१२२४ 


लोलावती : १०७ 


हल २१७८६ ० (5 १६५०१४८ 
८०६५२ 


ललजलजलजट जल ना 


१२६५८ 
२६६८४ 


67 कल सनक आन कला. ऑन तररकपलननानम-+«-3++> 3० 


२५६७४६ 
२४२८५ ६ 


१३८६३ 
१३४६२ 





8०९ 
२६५ 
१३२ 


के अटीनानडनकलककलक २०, 





आवत्तदशमलव-भागहारे विशेष: | 
अखःण्डसंख्यया आवसंदशमलवानां भागहारें दशम 
लवभागसा धन नियमिनव भाग: कार्य: । परन्तु शेषस्थ दक्षिण 
पाश्व शूब्यमपातयित्वा आवत्तीशस्याड्रानेव द्रमेण पातयेत्‌ । 
यदि भाजकः सम्रोसदशमलव: स्थात्तरहिं १०, १०००, 
१०००, दत्यादिभि यंया दृशशह्या ग्रुण्ने भाजको:खण्ड 


्ण्द लोलावतोौ / 


राशिभवेत्‌ तथा संख्यया भाज्यं भा जकज्ज संगुरख, पूर्व्वों क्नाखरण्ड 
संख्या-भाग-साधन-नियमेन भजेदिति | यथा--- 


१३९ २३४-:- ७ २*३६४8---३ ०७ 
७ [ १३० २२४३४३४--- | भार्यभाजकौ दशश्नि: संगरण 
फलम्‌ ३० ८६०६२०४ जातों 


अपरम्‌ १३०२३४---१५ 


२७ | २३* हु8६8६8६४ 
१५ |_१३० २३४३४३४ 


फ़्नम «5 ६३६०६३ 


फ़लस्‌ « ८उणर२र८८६ ५६ --- 


अभ्यासाथंमुदाहरणानि | 
१। शेसण्८*-४४८-:- ३०*र२६७। 
२। १७०२३४-:-२४*७८ । 


है! ५०८४७०३-#८-४५६७। आसां क्रमेणा हतीय- 
दशमलव-स्थानपय्थन्त भागफलम्‌ १०-८५२, २-३ 


१६, *६8७। 
8 । 


१४८०४ ० ४८२७-२---०० ० १२३ १४५ । 
* “७४५६ | इन्‍पी + ई# 
७ आज अमान व अत जम 2 
रेड-शड १४ऋ प्‌ ु 
चतुय-दृशमलव-स्थानपय्थन्त' क्रमेणोत्तरम्‌ १२०५६४२- 
०८०७ | २७५२ | 
ह। श१०रपईव3-त८]) ७3] - ५६-२५--२७ । 
८] छप६२५--१२। «८! २३९४३५१-२- * ०रण् । 


१०। ' «८१ --- * ८७०६७६ । 


लोलावतो । १०६ 
आसा क्रमैणोत्तरम १“र८२०६१, * ०२१६४७८---, 


" ६३२७१६ ७ १२२४८२६७२, « ०६८४६५६ -*० । 


भिन्नलवलघृक रणम्‌ । 


(१) इरड निष्केन कति वराटका: १ इति प्रश्म-- 
५३2 ड द्वस्म: | इंदछ 2८ - ++ इ४ड पणः । 
४शड 2€ -“- - डे काकिस्य: 

कक ८ +* ॑+ +तुरठ उ5 १४३३5 वराटका: । 


(२) १५ पद्चदशवराटकानां निष्कमानं कियदि्तिप्रश्ने--- 
रंग ह+ ज्ु काकिणो। है »< # रन है पणः। 
ह€ 2६ श६ हत शपह द्वस्म: | श्वूह ><€ रह रतन इब्हह निष्क:। 
(३) ७योजन ३ क्रीशानां < अंश गजमानं कियदितिप्रश्न 


3६ 8 लक ऋछे ? रुप + ३ *+ ३१ क्रोशा:। 
३१ » है | को क्रोशा;। को 2८ 3 ++ “है साइल। 
8 2८ -+#*& -+ 8३६४८ गजपरिमानम्‌ । 


(8) दादश १२ घटकानां - ५२ मितांशेन कियन्तो यवा 
| दूसि प्रश्न -- 


« पूर ८३-३६ वज्ना: 
श्र . है 

६२४. पटका; २६२*०८ गुच्छा: 
१8 र्‌ 


८७३६ बला: . पूर8*१६ वी: 


११० लोलावतो | 

(५) पद्ञखारोनां - २३ अंगशस्याठट्कमार्न ब्रह्ीतिप्रश्ने -- 
*ई उ+ जड़े । ५०८ जे ः| है खारो। है>€ १६२८ ४८८ १०८ 
आढ्का:ः | 

(६) ३ दिन ५ घटिकानां | अंशस्‌, ८ दिन ७ घटिकानां 
ई मानस्थांगे परिवत्तव दति प्रश्े-- 


३दिपघ >» (८५ »€ हु 
८दिछ9चघ < हुँ 8८७ >८ ६ 
३७ 
_ ४8 हे &३ _ रे३३ई 
8८७ » 8 #% २. हल 
अभ्यासाथमुदाहरणानि । 


१। ७ निप्कानां # श्रशस्थ काकिणोसानं वद १ 

उत्तरम्‌ १४८०३ ३ काकिय्य: | 
२। छयोजनेन कात इस्ता ? ५ पद्म हस्तेश कति 

योजनानि ? उत्तरम्‌ १२००० इस्ता:, २ ह्म्न*5 योजनम्‌ । 

३। डे क्रीशस प्रश्ममसानानि, तथा २० इज्सानानां 
क्रोशमानं वद ? क्रमैणोत्तरम्‌ ००५१४३, ३५८ | 

8। ५ टड्लानां -३४--आनकदशकानां -८३ +टडुस 
&£ आनकानां - ई। उत्तरम्‌ ७ ट्त; ५ आनकाः | 

५। १९६३ मंगस्य » ०३ - शरण मणानाों - ४४ 
+ * ० सशस्य «* ७४। उत्तरस २<८८ | 


लोलावतो । कप 


है। ११७३२ टज्ञा, ३ मादल मानानां - ०६२४५, 
७ दिवाध्य -१८२७ डिग्रोमानत्य -८५ एणां माने एथक पृथक 
वद इति प्रश्न | क्रमैणोत्तरं ११ टड्य ११-७१२ आनका:, 
२२० गज्जसानं ? दिन १६ घटिका: ४४-०४ पलानि, 
५९१ मिनिटमानम्‌ | 
9] र०्पू्थूः७२ तोलके: कतिसण्ेरा: ? उत्तरम्‌ 
२५ सेरा: ५६-७२ सोलकानि | 
८। ४ टछड्ढय २ आनकाना ३-७५ >८ साब्षसप्तविंशति 
२७४ ८जूानां - ६६ + ६६ टब्कानां - ०२७ दम राशिं ७२ 
- टइ्ठग ७६ आनकानां दशमलवे परिणय ? उत्तरस्‌ -88५ । 
६ । यस्य राशेः # अस्य ७५ >> ७मण १५ सेर पक्‍्ितः 
स्तस्य रासे -७ कियत ? उत्तरम्‌ 8 मणा: २६३ सेरा: | 
१०| ७9९८०८ा५*३४ कुडवें: ऋति खाये । 
उत्तरम्‌ ७११ खाव्य: ? आढ़कः ९ प्रस्थ: १-३४ कुडवः । 
इति भिनन्‍्नपरि करम्माश्दाम्‌ | 
अधथ शून्यपरिकम्ममु करणसूत्मा व्यादयम । 
योगे ख॑ छ्षपसमं, 
वर्गादी खं, खभाजितो राशि: । 
खहर: स्थात्‌, खगुण: खं, 
खगुणश्रिन्यश्व शेषविधो ॥ २१॥ 


श्श२ लोलावतो | 


शन्ये गुणके जाते, 
तु 
खहारश्न तू पुनस्तदा राशि: | 
आर 
अविक्कत एव ज्ञय, 
जे आप नोनि थे 
स्तथव खेनोनितश्व युत: ॥ २२ ॥ 
शून्यपरिकर्माष्कमार्ाइयेनाह | ७ योगे क्षेपसमं 
भवति । वर्णादी वर्ग, वर्गसूल, घन, घनमूलेष खं भवति । 
खभाजितो खभत्ो राशि! खह्दर: खह्दरसंज्ञ: स्थात। 
खगुणः खगुणितो दाशिः ख॑ं स्थात्‌। शेषविधो कत्तंत्ये सति 
खगुणशिन्त्र:, अर्थात्‌ राशे: शन्ये गुणके यदि तस्यान्यों विधि . 
रस्ति तहि खगुणो राशि: ख॑ स्थादिति शून्य न काय्यें शून्यमिव 
गुणकल्वेन स्थाप्यं यदि शेषविधाने छठे खंहर: स्थात्तदा 
शून्यगणकहरयोनांशे कृते राशिभवितुमहतीति। शून्य 
५0 ५ *७ ("५८2 
गुणके जाते खंहारश्ेत्‌ तदा अविकृत एव राशिक्षयः | 
खेनोतित: युतश्व राशिस्तथेव अविक्षत एव स्थात्‌ | 


अवोपपत्ति: । 
शून्यसड्रानासभावस्‌चकम्‌ | अतः खेन सह त्तेपस्य योगी 
योगफल ज्षेपसममेव स्थात्‌ । तथव राशितः खम्तूनितं राशि 
रेव स्थात्‌ू। खे तिभसिगणनोयमित्यमावर्तचकानां शून्यानां 
त्र्य योज्यमित्यथंतः सिद्धाति। अतः ० +- ० + ० इवि। 
अत उतने खगुणो राशि: खमिति | 


लोलावतो | ११३ 


यथा यथा भाजकोीउप्रचोयते तथा तथा मागफलं वह्चते | 
याद भाजकः परिमेयः सासहि भागफंलमपि परिसेय॑ 
स्थात्‌। शून्य हपरिसमेयमतः खविभक्तीराशिरप्यपरिमेय 
दूति खद्दर उत्तः | 


अतोदेशकः । 
ख॑ पद्चधुग भवति कि वद खज् वरें- 
सूल घन घनपदं खगुणाश्र पद्म । 
खेनोद्डुता दश च कः खगुणो निर्जाइई- 
युत्तस्त्रिभिश्व गुणित: खहतस्त्रिषष्टिः । 
अतोदाहरणं वसन्ततिलके नाह खमिति। 
हे सखे ! ख॑ पद्मथुक कि भवति १ खत्म वर्ग, स्वूलं- 
वर्गूलं, घनं, घनपदत्च वद | यञ्ञ खगुणा:, दश् खेनोइताश्व 
कि ह्यादितिवदद ! अथ खगशशिल्यञ्य शेषविधा विव्यस्थोदा 
चइुरणां-- कः राशि: खगुणः पुनः: खगणोराशि निजाहं- 
मुक्नस्तत सिमिगुणित: खद्डत: तिषष्टि: स्थादिति वद। 
न्यास: ० । एतत्‌ पद्चयुतं जातम्‌ ५। 
खत्मवगं:। ० । मूलम्‌। ० । घनम्‌ ० | 
घनमसूलम्‌ । ० । रा द 


दर 


श्श्छ लोलावतों | 
न्यास: ।१। एते खेन गुणिता जाता: | ०। 
न्यास: | १०। एते खभत्ना: -- । 
 अज्ञातों राशिस्तल्ल गुण: | ० | स्थाडें 
केप ६$ै। गणः ३। हरः। ० | दृश्यम्‌ ६३। 
ततो वच्चमानेन विलामविधिना दृष्टकम्मेणा 
वा लब्बोराशि!ः १४७। अल .गणितश्र॒ ग्रहगणिते 
महानुपयोगः । 
गुणक: ० भाजक: द पजडुडओ जय २९ >( ० । 
मुक्त, # होन: २१-३७ | 
गृणक, ३२ भाजक: २१२ ०--७३+ १४ ><८ ० | 
भाजक:ः ० गशाक, 58:5० ज+ ?१४। अय दाशिः | 
हश्थम्‌ ६३ । द 





दूति शून्यपरिकर्माष्टकम | 


१७७७० “ंणं॥.धधघा ७ ७४७७ल्‍७७७७७७७७एछाओं 


अथ व्यस्तविधी करणसूत्ं हत्तदयम्‌ । 
छेद गय॒ गुण चक्त दं वर्ग मूल पद क्तिम्‌ । 
कटणं स्व॑ सूस्वरणं कुर्य्यांट्‌ दृश्य राशिप्रसिद्यये ॥२३॥ 


लोलावतो । १९१४ 


अथ स्वांशाधिकोने तु लवाठ्योनों हरो हरः । 
अंशस्तवविक्वतस्तब विलोमे शेषमुत्तवत्‌ ॥ २४ ॥ 

बविलोस-विधावभोष्टराशि-साधनमनुष्ट वदयेनाह क्षेद- 
पम्रिव्यादि--विलोसविधौ राशि-प्रसिदये दृश्ये छेद गुण 
प्रकल्पप्र, गुण छेद प्रकल्पप्र वर्ग मूल वर्गसूल प्रकल्पत, 
मूलझ क़तिं वर्ग प्रकल्यप, ऋण स्व धन तथा सख' ऋणं 
प्रकल्पप्र च विधिं कुर्य्यात्‌ | 

अथ विलोमे सखांशाधिकोणे स्तोयलवरधिकोणे क्रमैणा- 
स्वलव ०ज्ञोनो हरः हर: स्थात्‌ ! तत्र साशाधिकोणे विषये 
अंशसखु अविक्ृत एव ज्ञयः शेष धनण-केदगण-व्यत्यथादिक- 
मुक्तनवत्‌ काय्य म्‌ । 


अव्ोपपत्ति: 


भाज्य + भाजकः “5 भागफलम्‌ | अतः भागफ़लं 
>< भाजकः + भाज्य: । 

गुण्य: &« गणकः > गुगाफ़लम्‌ - गणफल - गुणकः 
अतगणय्यः। गुगफलं -> ग्रुस्खः <₹ गुणक: | 

क -- ख >> योगफ़लम्‌ - योगफलम्‌ - क 5 ख। 
योगफ़लम्‌ -- ख क] 

क--ख + वियोगफ़ल । अतः वियोगफ़लं-खचल्क । 

अत उत्तम छेद गृुशमित्यादि | 


११६ लोलावतो | 


कल्यतो राशि: ह् अय॑ लक्ष्य पा अंग्रेन क्ला प्रनेन 





तय 8 जा 45 
दमकल ( ग+चघ )क 
अत हि विशोम गगिते -“द्धना  अंयम्‌ 


-- आअश्यश्व॒ न्ञाताप्ति दे . राशि नियय: | 


5 द्् है मर घ्र्व् हे 
| 


*» क(ग-+चघ) 


शक्यते तदात॑ ऊच्धान अध्माद वियुज्य -_ इद लब्यते 
ग्ु 
ख «० ल्‍ तु । 
अत: दक्ष अर प्ातव्य;। सह ह्श्यराशे: "पक _ 
खग 


घ ५ 
अस्य -प्प्त्चा » श्स्थय सनान:। गऋ#ऋघ _ लवाटाइर: | 


घत-थशः | अत उत्त स्वांशाधिके लवाटशहर: हर: थ' फएस्व- 
बविक्रत एव । क्‍ 
कच 


गेने पृ ध् 
लवान तु | ख ८ हर घ्स्स्य बयां | 
व का आय मी 
ख ख़ग खग 
«. (१-चघ)क | घर. 
विलोमगरणिते हृश्ये पान अस्मिन्‌ यदि तस्य या 


५. कच य च्र्य ले 
अंशः-छूग अं यदि युच्यते तदा -.ु- राशि: प्राप्यते। 


( ग--घ ) अये छलवोन इरः| घ अय॑ अशोषिकृत एवं । 
इत उक्त सांशोने लबोन हर: हर: गअपफस्वविक्त इति। 


लोलावतो | | ११७ 
अलोदेशकः । 
यस्त्रिप्नस्वरभिरन्वितः रूचरणे भक्तस्ततः सप्तभिः 
स्थत्ाशिन विवज्जितः रूगुणितों होनो द्िपच्चाशता । 
तन्मूलेःष्टयुते इते च दशमि जाति इर्य ब्रूहि त॑ 
राशिं वेतृ॒सि हि चझ्जलाछि 
विमला बाले विलोसक्रियाम्‌ । 


अतोदाहरणां शाइलविद्ीड़ितेनाह यस्व्रिश्नेति । 
हे चञ्नलाजि ! चच्चले अकिणो यस्यास्तथाभूते बाले बालिके 
यदि विमलां निदूषणां विल्लोमक्रियां वेतृसि जानासि, तह 
यः राशि: विज्न:सतत: तिशिः खचरण: अन्वितः युक्त), तत: 
सप्तभिःमक्त:, खतंग्रभेन विवज्जितः विद्युक्ऋ, ततः स्वगणित: 
वर्गीकृतः, ततः हिपज्ञाशता ह्ौन:, लब्यमले तस्य सूलराशों 
' अष्टयुते ततः च दशसि:हते सति इये जात॑ त॑ राशि बूहि॥ 


न्यास: गणः ३ चेप 3_.। भाजकः ७ ऋणमस्‌ 
' | वर्गग। ऋणस्‌ ५२। सूलम्‌। छ्षेपः ८। 
हर: १०। टद््थयम २। यथोकज्नकरणेन जातो 


राशि! र८। 


श्श्ष लोलावतो । 


प्रश्नोत्न-धनणादि-व्यत्यथेन | २ 2८ १० "5 २० | 
२०-८तत१२१५। १२ 5००१४४। १४४-+५४२ 5 १८६ | 
४१६६ 7 १8। १४० इटहा ७] १४--७८२१ | 





डर 


रेर 65 हे लक 089: १४७ ०» दुष्शशा का ए॒ुईे। 
१४७--६ ३ नल्घ8 । ८४--३ रथ । - शाशि रद | 
दूति व्यस्तविधिः । 


के लललनलन न पननपननन निलनन-फनन पलक नानक कक न व. 


अधंष्टकम्रेसु दृश्यजाति-शंषजाति-विश्व ष- 
जाव्यादी करणसूबं हत्तम्‌ । 
उद्दशकालापवदिष्ट राशि: 
च्ुन्नोहतों।शे रहितो युतो वा 
इृष्टाहत हृष्टमनेन भक्त 
राशिभवैत्‌ प्रोक्तमितोष्टकर्म ॥२५॥ 


अधैष्टकम्म इन्ट्रवलयाह उद्देशकालापवदिति | इश्टराशि: 
उहेशकस्य आलापवत्‌ क्ुत्न: गुणितः हतः भत्तः अ'शे: 
स्रकोयांशे: रहित: वा युतः काय्य :।  तत: दृष्टहतं हृड 
ज्ञातराशि: अनेन भक्त फलं राशि: भवेत्‌ । 


लोलावती । ११८ 


अलोपपत्ति: । 
उद्देशकालापवद्शिराशें: गुणादिकरणे यत्‌ स्यात्‌ तेन 
यदोष्ट राशि:लम्यते तदा दृष्टन किमित्यनुपातेन वास्तव-राशि: 
प्राप्पते । अत उक्त उद्देशकालापवदिति । 
अतोदेशक:ः । 
पञ्मप्त: खत्रिभागोनो दशभत्ञः समन्वितः । 
राशिवं।शाईपादैःस्थात्‌ कोराशिइ[नसप्ततिः ॥ 
अत्ोदाइरंणमनुष्टभाह पन्नप्त इत्यादि। यः राशि: 
पञ्नप्न: पदच्चमगणित: खतिमागोन: स्वकोय ढतौोयांशेन होनः 
दशभक्ञ: राशि तंप्रशाईपादः ससब्वितः युक्त' द थनसप्ततिः 
अष्टषष्टि: स्थात्‌ सु राशि: कः ? 
न्यास: । गुण: ५। ऊनः $। भाग १०। 
राशिवंगशाउद्वेपादे: $।$।३$। समन्वितो दृष्ट; €८। 
अत किलेष्टराशि ३। पद्चप्त: १५। स्वव्ि- 
भागोन; १० । दशभत१: १। अब कहल्पित- 
राशे ३ स्थ॑ाशाब्पादा: ३ | ३।३। एवें: 
समन्वितो जात: *#। अनेन दृष्ट द्् मिष्टाइत॑ 
भत्तं जातोराशि; ४८। एवं यत्रोदाहरण राशि: 


१२० लोलावतो । 


कैनचिट्‌ गुणितों भक्षों वा राश्यशेन रहितो 
युती वा दृष्स्तव थं राशि' प्रकल्पा तस्मिन्न- 
हेशकालापवत कम्गेणि क्॒ते यज्निष्पयते तेन 
भजेदृष्टसिष्टगुर्ण फलं॑ राशिःखातू। 
हृश्यजात्यदाहरणम्‌ ! 
अमल-कमल-राशे स्व)शपद्मांशषछ्र 
स्विनयन-हरि-सूथ्या येन तुय्थंण चार्य्या | 
_ गुरुपदसथषड़मिः पूजितं शेषप्ों: 
सकल-कमल-संख्यों ज्षिप्रमाख्याहि तत्व । 
धृश्शजात्थदाहरणाम्‌ सालिन्याह अमलेति | 
अमल-छमल-राशेः त्ंप्रश, पञ्मांश, पष्टे: क्रमेगा तिनयन, 
हरि, सूर्ववा: पूजिदा: | तुर्थ्यण चतुर्थांगेन च आर्य्या दुर्गा 
पूजिता । अथ शेषपन्म: पड़मि: गरुपं पूछितं तस्ख 
 पूजकस्य सकलू-कमः-रूंख्यां जिप्र शो आख्याहि वद | 
नन्‍्यास:। $।+६। +$। ६ | दृश्यम्‌ € । 
अतेष्टमेक॑ ९ राशि प्रकृत्म प्रागवज्जातों 
राशि: १२० ।# 


# वज्त-विधिनापोद साधित शकाते । 


2७७॥७॥७७७७७७७४शशाभाआाााा मा अप मा मम मन जनम न शक न नम 


लोलावतो | १२१ 
शेषजात्युदाइरणम्‌ । 


खाड्डं प्राद्यत्‌ प्रयोगे मबलव- 

युगल यो5वशेषाच् दाष्यां 
शेषाडप्रिं शुल्कहितो: पथि 

दशमलवा न्‌ षट्च भेबाहयायां ॥ 
शिष्टा निष्कविषष्टि निजणहड 

मनया तौथपान्य: प्रयात 
सत्र ट्रव्यप्रमाणं वद यदि 

भयवता शेघ्रजाति: आताशस्लि ॥ 


| 


शेषजात्युदाहरगाम्‌ खस्रस्धघधरवाद़ साबमसिव्यादि 
केवल ग्रषांगाः परवेति शेषजञातिशितिना5। # सिल्र ! 
यति भवता शेयजाति: युवास्यि तहि यः तोश्पान्य 
संग्स्होतघनस्थाई प्रयाग प्रादादु, शरवशेयात्‌ नवद्यवशुगर 
नवभागानां भ्रागदह्य काश्यां प्रादाः, पश्चि शल्कहतों 
शेषाडरसित्रि प्रादातू, पट्‌ दशमलवाय दरशभागानां भाग 
पटक च गयायां प्रादाप, निष्कद्धिनटि जिद: हा्८ दा 


अनय! तिपथ्या सर तोधपास: दिडर्टक्त प्रावतः  तस्य 
द्रव्यप्र/ार्ण बद : 


श्र लीनलावतो | 


न्यास:। $। & । $। #ू टेश्यम्‌ ६३। 
अत रूप १ राशिं प्रकल्यमा भागान्‌ शेषादपाश 
ज्ातम्‌ ७ । भागापवाहविधिना वा सिद्दं)्रतोदम्‌ 
अनेन हदृष्टे ६३ इृष्टगणिते भक्ते जात॑ ट्रव्यमानम्‌ 
५४० । इद विलोमसूब णापि सिद्धाति । 

विश्व पजात्यदाहरणम्‌ । 

पञ्नांशो।लिकुलात्‌ कटस्ब 

मगमत्‌ वा शः शिलोनल्ध' तयो- 
विश्व षस्व्रिगणो झूगातक्षि 

कुटजं दटोलायमानोउपरः । 
कान्ते केतकमालतो 

परिमल-प्राप्तेक-काल प्रिया- 
टूताह्त इतस्ततो 

ख्रमति खे भ्ड्रगेएलि संख्यांवद ॥ 
विश्वेषजात्युदाइरणं शाइलविक्रोड़ितनाह . पद्चांश 

दृत्यादि |# अज़ोनां सख्रमरानां कुलात समूहात पदश्चाश 


>मरक& 3 सलबक-नककाका5 ३ 3५;७34॥0०५७3३ >> ५। ८ तर फिकतान अमान पहन हर १० री & . पकन डक 8 





बल ्क 'नक+.>33++ #रामक्‍तभममाहनमवाबनक- ० पे ले 


# शेषजाती केनचित प्रत्चिप्तोए्य नियम: । 
छिट्घातक्षतन लवोनहारघातेन भाज्य: प्रकटाग्यराशि: ! 
राशिभवेच्छेघलवे तथेद॑ विन्‍्लोममूचादधि सिद्धिमति ॥ 
अन्यदपि युथाईमिति, हारस्तारेति, पद्मा्य यदाहरणतयमत्रप्रचिप्तमस्त 
तदबीलतायुतक्तमिति त्यक्ञ म्‌ । द 


४ कलम - जतकायाव मत कला कान भाषपातकाब काल (# स्का 


लौलावतो | १२१ 


कदम्ब॑ कट्म्बपुष्प प्रति अगमत्‌ । तंत्रश: अलिकुलादेव 
तिभागैकभाग: शिलोख' कदलोपुष्पः शिलोन्धनामक दच्त- 
विशेषस्य पुष्य॑ वा ( शिलोखशब्दस्य क्नोवलिई कदलौपुष्प- 
वाचित्ल पुंलिड़ बक्षविशेष वाचित्वमिति मेदिनों) भ्रगमत्‌ । 
तयो: प्मांगरल्ंग्रशयों: विज्ञेषत्रिगुण: अन्तरस्यथ त्िगुणः 
पद्मांशदर्य कुटर्ज अगसमत्‌ । केतकमालतोपरिमलप्राप्तेक- 
कालप्रियादूताइत: कैतक्या: पुष्य कैतक मालत्या: पृष्य 
मालती तयो: परिमलौगस्ो, प्राप: एककाजलोी याशभ्यां तो 
प्राप्ेअकालो, प्रिययोः दूतौ प्रियादुतोौ प्रामेककालौ च 
प्रियाट्तोी च तो, कैतकमालतोपरिसलो प्राप्तैककाल- 
प्रियादूती .इवेति ताथ्यां आइतः अतएव दोलायमान: 
अपर: झूड़। खे आकाशे इतस्ततः भ्रमति। हे मझूगाक्षि ! 
कान्ते ! अलिसंख्यां वद | 


न्यास: | $। $ । ६ । द्ञश्यम्‌ !। जात 
मलिकुलमानम्‌ १५। एवमन्यब । 


दौष्टकर्ग्माप्यनयैवयुक्या सिद्यतीति, यथा कैनचिदज्केन 
*- न * गे ने हल अर + दौ 
गणितों भक्नो स्वांशेरूपव्वा युतोनो शशियंत्र बथ्स्तता 
कामप्येकां संख्यामिष्ट प्रकत्मप्रोदेशकालापवत्‌ तस्मिन्‌ स०व 
कर्म संपाद्य, प्रश्नोत्मपक्तत्यस्थ संख्ये साध्ये । भमिथस्ते यदि 
समभे स्थातां तदेष्टराशिरेवाभोष्टराशि:। यदि सभे नस्त 


१२४ लोलावतो | 


स्तहिं तयोरन्तर प्रथमपत्षतों दितोयपतक्षस्थ संख्याया ब्यनत्वे 
घनमधिकत्वे च ऋण कल्पप्रम । एवं द्विितोयमिष्ट प्रकल्पग्र 
धनसणं वा दितोयमन्तरं निरंयम्‌ । तयोरस्खोःन्येष्टगशितयो 
योग उभ्योरेवान्तरयोधंनले उभयोक गात्ये वा तयो 
रन्तरयों वियोगेन भद्योधन्यथा योगेनभक्तोःभोध्याशि भंवेत । 
अथाच भास्करवो दाहरगाम | 
एकस्य रुपतिशतों पड़श्वा अध्चा दशा न्यय्य तु तुख्यसूल्या: । 
ऋण तथा रुपशतं च तस्य तो तुल्यवित्तो च किमश्व सूलम्‌ || 
यदाद्ववित्तस्य दल दियुक्त' तत्तुष्णवित्तो यदि वा शितीयः । 
आद्यो धनेन व्िगुणो5न्यतो वा पृथक एयज्े वद वाजिसूल्यम्‌ | 
१। अत प्रधमनशखमसस्थसिष्ट' ५०। पड़्शिगणित 
षशामशण्वानां खूल्यं २०० | एवच्छततयथुत जात: प्रथम: 
पत्च: ६०० | पुनरेतर्टवेष्ट' ५० | दशप्न ५०० । रुपशतोन 
४०० डितोयः पत्ष:। पत्षयोर्टरं २०० इद्ं प्रथमपचल। 
द्वितोयपक्षस्थब्यनत्वाडनं । एवं पुनरणशलूल्यमिष्ट ८० 
पूव्ववत्‌ साधितयो: पच्षयोरःत्रं धन ८० । अनयो: २०० । 
८० अन्तरयोगन्योःन्येट्डतयो: १६००० | ४००० वियोगे 
जाते १२००० अन्तरयोवियागैन १२० भ्रतक्ष लझमश़- 
झूल्यम्‌ १०० | 
.. २। एवं वितीबोदाइरणे ५० इृष्टकल्पिते जात: प्रथम: 
पक्ष: ३२०२ द्वितोय:पच: स एवं ४०० अनयोरन्तरझणं ८८ । 


लौलावती । १२५ 


एवमशोतिभितेष्टे सिद्धसन्तरझणं ३०८ अनयो रन्योनेयरष्ट 
गगायो ७८४० । १४४०० वियोगे ७५६० अन्तरयोरवियोगेन 
२१० विह्ते लब्ध' अधश्वसूत्यम्‌ ३६ । क्‍ 
रे | एवं ढतोयोदाइहरण सिद्धमश्वलूल्य २५ पञ्नबिंशतिः | 
अधान्यडावार्व्योक्तमेवो दाहर णम्‌ | 
एको ब्रवोलि म्रम्॒ देद्ि शर्त धनेन 
त्वत्तो भवाम्ति हि सखे दिगण स्ततोः््यः 
ब्रुते द्याप्रयसिचेज्यम षड़गणोएह 
व्वत्तस्तवोबंद घने मम कि प्रमाणे ॥ 
अत प्रथमं॑ दयोरिष्घघनं तथा कल्यानोयं यथा 
ततैकालाप:स्यंघटते । तथा कल्यिते घने ३०| १६० 
दितोयाजापे आद्यध्य धनं २० दशीन १० षड़गु्ण ६० 
दश्शाधिकैन ह्तोयस्य घनेव १७० सम नास्तोति पत्तयो- 
र्तरं जातरझगां ११०। पुनः कल्लयमिते इशष्टधधने १००। 
२०० ग्रत्रापि प्रथमालापो घटते। हिलोयालापे आशद्यल्ा 
धन दशोन घड़यु्ण ५४० दशाधिकेन हितीयस्य धनेन 
२१० समान न सझ्यादिति प्रतयोरन्‍्तर्ं घने ३३० । 
तथो; ११० । ३३० ऋणाधनयोरनन्‍्तरयीरज्यो5न्येट् २० | १०० 
हइतयो: ११००० | ६६०० योग: १७६०० अन्तरयो योंगेन 
8४४० तो जात॑ ४० इद्माद्स्यधनं। अतो निणोत॑ 
दितोयव्य धनम्‌ १७० | 


१२६ लोलावतौ ! 
अभ्यासाथमुदाहरण नि । 

१।. कस्यापि वंशश्य $ कहमसे मग्न: > जले १४ 
छुस्तसित: सलिलोपरि टहृष्टः वंशत्य देघ्यं बद ? उत्तरम्‌ 
४८ हस्ता: | 

२। लोकनाथों वद्धवयरसि स्वोयसम्पत्ते: & प्रथम- 
पुत्राय, $ इिलोयाय, तथोरन्तरस्य ७३ ढतौयपुत्राय, शेष 
११०२ रोप्यमद्रा: स्तिय दत्ततानं। लोकनाथपश्य सम्पत्त 
मूंब्॑ कियत्‌ । उत्तरम्‌ २८३३ ड स॒द्रा: । 

३ । पद्म ख्रातरों मिलित्ा पितुऋ णं परिशोधितवन्तः | 
ज्ये्टन | अंश: परिशोधितः शेषसन्यभ्रांटमसि: समांशेन 
परिशोधितं, एवं हि प्रत्येकेनी च्येछस्राहत: ८४ खुद्रा: 
व्यूना उत्तमर्णाय दत्ता:, पितुक़ ण परिसाणं ब्रुष्चि । 
उत्तरम्‌ ५०४ सुद्रा: | 


संक्रमणे सूबं उत्ताइवम्‌ । 
योगोःन्तरेणी नयुतो5 थि तस्ती - 
राशो स्मृतों संक्रमणाख्यमेतत्‌ | 


संक्रमणगणितेन राश्योः परिज्ञानमिन्द्रवजापूव्वादइनाह़ 
योगो5न्तरेणेति । योग: एकत्र अन्तरण जणः अन्यत अत्तरिगा 


हें 


लोलावतो | १२७ 


गरुत: उभ्यत् अद्धितः तो अर्ड्ितदर्ण राशों स्खतो एतदु 
योगान्‍्तरत्वेन परस्पर संस्ष्टत्वात्‌ संक्रमणसित्युअते । 
अवोपपत्तिः । 

कल्पितों राशो क, ख | ः 

कर--ख-खततक ।। - क-ख-ख | कतच-रक | 
#तकर्न-ख--क--खनचन्रक | -: क-- (क-- ख) 32 आय 
एवं हि ख--क-क"-ख । -क-ख-क--खज् रख । 
पूर्वप्रदर्शित कोछस्थ नियमेन । क्‍ 
क--ख-क-ख -- (क--ख)--(क--ख) -- २ख । 

» ख-- (के + ख)-- 520 ला 2 अत उ्त योगो5न्तरेणेति | 


अवोदेशकः | 
यथोर्योग: शर्त सेक॑ वियोगः पद्चविंशतिः । 
तो राशो वद मे वत्स वेह्ि संक्रमएं यदि ॥ 
अत्ोदाहरण मनुष्ट भाह ययोगोग इत्यादि । 
है वत्स ! यदि संक्रमणाख्य-गणित वेतसि जानासि, 
' सह्ि ययो: राश्योः योग: सेक॑ शर्त एकाधिकं शर्त वियोगश्व 
पञ्मविंगति: तो राशों राशिदयं मे वद | 


न्‍्यास:। योग: १०१। अन्‍न्तरम्‌ २५। 
जाती राशो ३८। ६३ । 


श्श्८ सौलावतो । 
वर्गंसंक्रमणे करणसूबं उत्ताद्वम्‌ । 
वर्गान्‍्वर राशिवियोगभक्त 
योगब्लतः प्रोक्तवदेव राशी ॥२६॥ 
वर्गसंक्रमणे राशिपरिज्ञानमिन्द्रवजोंत्तराद्नाइहवर्गान्तर- 
पमिल्वादि। वर्गांत्तरं राश्यो: वर्गोन्‍्तरं राशिवियोग भक्त राश्योः 
अन्तरेण छहत॑ योग: स्थात्‌ | ततः राश्योः योगान्तरा»इ 
प्रोक्नवत्‌ पूव्वप्रदर्शित-संक्रमण-गणितवत्‌ एवं राशों साध्यो | 
अवोपपरतषि: । 
वर्गाततरं योगान्तर घातसस॑ स्थादिति नियमेन--- 
क--खज-- (क -+ ख )(क -ख)। 
क-ख' क--ख' 





_- ज्-क--ख।| फयव॑ ... नल|क-ख । 
कन-गख कक क--ख 
सतः संक्मणगणितेन राशिप्लानं। अत ऊक्त वर्गान्तर सित्यादि | 
अआअचाट््शक, | 


राष्य्ोययो वियोगो5ष्टों ततकृतद्योश्व चतुःशतों । 
विवरं ब्र॒ह्चि ती राशी शौघर' गणितकोीविद 


अ्रवोदाहरणमनुष्ट भाह राश्योरित्यादि । ययोः राश्योः 
वियोग: अन्तरं अछो, ततक्॒त्यीश्च विवरं तयोः: राब्योः 
बर्गान्तरं चतु:शतों हे गणितकोविद ! तो राशी शीघ्र बद । 


लोलावतो | १२६ 


न्यास: । राश्यन्तरम्‌ ८ | क्त्यन्तरस्‌ ४०० | 
जातो राशो २१। २८ । 
के के 
अत विशेषः । 
एवं घनात्तरज्ञानेंपि घनान्तरं राण्योवियोगेनमक्त 
वियोगस्थ वर्गणा होने चतुर्भिगूशितं तिश्ि्भज्ञं वियोगवर्ग ण- 
यक्त' मूल शकब्योयोग:स्थात्‌। ततः संक्रमण गशितेन 
राशिज्ञानम्‌ । 
उदाहरणम । 
यथा घनान्तरं «८ शब्यन्तर २ यधोक्तनियसेन 
राशों ३ | ५ । 
इसि विषमकन्ध । (सिंरका& ० ४6 वृप॥॥।028) 





अथ किज्विद्वगंकस्म प्रोच्यते । 
(370२8 7]000७४ [२७॥,३7)४७ 40 8५00 .37२८5७. 
दृष्टक्कतिरष्टगुणिता व्येका 
दलिता विभाजितेष्टेन । 
एक: दादल क्तिदलिता 
सेका5परो राशि: ॥२०७॥ 


१३० लोलावतो । 
रुप दिगुणेष्टइत सैष्टे 
प्रथमोषयव5परो रुपस्‌ । 
क्षतियुतिवियुती ब्यफे 
वर्गों स्थातां ययो राश्यो: ॥ र८ ॥ 
वर्गकस्मसाधनसाय्योदयेनाइ इशष्कृतिरित्यादि! इष्टक्ृति: 
अष्गुणिता व्येका एकह्ौना दलिता अद्धिता इश्टेन- 
विभाजिता एक: राशि: स्थात्‌। अस्य राश: कृति: 
इलिता सैका एकथुता अपर: राशि: स्थात्‌ | 
अथवा ययो: राश्यो: कृतियुतिवियतो वगयो योग: 
अन्तरं वा व्येके उभयतेव एकवियुक्त वर्गों स्थातां सूलप्रदे 
भवत: तत्र रूप॑ दिगुणेट्ह्नतं सेट्ट दृष्टयज्ञा प्रथम: राशि: 
स्थात्‌ रूपं अपरः राशि: | 
अवोपपत्ति: । 


कलित: प्रथमराशि: क--१ दितीयः ख। कतिवरति 
वियुती ब्वेके वर्गों स्थातासिति प्रश्न --- 


वियोगपक्षे-- 
(क-- १) --ख *-- १ > वग:ः । 


जतक -रक-१--१>ख नव । 
नन्क श्क-ख नन्‍व । 


लोलावतो | १३१ 


अत्न रक-5ख यदि कल्पप्रते तहि 
न्‍नक--ख--ख“क +वगराशिः | 


योगपक्षे-- 
(क--१) +ख  --१ --वगराशिः | 
लक +रक+- १--१+ख नव । नन्‍क --श्क 
-+ख >नव | रकनन्ख' कल्पित:। - क'--ख +ख' 
>व | ++ क- रख >नव | रकतचच्ख' ८ कत्ल्ख' शी 


ब्झँ त्त्ख "कं -+- रख च्त्ज --२ख नव | ख अनेन 
भक्ते ( वर्गों वर्गण भक्ती वर्ग्ल न व्यजति ) ले --२5>व | 
8 
$2“८ख--२चग कल्मना - गौ--छख' २ । 


गे दर शत र्‌ |] | 
के मल कप वहन न्‍ गॉन्स ग्रेगान्तरघात- 
ग-इख ग-रुख 3 »५-७०४ 
सममिति | 


ग च श्ख प्ज्क्ल हे 





। ग-+ख--इथ यदि कल्मपते तदा । 


ग+ईख 5८ दर वियोगे जातम्‌ 


कल्यप्रते तदा | 
. श्दू १ रद्द रद 





किक 


पी! लोलावती ! १३३ 


मस प्रवद | यत्र बोजगणिते पषोढ़ोक्तवोजगणितम्‌ षट- 
प्रकारका5व्यक्तमणित' परिभावयन्तः परिशौलयन्तः पटव: 
अधि जना: बोजगणिते सुनिपुणा: अपि मढ़ा इव क्िश्यन्ति । 

अब प्रथमानयने कल्पितमिष्टम्‌ < अस्छ् 
- कृति: + अष्टगुणिता: २ ब्येका १। दलिता < 


कह 9३ 


छेन 4 विभाजिता प्रथमो राशि: १ । 
अखक्षति: १ दलिता 4 सेका ६ अयमपरो 
राशि!। एवं जाती राशी $। $ । 
अथ द्वितौयप्रकारेणेश्टरम १ अनेग दिगुणेन 
ररुपं भत्ता ६ । 
... इश्टेन सहित॑ जातः प्रथमो राशिः $| 
दितोयो रूपमेव १। एवं राशों ३ । £। 
एवं दिकेनेट्रेन $ । $ । बविकेण *। + 
बाशेन $ जातो राशो *& | $। 


| 42 


अथवा सूबम्‌ 
रे ह गन श्र | 
दृष्ट वर्गवर्गों घनश्व तावष्ट संगुणी प्रथम: । 
सैको राशी लाता भें व्यक्तःथवाउषव्यक्त ॥२८॥ 


१३७ लोलावतो | 
प्रकारान्तरेगा राशोज्ञानमाय्याहत दष्टस्येत्थादि | इश्टस्य 
राशे: व्गवग: वर्गस्य पुनवंग: घनश्व काय्य: तो राशो 
है पी | 5 शि १० पु प्‌ 
अश्टसंगुणों राशो स्थातां, प्रधम: राशि: पुनः संकः काव्य: |. 
एव व्यत्ी अथवा अव्यते वगक्म हांध्यम्‌ | 
अल्ोपपत्ति: । 


कल्मितो राशो ८ क* -- १, को | 
अनयोवगों ६४ क* -- १६ क* -- १, क* | 
शुतिविदुतोब्येके --६४क -- १६क” <- क* अस्यसूल्य 
भवत्येव । अत उत्त' इष्टस्येति | 
दृष्टभू ;। अद्य वर्गवग: »« । अश्व्नः £ । 
सेकोजातः प्रथमोराशि: ३ धुनरिष्टम ६ अव्य 
घन: & अष्टगणो जातो द्विितोयो राशि: + एवं 
जाती राशो ३ । $। अग्रेकेनेट्रेन : | ८ द्विकषिन 
१२८ । ६४। बिकेन ६४६८ | २१६ । 
एवं सब्वेष्वपि प्रकारेष्विष्ट वशादानन्तम |. 
प्राटौसूबोपमं बौज' गूढ़मित्यवभासते 
नास्ति गढ़ममूढ़ानां नेव षोढ़ेत्यनेकधा ॥३०॥ 


लोलावतो । १३५ 


सुबुद्दोनां स्तावन-व्याजेन आक्मनोबुद्धि-प्राचुस्थ मनुद्ुभा 
व्यच्छयति पाटोसूलोपममित्यादि । बुडिसतां बोज' बौज- 
'मरितसम पाटोरूतोपसम॑ पाटोगणित-तुल्यसइ्ज बोध्य॑ 
सन्‍्दानां यगूढ़ समिति अवभासते। असूड़ानां सबुदोनां 
यूढ़'ं अवोध्यं नास्ति। षोढ़ा पषट्प्रशारकसपि न किन्तु 
अनेकधा स्यात्‌ । कर 

अत ज्ञानराजदैवज्न नप्ता बालकृष्णदवज्ष: 

इूष्ट: प्रथमों राशिनिजाई निहत: स एवातन्य: | 

अनयो: छतियुति विद्युती रूपयुते रूलदे स्वातां ॥ 

रूुपदयादल्प इश्ट कल्पिते कृतिवियुतिप्षे नेतत्‌ घटते । 

लक्ष्मोदाग सिखा: । 

चतुगणेष्ट माद्यः स दविन्नोईभोष्संगुणोपरोराशि: | 

अनयो: कृतियुतिवियुती रूपयुते सूलदे स्थाताम ॥ 

रूपादादल्य इछ्टे कल्पिते चेद कृतिवियतिपक्षे न घटते। 


दृति वगकम्म । 


अथ मूलगणके करणसूत्ं हत्तदयम्‌ | 
(2(7.23]0)778]]0 ४(3)903][()४. 


07५ 0५ 7700 
गणघप्रमूलोनयुतल्य राशै "४८. (6छछ 75 





टष्टस् युत्ताल गणाहक्व॒त्या | 


१३६ हि लोलावतो ! 
सूलं गयाईन युत॑ विहोनं 
वर्गीक्षतं प्रोष्टरभिष्टराशिः ॥३१॥ 
. यदा लवैश्वोनयुतः स राशि 
रेकेन भागोनयुतेन भक्त । 
हृश्य॑ तथा मूलगणञ्ञ ताभ्यां 
साध्यस्ततः प्रीक्नवदेव राशि: ॥३२॥ 
योराशि: खमूलेन कैनचिदट गणितेडोनो 
इृष्टसतल मूलगुणाईक्र॒त्या युक्तत्ल यत्‌ पढूं तट 
गुणाईन युत्तः काव्यमू। यदि गुणप्रमुलयुतों 
दृष्टस्तहि हो काय्यस्‌ | तल्य वर्गों राशि:खास । 
अथ वग कन्म विशषत्वेन समूलगुगकमुपजातिका- 
दयेनाह गुणक्षेत्यादि | 
प्रथमः जोक: ग्रन्यथक्वव व्याख्यात: अथ हइितौयों 
व्यास्यायते--शुगघ्तमूलयुतोन: स राशि: यदा लवेश ऊण- 
युवोदश स्तदा तेभांगेः क्रमीेण ऊनयुतेन एकेन दृश्य तथा 


मूल-गुणञ भक्ता, तत स्ताम्यां धश्वमलथयुगाकाउथां प्रोक्नवत्‌ 
गुशप्रमूलोनेत्यादिना राशि: साध्य: | 


लोलावती । १३७ 
अतोपपत्ति: । 
प्रशानुसारेण कल्पप्तां क-- ख४कच-ग अधदत्य वर्ग- 
योजने मूल॑ स्यादिति | 
5039 30% का 7 
न्‍न / कक जूं ++ गन ( हे द 


नल २ की कक २४ गे हा क ) आस | 


दर 5 है 4 ; 
2 के लय कम 
अत उक्त गुगप्रसूलेनेत्यादि । 
यदा लरेरित्यतालापाएनुसारेण | 

कफ च क जञख.,.“/“ककच्ग।]| 


ज्जाज््खः 


बल क (१ गे न ख./ को + गे 
स्व कक ग 


5 55% 
च चच 


न््न्स ञ्ं ८८ 


तत: गुणब्रर्मूलोनेत्यस्येव घटते | अत उच्च यदा खवेरित्यादि | 
मूलोनेदष्टे तावदुदाहरणस्‌ । 


बाले मराल-कुल-मूल-द्लानि सप्त 
तोरे विलास-भर-सन्यरगान्यपश्यम्‌ | 


श्क्ष्य लोलावतो | 
कुष्ठेच केलि-कलई कलहंस-युग्म #ह 
शेष जले वद मसरालकुल प्रमाणस्‌ ॥ 
मूलोने राशो दृष्टे बसनन्‍ततिलकेनोदाहरणमाह बाले 
मशलेति | मरालानां हंसानां कुलस्य समूहस्य यन्मल तस्य 
दलानि सप्त अर्थात्‌ मूलस्य मप्तादे तोरे विलासभरसत्थरगानि 
विलासभरेण मब्यरं सनन्‍्दे सन्‍्द गच्छत्तीति तथासूतानि 
अपश्यम | शेंं कलहंससुस्मभ' राजहंसदर्य ( कलहंसों हि 
राजहइंस इदति विश्वः) जले कैलिकनंह कुब्वेतू टृष्ट 
है! बाले ! मरालकुलप्रसाणं वद ॥ 
अब सप्तादईद सूलगुणकः $ दृष्यम्‌ २ । 
दृष्टयात्र २ गुणाव्रक्कला $६ युत्तत्य 5६ मूलम्‌ 
# गुणाडेन $ युतस्‌ ४ वर्गोक्ततं जातं हंसकुल- 
सानम्‌ १६ | 


सूलयुद॒दृटट तावदुदाहरणस । 


स्पदनवभियज्ञः स्वाचत्वारिंशताधिकम । 
शतद्दादशक विद्दन कः स राशि निगदयतास । 


रीना, कनफा&>ककानंलरलनपनानसिककनना पल मन नकिलीनि नी तन न बडलमन "नानक की कन.जप कक +4 तनाव कान. पटक ४०... अउतकलनककतमैल की "हल तममापककक कर लेखक. रा तक क. नक्ष्स हू ० कराकी भक्त 4८. +'ष्मास अरछ७४ ५ ।४॥।8 


फकिलहंसयुस्ममित्यपि पाठोहश्यते । 


लोलावतो | १३० 
अथ लूलयुते राशाजुद्माइरणसनुष्ठ भाह स्वपरदेरित्यादि 
यः राशि: नवभ्ििः खपदः थुक्तः चल्ारिंशताधिकं 
शतद्वादशक दादशशतं: स्यात्‌ भो विहदन्‌ ! स राशि: क इति 
निगद्यताम्‌ कध्यताम्‌ | 
न्यास: । मूलगुणकः ८ दृशाम्‌ १२४० | उत्त- 
प्रकारंग जाती राशि: ८६१ । 
उद्ाहरणम्‌ । 
यात॑ हंसकुलल मूलदशके मेघागम मानस 
प्रोड़ीय स्थलपद्चिनी वनमगाद्ष्टांशकोग्शब्तटात | 
बाले बालझूणालशालिनो जले कैलिक्रियालालसं 
दृष्ट हंसयुगत्र्य च सकलां युधस्य संख्यां वद ॥ 
जन जे 
| 


लूलोने६ शा ने चच्‌ णा्शो ट्था शाटनविक्र 


हे 


साह यात हंशेत्यादि। इंसकलस्य झनृदशक॑ मेघागले 


डिलेनादाहरशा 
वर्षाकाले मानस सानसं सरोवर वत्तमानतलिब्वतदे्शीय- 
सरोवरविशेय प्रति यातम्‌ । तन सरस्तु वेलासपव्वते ब्रद्धागाः 
निमः्मितम्‌ | ढ 
केलासपव्वते राम ! सनसा निर्श्धित परम | 
ब्रह्मणा नरशाद्ल ! तेमेदं मानस सर: । 

इूति रामायगों आदिका्ंड ५४ सगः ॥ 


१४० लोलावतलो | 


वर्षागमे हंसा सानस॑ गच्छन्तोति प्रसिद्धि:। हंस- 
कुलस्थाष्टांशकः अद्यस्तटात्‌ जलतोरात प्रोड्दोय स्थल- 
प्मननोनां स्थले पद्मिबीव तेंषां स्वनामस्यातप्रष्पविशेषाना 
वन अगात्‌ | बालझगालशालिनि जले बालासि कोसलानि 
यानि स्टगालानि ते: शालत इति तथामूते जले केखि- 
. क्रियालालसं कैलि-क़िड़ायामनुरक्त' हंसयुगलय हसपट कक 
इृष्म | है बाले ! ग्ुथस्य हंससम्‌इस्य सकलत॑ संख्यां वद | 


न्यास: मूलगुणक: १० | भागः < | हशायम्‌ ६ | 


लवेशोनयुतइत्यबेकैेन १ भागोनेन £ मूलगगणों 

१०। दशा € च भक्त जात॑ मलगणकः ऋ 

हशाम्‌ छः आमभ्यासमभोष्टए गणप्नमलोनयुत- 

स्ेत्यादिविधिना जात॑ हंस कुलमानसम्‌ १४४ । 
उदाहरणम्‌ । 

पार्थ: कर्यबधाय मार्गणग्ण क्रुद्ोरणे संदधे 


तब्याद्ेंन निवाय्य तच्छरगर्ण सूलेश्वतुभिहयान्‌ । 


शल्य षड़भिस्थेषुलिस्विमिरपि च्कत्' ध्वजं कासा|कं 


चिच्छे दाग शिरः शरेण कति ले यानर्जान ; संदध॥ 


लोलावतो ४४१ 


पून्वसद्शमेवी दाइरणं शाइलविक्रीड़ितेनाइ पाथ 
कणवधायेति । एथाया: कुन्ता: अपत्यं पाथ: अल्लुत 
क्रद्ध: सन्‌ रण कशवधाय मागणगणय बाणससमह सदप्त 
सम्धानं कतवान्‌ | तप्य बाणस्यार्दन तच्छ रगएं कानि:ज्िप्त- 
शरससूह निवाओ, चतुर्भिः मसले: श्य शब्यनामक 
कोरवपच्षोय॑ राजानं॑ निवाय्ध, तिपिः इघुभिः छठ॑, ध्वर्ज, 
काब्युकञ्च चिच्छेद । एकेन शरेण अस्य कणस्य शिव: 
अपि चि७च्केद | एवं दृष्टा १० वाणया:। यात्‌ अज्जुन: 
संदर्थध ते भरा: कतोति बद | द 
न्यास:। मलगणक:ः ४ भाग: $ै। दृशाम्‌ 
१०। यदा लवेशबोनयुतदृत्यादिना जातो 
बागगाण। १०० | 
उदाहरणस | 
अलि-कुल-दल-म्‌ल॑ मालतों यातमष्टों 
निखिल-नवसभागाश्चालिनों रज्मेकस्‌ । 
निशि-परिभल-लुब्ध पद्ममध्णे निरुच्ठ: 
प्रतिरणति रणन्तं ब्रृह्टि कान्तेःलिसंख्याम ॥ 
पुनविशेषोदाहरणं मालिन्याह अभिकुलेति। अलि- 
कुलस्य यहलमद्ध तम्पझूल मालतों स्वनामख्यात-पुष्पविशेष 


ह8२ लोलावतो | 


प्रति यातम। निखिलस्य समूहस्यालितुलस्थ अछो नवम- 
भागा: च मालतीं याता:। शेषा अलिनो भ्वमरजातोयस्तों 
निशि रातों परिमललवब्ध सुगखलोलुपं अतएव पद्ममध्ये 
निरुद' रातों पन्चिन्या: संकोचात्‌ ततावद्' रणतन्तं शब्दाय- 
मान॑ रणान्तो प्रतिशब्दायते अथे ! कान्‍्ते ! अलिसंख्यां वह । 


अत किल राशिनवांशाष्टक॑ राशप्र्न॑मूलं च 
राशे ऋण रूपदर्य दशाम्‌ एतहयणं हशंत चाद्धि तं 
राशाई' सबति। तकापि राशं)रशाई' राशाद्द - 
दांश: द्ादिति भागः स एव । 

तथा न्यास:। मूलगणकः $ भाग: है : 
हशास्‌ १ | अतः प्रागवत्‌ लब्धं राशिदलम ३६ | 
एतद्‌ दिगणितमलिकुलमानस्‌ ७२ | 

दूत्यथमेव राशंतश मुलवशेन मूलगु्ं दशा च 
विभज्य सुधिया राशंतरशाः साध्या: । 


उदाहरणम्‌ | 


यो राशि रष्टादशभिः खमूले 
राशि विभागेन समन्वितश्व | 


लोलावतो | १8३ 


जात॑ शतंद्यादशर्क॑ तमाशु 
जानीहि पाय्यां पट्ताएस्ति ते चेत्‌ ॥ 
अधथोदाइरणकमसिन्ट्रवजयाह योराशि टिवल्यादि। चेदु 
यदि ते तव पाव्यं पाटोगणिते पटुता नेपुस्थमस्ति तहिं यः 
राशि: अष्टादशलिः खमले: राशित्रिभागेन च समन्वितः 
गुक्तः शतदादरशकं द्ादशशर्तं जातम्‌, त राशि जानोडि | 
न्यास: ।  मूलगगाकः श्य। भागः ३ | 
हशाम १९००। अब कैन भागयुतेन ६ मलगणं 
टर्शय च भक्ता प्रागवज्ञातों राशि: ५७६ । 
अच गणेशदैवज्ञोक्तोदा हरणदयम्‌ | 
कोराशि स्तगुण: स्ध्यसलेनैकेन वज्जित: ! 
राभित्ंशेन चीन: स्थादु दर्य तं वेत॒सि चेदू बद | 
अत झूलगण हश्यञ्ञ लिभिः संगस्य यदा लरेरित्यादिना 
राशि: | 
अन्यच | 
. कोराशिः स्वचतुथांशहीनो राश्यट्रभागथुक्‌ | 
राशिसूलतयेणोनो दय्यं स्याइद त॑ द्रुतम्‌ ॥ 
अत धनांशेनोनमणांगेनयुक्तल कला तेन सूलगुण 
इृश्य च विभज्य गणन्न सूलोनेत्यादिना राशि: १६ । 
क्‍ इति गुणकम्म । 





१५88 सोलावती । 


अथ बे राशिके करणसूत्र' हम | 
. ऋतगाएह8 0# ॥प्तरछ ४. 


प्रमाणमिच्छा च समानजातौ 
आबन्‍न्तयो: स्तः फलसन्यजाति: । 

मध्य तदिच्काहतमाय इत्‌ ज्या 
दिच्छाफलं व्यस्तविधि विलोमे ॥३३॥४४ 


अथ वेराशिकसुपजात्याह प्रशाणमित्यादि। क्रिभ्यों 
राशिश्योमवर्मिति त्राशिकम्‌ | प्रभोयतेनेनेति प्रभागम्‌ 
(282 07॥८॥/) | एपणपिच्छा (फेव्वृणंआं०) | एते 
निष्कादिभिः दिनादिभिरन्येव्वा समाना जातो भवतः:। 
ते आद्यन्तयो: क्रमीेण प्रथमढतोययो: स्थाप्ये। ताप 
सकाशात्‌ फल (7?7000८€ ० [॥6 278५77९7०) मन्य जाति:, 
तदू सथध्ये प्रमाणेच्छयो: मध्ये दितोयस्थाने स्थाप्यम। 
तत्‌ फल॑ इच्छाइतं आद्येन प्रमाणेन हत्‌ भरता इच्छाफल॑ 
स्यात्‌ | विज्ोमे (7778८ रिए6 ०0 (7८८) तु व्यस्तविधि:, 
फ़लमादेन हत॑ इच्छाभक्तं इच्छाफलं स्थादित्यथ: । 


न] (कक कम कक (२००0५ 





०० तानमका४870०१७७॥३७०॥ 3ल्‍#0॥:४७:७.७॥०४७३ा३१०१३३५५४३७ पड । '+५४०३ न. ३०० अत्मक ३७५ लक. कल 


# ये ऋाधडी फलस्प वृद्धि: इच्छात्तये च फलस्य चय सतत क्रमवे राशिकसन्यथा 
च्यल्लमितसि। 


लोलावतो । श्8५ 


अवोपपत्ति: । 


यहि पञ्मणों रोप्पसुद्रासिः चत्वारिंशत्‌ ४० सेरसिता- 
स्तण्ड्ला लब्यन्त तदा १९ दादशभिसंद्रासिः कवि तण्डुला 
इति प्रश्न “#+५८ एकणुद्भया लब्धतण्डलमानम्‌ | 

आतः १२ मसुद्राम्ति: ८ » १२ न्‍+ “3 -. ६६ सेर 
मितास्तण्डुला: । 

अत ५ इति प्रभाणम्‌। १२ इतोच्छा। ४० इति 
फलम्‌ ( प्रमाणफल )। ६६ इतोच्छाफलम्‌ | 

अतः फल इच्छाइतं प्रमाणइतं इच्छाफल स्यादित्य 
परपन्स ।% 

व्यस्तत्र राशिके तु थे तण्डुलराशयः १० मनुष्याणां 
२० दिवस-भोजनोपयोगिनस्से १४५ मनुस्याणां कियहिवस- 
भोजनोपयुक्ता: भवेशुरिति प्रश्न -- 

१० मनुध्याणां ३० दिवस-भोजनोयास्तण्डुला एक- 
सनुध्यस्य १००८३०७८-३०० दिवस-भोजनोंया: | अतः १५ 
सनुव्याणां +ह४२ + २० दिवसभोजनोपयुक्ताः अतः फल 
२० तिशत्‌, प्रसाशिन १० इत्यन्येन गुणितं इच्छुया १५४ इति 
संख्यया भज्चा', इच्छाफलमिति सिद्धम्‌। पूर््वप्रदर्शितक्रम- 
.._# बौराशिके प्रथम चरतुर्थवोर्घात: द्वितीयद्तौययोर्धावसम: खादतः द्वितीय- 


ढतीययो: क्रमेश इच्छाफलयोरघातः प्रथमेन प्रमाणेन क््त' चतुथेसिच्छाफल॑ 
भ्रवेदिति स्पष्टम्‌ । 


१० 


१४६ लोलावतो 
तैराशिके फल इच्छाइतं प्रमाणइहतमिच्छाफल स्थादत लत 
न न ते हि 
फर्ल प्रमाणहतमिच्छाभक्तमिच्छाफल स्वादिति वपरोत्यादुझ॑ 
व्यस्तविधिविलोमे इति | 
उद्यहरणकस | 


कुइमस्य सदल पलद्दर्य 

निष्कसप्तमलवैस्ल्रिभियंदि । 

प्राप्पते सपदि से बणिगवर 

ब्रृहि निष्कनवकैन तत्‌ कियत ॥ 

निष्के: प्रसाणेच्छयों: समजातिलोदाइरणां रथोद्धतयाह 

कुछमस्थेति । यदि निष्कस्य तिभिः सप्तमलवै: सप्तमांशानां 
भागतयेण कुडमस्य स्वनामप्रसिद्र-गख्द्रव्यस्थ सदल पलहय 
साबपलइयं ग्राप्पते, तदा निष्कनवकैन तत्‌ कुछ्षमं कियत्‌ 
प्राप्यते दति हे बणिगवर ! बणिक्श्रेष्ट ! सपदि शौत्र' ब्रूह्ि। 


न्यास: | 5 |*।$। लब्धानि कुझम- 
प्रलानि ५२। कर्षो २ । 
उदाहरणम | 
प्रक्रटकपू रपलविषद्या 
चेल्नभ्यते निष्कचतुष्कयुक्तम्‌ । 


लोलावतो | १8७ 


शर्त तदा दादशभिः सपादेः 
प्ले: किसाचच संखे विचिन्त्य ॥ 
पले: समजातित्वोदाहइरणमसुपजात्याह प्रक्ृष्टेति | हे सखे।! 
प्रकृष्टस्य उतकृष्ध्य कपू रस्य पलानां तिषथश्या चेदू यदि 
निष्कचतुष्कयुत्तां भरत लभ्यते तदा सपादें: दादशमिः पे: 
कि लक्ष्यते इति विचिन्त आचच्च वद | 
नन्‍्यास:। ६३ | १०४। #(&#। लब्धाः 
निष्का: २० । ट्रम्मा। ३ | पणा: ८। काकिण्य: 
३ वराठका: ११। वराटकभागाश्व 5 । 


उदाहरणम्‌ । 


द्रस्मदयेन साष्टाशा शालि-तण्डुल खारिका | 
लम्या चेतू पणसप्तत्या तत्‌ कि सपदि कथ्यतास | 


प्रसाणेच्छूयों:. समजातितं सम्पाद्च्छाफलसाधनो- 
दाइहरण सनुट्टभाह दुम्मदयेनेति। चेत्‌ यदि द्स्महयेन 
साष्टांश शालितण्डलानां हैमन्तिकशुक्ष-घानन्‍्य-तण्डुलानां 
( कण्डनेन विना शुक्र/ हेसन्ता: शालय:स्मता: ) खारिका 
लभ्या, तदा परणसप्तत्या किम्‌ लक्ष्यमिति सपदि शोघ्न 
कथ्यताम्‌ । 


१४८ द सोलावतो | 
अब प्रसाणय सजातीयकरणाध ट्रस्मदयसल् 
पलोक्षठस्य न्यास: । ३२९। & । ७०।  लब्धे 
खाब्वी २। ट्रोणा: ७ | आढ़कः १ प्रस्थो २ । 
अथ व्यस्तवेराशिकम्‌ । 

५ 5७ शाह 67 पता हे 
इच्छाठड्टी फले हासो हासे हद्चिश्च जायते । 
व्यस्तं बेराशिकं तब ज्ञेयं गणितकोविदेः ॥३४॥ 

यकेच्छा हडी फले हासो हासे वा फलवड्डि 
सतत व्यस्त राशिकस्‌ ॥ तद्‌ यधा-- 


जोवानां वयसोमूल्थे तौल्ये वर्णत्य हेसनि । 
भागहारे च राशोनां व्यस्त बेराशिकं भवेत । 


व्यब्तत्रेराशिकस्थानं सट्टयति जीवानामित्यादि । जीवानां 
वयसः खसूल्ये वयोहनुपाताद सूल्य-निर्णय-विषये हेमनि 
सरंपरिमाणे वणस्‍स्य तोल्ये वर्णपरिमाणाविषये राशौनां 
भागडारे चव्यस्तं त्रेशशिक भवेत्‌ | 

अत्रोपपत्ति: पूव्यमैवोक्ता ! 


लोलावतो | द ५ 8८ 
 उदाहरणम्‌ | 
प्राप्रोति चेत षोड़शवत्सरा स्लो 
द्राविंशत॑ विशतिवत्सरा किस्‌ । 
दिधुवहो निष्कचतुष्क सुत्षा 
प्राप्नोति घःषट्‌्कवचहच्तदा किस्‌ ॥ 
जीवानां वयसःखूल्ये व्यस्तत्रैराशिकोदाहरणसुपजात्याक् 
प्राप्रोतोति। चेदु यदि षोड़शवतसरा स्त्री दालिशतम्‌ 
प्राप्नॉंत्त तदा विंशतिवत्सरा कि प्राप्नीति १ अदक्व 
पोड़णवयस्काया: शारोरिकगुणातिशय्येन सूल्याधिका ; 
ततो यावदहय उपचौयते तावन्यमल्यमपचोयते | अतः व्यस्त- 
तेंराशिकम्‌ । दिधवह्: ह धुरो वचतोति दिघवह्: उच्ता 
निष्कचतुष्क प्राप्रोति तदा घःषट्कवच्चः उच्चषा कि प्राप्नोलोति 
वद | दिवर्षों द्घ:ः दिधवह् इल्युअते। दिधूवहइस्य 
मूल्याधिक्य॑ स्थात्‌ ततः पर क्रमशः सूल्यापचयो भवेत्‌ । 
अत; व्यस्ततेराशिकम | 
न्यास:। १६।३२। २०॥। लब्ध निष्का 
२४ ट्रम्मा; ८ पणा: ८ काकिण्यी २ वराटकाः ८। 
दितोयन्यास: । २ । 8। ६। लब्ब १ 
भागाश्व 5 | 


१४० क्‍ लोलावतो | 
उद्ाहरणस्‌ 
दशवण सुवर्ण चेट्‌ गद्यानकमवाप्यते । 
निष्केण तिथिवण्ण तु तदा वद कियन्मितम | 


अथ खुबर्श ध्यस्तवैराशिकोद्ाहरणासन॒ट्ट भाह दशेति। 
चेद्‌ू यदि निष्केण दशवण सुबर्ण गद्यानक-परिभितं अवाप्यति 
तदा तिथिवण परज्भजदशवरण सुवय कियब्मितं प्राप्यत ? 
समसूल्येन यथा यथा वशाघिकां ( खणस्योत्यार् ्यः तथा 
. तथा खर्णाब्यत्व॑ स्थादत: व्यस्तम | 


न्यास: । १० । १। १५४ | लबक्ष ३। 


उद्ाहरणम्‌ 


सप्ताढ़कैन मानेन राशी शस्यस्थ मापिते। 
यदि मानशर्त जात॑ तदा पदच्चाढ़कैन किम ॥ 
भागहारे च राशोनासिल्यत्योदाइरणमनुष्टभाह 
सप्ताउकेनेति। यदि अषप्ताउकैन सानेन जस्यस्य 


राशो मापिते मानशतं जातं॑ तदा पद्चाढकैन 
'किमिति वद | 


न्यास: | ७ | १०० | ५४ | लब्ध १४०। 


लोलावती |... . १३१ 
अभ्यासाथमुदाहरणानि | 


१| यदि मण ४ चतुष्कमसितशरकरा: चतुखलारिंशदू 
मुद्राभिलंय्यन्ते, तदा १७ सप्तदशमण समितशकराणां 
मूल्य वद १ उत्तरम १८७ सुद्रा: । 

२ | किमपि कम्म १२द्दश्ि सनुष्ये: २५ पद्मविंशति- 
दिवसे: सम्पाद्यते २० विंशत्यान॑नुष्थेज्तत्‌ कियकज्विद्निश्ति 
वद ? उत्तरस १५ टढिवसे 

२। यदि ७ सप्तनिष्के: ५ खारो, ८्डद्रोण, ३ आढ़्क 
२ प्रस्थमितं धान्य लब््यते तदा निष्काणां सप्ततविंशत्या कियत्‌ ? 
उत्तरम्‌ २१ खाय्य: ६ ढ्रोणा: ३ आढ़काः < प्रस्थाथ | 

४। यच्य समासिको ( ३० दिवसेष ) प्राप्ति: ३२ सद्राः 
१२ आनका: तसल्य १९ दिवसेषु प्राप्ति: कियतोति बद १ 
उत्तरम्‌ १३ सुद्र! १६ आनकाच | ह 

५। यःप्रत्यह १२ क्रोशमसितपथमतिक्रस्थ २५ पद्ञ- 
विंशत्या दिन: खग्राभात्‌ कलिकातानगरों गन्तु' समर्थ: सर 
२० क्रोशान्‌. प्रत्यहसतिक्रम्थ कियब्विडिनेस्तत्न॒यातु 
शक्नयात्‌ ? उतरम्‌ ३० त्िंशहिवसे: । 

६। कस्मिंथिद्‌ दुर्गे ५०० सेनिकानां 8० दिवस- 
भोजनोपयोगि-खाद्यमस्ति , तत्‌ १६ दिवसे निःशेषितं, दुगस्‍्य 
सनन्‍्यसस्या वह | उत्तरत्‌ १२७० संन्धानि | 


१५२ लोलावतो | 


पद्मचराशिकादी करणसूब' हक्तम्‌ 
[)9008॥,9% शक 0४ वलारफऋफ, 


पञ्मचसप्तनवरा शिका दिके 
(न्योईन्यपक्षनयन फलक्िदाम । 
संविधाय बहुराशिजे वर्ध 

स्वल्परा शिवध भाजिते फलसम ॥३६॥ 


पद्मादिशाशिभि: फलसाधनभिन्द्रवजयाह  पद्ञेति | 
पञ्स्‍नसप्तनववराशिकादिके फलच्छिदां फलानिच कछिदश् 
फलच्छिदः तेषां अन्योधन्यपच्चनयनं संविधाय बहुराशिश्दों 
जाते वे खल्पराशिवधेन भाजिते इच्छाफलं मवेत्‌ ! 


अत्रोपपत्ति: 


पञ्चराशिके त्रेराशिकदयेन, सप्तराशिके तेशशिकत्नथे- 
णास्योपपतसि:। यथा मासे शतस्येति प्रथमोदाहइरणे 
यर्दीकस्मिन्‌ मासे ५ पद्म कलान्‍्तरं तद्धि: ( [707८४ ) तदा 
१२ दादशर्भमिर्मासे: किम्रिति जातम्‌ कलान्तरं ““/£* | 
यदि शतस्थेद “(5 कलान्तर तदा १६ षोड़शानां 
किमिति ३ लब्य' कलान्तरम्‌ | अत बहुराशीनां 
वधः खल्पराशिवेन भाजित: फ़र्ल भवेत्‌। अत छक्त' 


लोलावतो । क्‍ १४३ 
संविधाय. बहुराशिओज वचधे ्व्याडि | एवं सप्तराशि-. 
कादावपि बोध्यव्यम्‌ । 

अतोहेशकः 
मास शतस्थय यदि पञ्च कलान्‍्तर जा 
: दष्त गते भवति कि बद षोड़शानाम । 
काल तथा कथय मूलकलान्‍्तराब्याँ 
मूल धन गणक कालफले विदित्वा ॥ 


पञ्जराशिकोदाइहरणं वसन्‍्तलतिलकेनाहइ | 
हे गएक ! यदि मसासे शतस्य पद्म कलान्‍्तरं स्थात्‌, तदा 
वर्ष गते दादगसासेषु षोड़शानां कि भवतोति कथय। 
तथा मूलकलान्तराभ्यां काल॑ं कथय। तथा कालफले 
कालकलान्तरे विदिला मूल घने कथय | 


| 
2] 
न्यास; | १०० 


श्र | 
१६ लब्ध कलान्तरम ८३ । 
धू ७ 





१ 
कालज्ञानाथे न्यास: ू 


| 


रूब्धा भमासा; ९२ ॥ 


। 
< 
हे 


गे हक 


भी 


रे 
१ 
मसलधघनाथ न्यास १०० 


४. 


पुव्वेबल्लब्ध मूल- 
५ घनम्‌ १६ । 


हे 





१३४ क्‍ लोलावतो ! 
उद्ाहरणम | 

सवा शमासिन शतसा चंत्‌ स्मात्‌ 

कलान्‍्तर पञ्च सपञ्चमांशा: । 

मासेस्त्रिश्िि: पद्मलवाधिकेस्तत्‌ 

साइंदिषष्टे: फलमुच्यतां किस ॥ 

अंदाज सतग्रशेति | सतंत्रशभासेन चेद्‌ 

यदि शतस्य सपञ्चमांशाः पश्च कलान्‍्तरं स्यात्‌, तहिं 


पत्चलवाधिके: व्रिभिः मासे: साब्वदिषष्ट : कि फलं स्थादिति 
भो गणक ! उदच्यताम | 
१4 हि | 


न्यास! १००६२२ 


4 
धूु। ? | 








लब्ध कलान्तरम्‌ ७६ | 





अथ सप्तराशिकोदाहरणस | 
विस्तारे बिकराः कराष्टकमिता दुर््ये विचिताश्वचे- 
ट्र पैरुतृकट-पहसूतब-पटिका अथ्टों लभन्ते शतम। 
देवा सापकरवयापपर पटी हस्ताद्व विस्तारिणी 
ताहक कि लभते ट्रुतं वद बशिग्बाणिज्यक वेत्सि चेत्‌॥ 


लोलावतलोी । १४४ 


अथ सप्तराशिकोदाहरण शाइलविक्री ड़ितेनाइ विस्तार 
इत्यादि | तयः करा: प्रग्माणं यासां ता: तिकरा: | विस्तारे 
ब्रिकरा: इस्ततयमिता: है््य कराष्टकमिताः अष्हृस्तमिता: ४ 
उतकटा: ओट्टा!, रूपी: विचिता: नानावणी: » पहसूत- पटिका: 
कोषेय-वस्लाणि, अश्रो यदि शर्त लभनन्‍्ते, तदा दैष्यैंसाद- 
तयकरा:, हस्ताई विस्तार:यस्या: तथामूता, ताइक्‌ रुपादिना 
ततृजडशों. अपरा पटो अपरबवस्ता जि खमभते ? इति 
हे बशिक ! चेदू बाशिज्यकं क्रयविक्रयादिखझ्प॑ बणशणिज:ः 
कन्म वेतृसि तहिं द्भुत' बढ ।. 


जणंढ +॑ $ 


लब्ध निष्कः ०। द्र॒ब्मा: १४। पणा: 
,००५ * | काकिणो १। वराटकाः ६ । 
अथ नवराशिकोदाहरणस्‌ । 

पिश्डे येषकमिताडु ला: किलचतुवर्गाक़ु ला विस्द्तो 

पट्टा ढोघेतवा चतुइंशकरा स्ल्िंशल्लभनन्‍्ते शतम्‌ । 
धर 0 8 ०-8 ३; |$ 

एता विस्द्वति पिणडदेचामितयी येषां चतुव॑ज्जिता: 

पट्टास्ते वद मे चतुद्देश सखे मुल्य लभनन्‍्ते कियत्‌ ॥ 


नवराशिकोदाइहरएं शाहलविक्री डितेनाह पिण्डे दृत्यादि | 





रे 
न्यास: * 


हर 


ये पट्टा! पिण्छे स्थलत्यवे अकंम्रिताज़ ला-अकसितानि 
अद्गलानि प्रमाण येथां तथाविधा, विस्तलौ विस्तारे चतु- 


१५६ लोलावती ; 


वर्गाड्र ला: षोड़शाड़ लविस्तारा, दोघ तया चतुईशकरा 

चतुददशहस्तदे्ध्या,  ण्वद्य ता लिंशत्‌ पट्टा: किल शर्त 

लमन्ते, तह येषां चतुवर्ज्िता विस्ततिपिण्डदैर्ष्यमितय: 

दादशाइलविस्लारा:, अष्टाड़ लपिण्डा:, दशहस्तदे्ध्या, स्ते 

पट्टा: चतुईश कियत्‌ झूल्य लगग्ते इति हे सखे ! मे वद | 
१५८ लब्ध सूल्या भिष्का: १६ । 
१६१६ 

न्यास; | १४।/१०  छ्ुृम्मा १० | घगा १० 


सा 
१०० » का २ वराठका: १३३ | 


अधेकाइशराशिकीदाहरणस_। 


पट्टा ये प्रथमोट्तिप्रमितयो गव्यूतिमात्रे स्थिता 
स्तेषबामानयनाय चेच्छकटिनां द्र॒म्माष्टकं भाटकस्‌। 
अन्ये थे तदनन्तरं निगदिता माने चतुरवेजिता 
स्तेषां का भवतीति भाटकमितिगब्यूतिषद्के वद ॥ 


अथैकादबदराशिकोदाइरणं शाइलविक्रीौड़ितेनाड पट्टा 
ये इति । है सखे। प्रधमोदितप्रसितय:--प्रथमं उब्ता: 
कथिताः प्रमितयः येषां तथाझ्रता: दादशाडु लपिण्डा:, 
षोड़शड़ लविस्तारा,. चतईशइस्तदेव्या, एवंविधा तिंशत्‌ 


गद्य: थे गव्यतिसात क्रोधरयान्तरे स्थिता: तेषां आनयनाय 


॥।। 


लोलावती ! १५७ 


चेत्‌ शकडिनां भाटव॑ (भाड़ा इतिभाषा) दम्माष्टकं सवति, 
तहिं तदनत्तर माने चलु॒र्वज्निता: अन्य ये निगदिता: 
इादशाड़ लविस्वारा,, अश्ाक्‍़् जप्िण्डाट, दशइस्तदेष्यो:, 
तथाकूता: चतुइंश पट्टा: तेषां गवा्रतिषट्के क्रोशदादशके का 
साटकमिति: सवतोति वद | द 
शा 
१६१२ 
१४१० 
३०१७ 
९ है 
८ ० 
प्रकारान्तरेण बचहुराशिफके फलसाधनस | 
बहुराशिके प्मादयों विषश्चरुंस्यका राशयो ज्ञाता: 
सब्ति | तेभ्य: इच्छाफल॑ साधनोयम्‌ । तते च्:फलं 
दिवादिमि स्वेराशिके निर्णीयते | 
यथा--यदि १० दश मनुष्य! २४ चतुर्विशतिसिदिवसे: 
१५ निवसनानां धाब्यानि छेत्तु समर्था स्तहिं १५ पद्मदश 
सनुष्या: कतिभिदिने: २० विंशतिनिवतनानां धान्यानि 
छेत्त समर्था भवेश्ु: ? 
हक 


न्यासः । लब्धा भाठझी ट्रम्मा: ८ । 





लि (५ + बी 9 च 

अत्र यंदे १५ निवत्तनानां धान्यानि २४ दिवस 
स्छिद्यन्ते तदा २० निवतलनानां कियद्विरिति तैराशिकेन 
लक्यन्त ३२ दिवश्चाः । 


श्भ््य लोलावतो | 


| |्५ टि 

ततः यदि १० भनुद्या ३२ दिवर लुनच्धि तदा १५ 
मनुष्या: कतिमिरिति जलब्ध॑ वास्तवसभिच्छाफल २१ ६ 
दिवसा इति | 

मऊ आर हु के ०5 

अथवा लेशशिकोक्तविधिना ये गुणकाः स्य॒ स्ते एकस्या 
स्ति्थग्रेखायाउपरि स्थाप्याड, ये च भाजका: स्य॒ स्ते 
रेखाया अधःस्थाप्या:।। . इयोइ योग णकयोंभःजकयोश् 
अध्ये » गुणचिकह्ल विन्यस्थ, यथाशच्यवं कैंनापि समेना- 
क्लेनोदीधरराशोचाउपवच्य अपवत्तनशेषाणए/सुपरितन राशौनां 
व्धेष्धस्तनानामफ्वत्तन-गेषाण वधेन भाजिते इच्छाफलं 
प्राप्यते । 


तप ०75 ९ 97२८९० 
यथा पूर्वोदाइहरण 2.5५ ! 


8 ८ श्‌ 
ह़़््ा अल 
की 


अभ्यासाथेमुदाहरणानि | 


१। यदि १० मन॒ष्या: प्रत्यहं १२ घटिकाः (आओयार) 
कर्म कृत्वा २४ दिवसे: कम्म ससापय्यान्ति, तदा कति मनुष्या: 
अत्यहे & घटिका: कर्म कत्वा, २० दिवसे: कच्म सम्पादयेशु: ? 
उत्तरम्‌ १६ मनुष्या: |. 


लोलावतो | .. ११४६ 


२। प्रतिराजि ५४ घटिकाः व्याप्य -५ देवसन्ट्रेष 
२० रात्रिषु दोपदानाथं यदि ८ व्ययो भवैत्‌ तदा 
प्रतितात्षि ६ घटिका: व्याप्य १० देवमसन्दिरेषु १२ 
रात्रिषु दोपदानाथ कियज्मितो व्ययो भवेदिति प्रशम, 
उत्तरम्‌ ७ #ई | क्‍ 

३। प्रति & मिनिटसितकालेधु चतुःकृत्ःः एकाप्नौ- 
नामकास्त्र ( तोप द्रति भाषा ) निःक्षिप्य तिमिवंहत्ताले: 
( कासान इति साथा ) १ घटिकया ( आओयार ) यदि 
५०० सेनिकानां नाशे सम्र्थों भवेत्तहिं प्रति ५ मिनिटमित 
कालेषु वारत्रय मेकाप्नोसस्त॑ निःक्षिप्प कतिसितेवंहइब्ालैः 
३ घटिकामि: ( आओयार ) १८०० सैन्यानां नाशे शक्षया- 
दिति प्रश्न , उत्तरम्‌ ४ | 

४। यदि ३६ मन॒ष्या: प्रत्मह २० घटिका: (दुण्डान्‌) 
कम्म कत्वा १६ दिवसे: ७२ गजमितदैष्यं १८ गजमित 
विस्तारं १२ गजमितगभोरताविशिष्ट. जलाधार खनितं 
शक्त युस्तदा ३२ मसनुष्या: प्रत्यह ३० घटिकाः कन्मेकता 
कियहिवसे: ६४ गजमितहैष्यं २७ गजमितविस्तुत॑ 
१८ गजमितगभोरं॑ जलाधारं खनेश्ु: ? उत्तरम्‌ २४ दिवसे: | 

५। त्रयः पुरुषा: चतस्त्रः स्वियः पञ्च॒ बालका' 
घट बालिकाब॒ खातन्तेगश किमपि कन्मे ६० दिवसे: 
सम्पादयित ससमथा:। १ पुरुष: २ स्त्ियो ३ बालका: 


१६० द लोलावतो । 


४ बालिकाश कतिभिदिंवसेस्तत्‌ सम्पादवेयु:?  उत्तरम्‌ 
र८ई छिवसे: | 

६ | कैनापि शिकल्मिना ७५ दिवसे; ३ साइल 
सितस्थान निर्व्मापथिष्यवत इव्यड्रीकृत्य १०० लोका 
नियुक्षा।।. किन्तु ५० दिवसे: १ साइलमितपथ: 
निर्श्मित:। निहिट्टसमयमण्ये ततक्मंसमापनाथं कियत्‌- 
संख्थकजलीकानाराधिक्ा प्रयोजनोयम्‌ | उत्तरस्‌ू ३०० 
लोकानाम्‌ | 

७। एक: वाष्योयरथ: (रेलगाड़ो) ६० मिनिटमित कालेषु 
३० साइलमित-स्थान-गसनोप्योगि-वेगेन कलिकातानासक 
नगरादु वाराणसोगमनाथं चलित: | तदैवा5परवाष्पोयरथ: 
६० सिनिटप्रसमितकालेषु_ ५० मसाइलपरदिसित-स्थान 
गमनीपशुक्ष-वेगेन वाराणसोतथलित: | यदा रथद्यमेकत 
सिलितं तदेकेनःपरतः: १०० माइललितस्थानमधिक 
मतिक्रान्तमू, नगरदयस्यान्तरम्‌ वद.। उत्तरम्‌ ६०० माइल 
परिमितम्‌ | 

८। रामेण २० द्वसे: कस्यापि कम्पणः है समाप्य, 
साहाय्याथ श्यामसाह्य तेन सच्दच दिनदर्य कम्म छत्वा 
चाधवशिष्ट' कन्म खबमेव दरामेण # दिवश्ेेन समाप्त 
श्याम: खातन्लेग्न तत्‌ कर्म कियद्विदिने: कत्ते ऋसः ? 
उत्तरम्‌ ३२ दिन: । 


लोौलावतो | १६१ 


बेराशिकान्तगगंत घटिका यन्त्र सम्ब्धीय नियम: | 


घटिकायन्लेणा समयनिर्णय- 
परिभाषा पूर्व्वमेवोक्ा | ! घटिका 
मसितकाले मिनिटकांलज्ञापक 
करण्टक॑ ६० मिनिटपरिसित- 
स्थान ख्मति | घटिकाआझापक- 
कण्टकं च ५ सिनिटसितस्थानं 
गच्छझति । अतस्तयोगन्तरं 





जा ५५... सिनिटपरिसितस्थानम | 
१५ सिनिट्पशिमितस्थानान्तरदितकण्टकाब्या.. समकोण 
उतपदते | ३० भिनिटपरिस्वित-स्थानाहउव्तरित कण्टक- 
इये परस्पर बंपरोत्येन तिछलि । 
उदाहरणम्‌ । 


#ि् 


१। २ दिघटिकासमय ३ तिधडिव्यायरूणयो रन्तवत्तिकाले 
कदा घटिकाज्ञापक-मिनिटज्ञापवाकण्टक्योर्मेलन् ? कदा 
तयो, खलकोणतल्व १? कदा वैपरोत्यावस्थानजञ्ञ भवेदिति प्रश्न -- 

२ घटिका मिंतसमये इयोरन्तरं १० सिनिटबितस्थानस्‌ | 
यदा सिनिटज्ञापक-कण्टकं गहल्यन्तरेण १० सिनिटमितस्थान 
याज्यति तदा मैलनं भविद्यति। ६० मिनिटमितकालेन 
गत्यत्तरम्‌ ५५ मिनिटमितस्थानम्‌, अतोःनुपातेन-- 

रे १ 


१६२ लोलावतो । 


६०2१० __ श१०७ १० 
पूधू ध्|  5. 


अतः रघ १० 5 मि काले मेलनस्‌ 

१० -- १४५ न २५ सिनिटसितस्थानास्तरिते काले 
समकोण उतपद्यते अतो5नुपातैन-- 
६०८१५ -+ २७ है । अतः रघ २७ है मि काले 





समकोणो जनिष्थते | 

वपरोत्यावस्थानकालेउन्तरम्‌ १० न॑- ३० - ४० | 
अतोनपातेन --- 

-+- ++ 8४३ हे अतः रघ ४३ जे भिन काले 
वेपरोत्यावस्थानं भविष्यति । 

२। दयोधटिकायब्जयो रेकदेव १२ घटिकासमय: 
शत: । ततः प्रसूति प्रत्यहं एकस्मिन्‌ ८ सेकेण्डमितस्थाने 
गल्याधिका, अन्यस्मिय ७ खेकैण्डमितस्थान गत्मल्मत्व 
ज्ञातम। कदा यन्त्योरम्तरं ३० मसिनिटलितस्थान 
भविष्यतीति प्रश्न -- 

एकदिनेधत्तरम्‌ ८-- ७ 5८ शपले 55 5 सि। अतो 
(नुपातेन - 55 १२० दिनानते। 


(0 
अभ्यासाथंमुदाहरणानि | 


9॥ 8 घटिका चतुश्यमित्ससय ५ घटिका पद्मक- 
सितसमययों रन्तवस्तिकाले कदा कदा घटिकाज्ञापक- 


लोल्लावतो | १६ रे 


मिनिट्ज्ञापक-कण्ठके परक्मरं लस्बमाने विप्रोतभावेच 
भवलः १ उत्तरम ४ घ ५ हर मि पुनः 8 घ इ८ रह सि। 
वेपरोत्य॑ ४ ५४ <ः मि समये | | 

२। एणएकस्मिन्‌ घटिकायन्ले सोसवासरे पूव्वाजह्े 
८ घटिकामितकाले १० मिनिट्मितं समयाधिक्यं झातम्‌ | 
ततः प्र॒त्यह॑ ३ मिनिटमिंतं गत्यल्यलल॑ टृष्ट, परवत्तिनि 
वुधवासरे २ दिघटिका पद्मचचल्लारिंशत्‌ ४४ सिनिटमितकाले 
तस्मिन्‌ यन्त्रे समय: कियमण्मितः ? उत्तरम्‌ २घ 8८ हद मि। 

३। एकस्मिन्‌ घटिकायन्ते सोमवासरे अपराह 
४ घटिकामितसमये ७६ मिनिटमित॑ समयाधिकां टृष्टम, 
परवर्तिनि रविवासरेषपराक्े 8४ घटिक्रासितयथार्थंसमये 
तत्र ४$ मिनिटमितं समयाधिक्यञ्ञ ज्ञातम्‌ घटिका- 
यन्त्र॒स्थ प्राव्यद्टिकं गव्यव्मत्त॑कियन्मितमिति निर्णय १? 
उत्तरम्‌ ई मिनिटसितस्‌ | द 


ट्रत्वविषयकप्रश्ना: । 


१। कोषधि नाविकः ख्रोतोइन॒ुकू्ल ३ घटिका- 
मितकालेन १५ क्रोशान्‌ गत्वा ततः पुनः ७४ घटिका- 
मितकालेन खस्थान॑ प्रद्यागतः । स्ोतोवेगपरिमाएं ब्रूहि ? 
अत स्रोतोवेगनोकावेगयोयोग: १५ -+- ३ 5 ५। अन्‍न्तरम्‌ 


१६४ लोलावतो | 
१५ - ७६ +5 २। ततः संक्रमणागणितिन सिद्ध उत्तरम्‌ 
१३ क्रोगमितों वेग: । 

२। कशिबन्लाविक:ः स्त्रीतःप्रतिकूल ४ घटिका- 
मितकालेन १२ क्रोशान्‌ गन्तं शक्त्‌ यात्‌, यदि स्त्रोतसोवेग: 
घटिकायां 8 ज्रोशमितो भवेत्तदा स्तोतोहनुकूल १५ 
क्रोशमितस्थानं यातु कियता कालेन समर्थ: ? 
उत्तरम्‌ १घ २६7 सि कालेन | 

२। एक: कर्षिः तलाक़वंशमस्य १० इस्तमितं 
स्थान प्रतमिनिटकालेन उतपतर्ति। निरनिट्पञ्चदशकैन 
३ हस्तमितं पतति। वंशस्य दुेँष्य ६३ हस्तमित वानर: 
कियताकालेन तस्य अग्रभागं यातु क्षण: ? उत्तरम्‌ 
१६ मि ४२ से। 

8 ।कोएपि अष्वारोहो प्रति्घटकामितकालेन १०माइल 
मितमध्वानं यातुं शक्तुयात्‌ । प्रति १२ दादशमाइल पथ 
गसनानन्तरं घोटकपरिवत्तनाथं तस्य १० सिनिटमित- 
कालविलमस्बी मवित्‌, तदा ६६ माइलमितमसध्वानं स कियता 
कालेन गच्छेत्‌? उचरन्‌ १० घ 8४६ मि । 


अथ भाण्डप्रतिभाण्ड करणसूच हत्ताद्वस्‌ । 


..तथैवभाण्डप्रतिभाण्डके विधि 
विपय्ययस्तत सदा हि मूल्य । 


लोलावतो | १्द्प 


भाण्ड प्रतिसाण्डक विधिसुपेन्ट्रवजयाइ तथवेति । एक 
वस्तु परिवत्तत वस्त॒न्तरग्रहणं भायष्ठप्रतिभाण्डकम्‌ | तत्र 
तथैव पद्चराशिकवत्‌ अन्योधन्यपक्षनयनवत्‌ विधि: नियम: 
काय्थ: | तब हि झूल्ये सदा विपय्य:स्थात्‌ । 

अतोपपत्ति: । 

अतोपपत्ति: तैराशिकद्थेन, यथा परवत्तिन्युदाइरणे 
यदि ३०० आम्राणां मूल्य १६ पा: तदा १० आम्राणां 
मूल्य कियत्‌। लब्धम्‌ “१२४६ | तलतः यदि ? परणेन 


३५००७ 


३० दाड़िमानि लक्ष्यन्त तदा अनेन ६४!" किसितिलब्ध' 


3०0० 
१०४१ ६९६५%४ ०५० 


₹४३०5५- ₹ १६ । अत तेराशिकदयेन लूल्यविषर््थासात्‌ 
पर पूव्वोक्तपत्चराशिकवदेव पक्च: सिद्ध; । अतउक्ं तथैव 
भाण्डप्रतिभाण्डके विधिरिति | 


उदाहरणम्‌ । 

ट्रव्म ण॒ लभ्यत इच्ाम्रशतत्रय' चेत्‌, 
बिंशत्‌ पणेन विपणी वरदाड़िमानि 
आखेवेदाशु दशभिः कति दाड़िमानि 
लम्यानि तद्दिनिमयेन भवन्ति मित्र । 


ग्रतोदाहरणं वसनन्‍्तातलकेनाह टद्रम्मेणेति। हे मित्र! 
इछ विपणों द्म्मेण षोड़भपण:ः आखम्रशततर्य चेत लम्यते, 


१६६ लोलावतो | 


तथा परणेन वरदाड़िसानि ओेपष्टद्ाड़िमफलानि विशत्‌ 
लम्यन्ते, तहिं दृशभि: आख्रे: तदिनिमयथेन कति दाड़िसानि 
लभ्यानीति गआशु वद | 


न्यासः | ३ 5 न्‍ ० लब्धानि दाड़िमानि १६। 
३20 क्‍ 
अथवा प्रमाण फलानानमिच्छानाञ्न बधे प्रमाणानां वधेन 
भाजितेपोच्छाफलमुत्‌ृपद्यते । यथा अवलोदाहरण प्रमाणे 
३०० शाम्राणि १ एरणदवञ्व, प्रसानफल १६ पणा: ३० द 
दाड़िसमानि च | इच्छा १० आख्रफलानि, अतः इच्छाफलम्‌ 
वर्ण > १६ दाड़िमानि । 


| क्‍ 
अभ्यासाथमुदटाहरणानि | 


१। यत्‌ कब्म रामैणा ३ दिवस: सम्पादते तत्‌ छष्णेन 

४ दिने:, क्ृष्णोन यत्‌ ५ दिने: सम्पादाते तत्‌ शिवेन ६ दिने: 

यत्‌ कर्म शिविन १६ दिने: सम्प्रादितें, तत्‌ रामेण कतिभिदिने: 
सम्पादनोयम्‌ ? उत्तरम्‌ १० दिने: । 

२। २६ मेषाः यावन्मान भुच्छते, तावन्मानम्‌ | 

१२ दषाः सुच्छतिे । २५ छागे: सम॑ खाद्य १५ मेष: भुच्यते । 

१७ छागानां खाद ३ उद्बाणं खादोन तुल्यम्‌। ८ छद्डाणां 

. खाद १३ घोटकानां खाद्येन तुत्यं, तहि कतिभि घोटिके: 


लोलावतो । द ए्इ्छे ः 


१६२९२ लंषाणां खादे भोक्तव्यमिति प्रश्न उत्तरम्‌ 
१८८५ घोटके: । द 
इू लण्डीय परिमाणे-- 

8 फाहि न्न है पेनि। १२ पेन्स ८८ १ शिलिं | 
साधारणत: १ शिलिं -+८ आणका: इति व्यवड्धियते, किन्तु 
लख्य ह्ासव्दइप्रपि भवेते। 

३! यदि १ रौप्यमुद्राया विनिमयिन १ शिलिं ८ पेन्स 
स्िता इलण्डदेशोयमुद्रा लमभ्यते तदा ५५० दोप्प सुद्राभिः 
कियत्य: | उत्तरम्‌ 8५ पाछण्ड, १६ शि, ८ पे मिता 
सुद्रा; । 

४। यदि १ टब्कः १ शिलिं ५६ पेन्स इत्यस्थ समानो- 
भवेत्तता ३७८२ टछ्क: इलण्डोयसुद्धा:कियन्मिता लब्या:? 
उत्तरम्‌ २७४ पा १५ शि ४ पेन्स मिता: । 

५ | पुरुषोत्तमेच्ेत्रे १०५ तोलके: सेरोभवेत, कलिकाता 
नगरे ८० तोलके: सेर:। कलिकातानगर्य्या: ६० मण- 
मितशकरा ५४० खुद्गराभिः क्रोला पुरुषोत्तम नोता तेन 
१० सुद्गा: वाष्पोयशकटस्य साटकाथ व्ययिता: । २४ सुद्रा- 
लाभ च्छूना व्यवसायिना शकरा प्रंतिमण' कियता रूल्येन 
विक्रेया ? उत्तरम्‌ १२ हहै मुद्रा सल्य न | 


दूति गणितपाय्यां लोलावत्यां प्रकोणकानि | 


श्द्ट्द लोलावतोौ ! 
अथ भिश्रव्यवहारे करणसूत' साइ हत्तम्‌ । 


प्रमाणकालेन हत॑ प्रमाण 

विमिश्रकालंन हत फलअञ् । 

स्वयोगभक्ते च पृथक स्थिते ते 

मिश्राइते सूलकलान्‍्तर स्तः । 

यदेश्टकम्मास्थविधेस्तु सूलं॑ 

मिश्राच्चात तच्च कलान्तर खात्‌ । 

अथ पमियश्रव्यवहाारे मूलधनादिशखाधनोपायसुपेन्द्रवजो- 
त्तराइनोपजातिकया चाह, प्रमाणेति | प्रमाणकालेन 
प्रमाणं॑. प्रमाणधनं छऋत॑ काव्यमू, विमिश्रकालेन 
फलजञु हत॑ कार््यम्‌। पएथक्‌ स्थिते ते सूलधन-कलान्तरे 
मिय्राहते सिश्रधनेन उभयत्र ग्रुगित खयोगमक्ते सूजघन- 
कलान्तरयो: योगेन हते क्रमेण मूलपघनकलान्‍्उरे स्त: | 
यहा इश्टकम्माख्यविधेः साधित॑ झूल मिश्रात्‌ अत तत्‌ 
कलान्परं स्यात्‌ । 
अतोपपत्ति: । 


. यदि प्रमाणकालेन प्रमाणयकलान्सरं लब्यते तदा 
सिश्रकालेन किम्‌, फलं सिय्रकाले कलान्तरम्‌। तत प्रमाण- 


लोलावतो | ... १६६ 
धनेनसइ संयुज्य, यद्यनेन एथक्‌ पएथक्‌ मूल कलान्तरज 
लब्यते तदा मिग्रधनेन किसमिल्यनुपातेन सूजकलान्तरे 
लम्येते। अत उद्न प्रमाण कालेनेति । 

उद्देशकः । 

पद्मचकेन शतेनाब्द सूलं स्तर सकलान्तरस्‌ 
सहस्न॑ चेत्‌ पृथक तब वद समूलकलान्तरे | 
अतोदाहरणमनुश्ुुभाह पञ्ञकेनेति | प्रतिमासं पद्मवद्धि- 
यस्थेति पद्चकम्‌ । पदञ्ञकेन शतेन अब्दे दादशमासमित- 
काले चेत्‌ सकलान्‍्तरं सत॒दिक मूल स्तन सूलधन सहस्स 
भवति, तत्र सूलकलान्‍्तरे एथग वद ; द 
१ ११२ लब्ब क्रमेण मूलकलान्तर 
न्वास | १००१००० ६२५ | ३७५४ । अधवेष्ट- 
... कम्मणा कल्पितमिष्ट 
रुपम्‌ १।  उद्देशकालापवदिष्टराशिरिव्यादि- 
करणेन रूपत्य वर्षे कलान्तरं ३। एतद्य॒तेन 
रूपिण ६ दृष्टे १००० रूपग॒ुणे भत्तो लब्धं 
सूलघनं ६२५। एतन्म्िश्रात्‌ १००० च्चुत॑ 
कलान्तरम्‌ ३७५ । 


१७० जोलावतो | 
सिग्रान्तरे करणसूबं हत्तम्‌ । 
अध प्रमाणैगणिता: सूथकाला 
व्यतीतकालघ्नफलोइुतास्त 
सयोगभक्ताश्व विभिश्वनिन्ताः 


प्रवुक्तबण्डानि पृथग भवन्ति ॥३६॥ 

आदिमध्यान्तमड्रलानि शास्त्रानि भकटिति प्रसिद्धानि 
भवन्तीति स्मरणादथ शब्देन मध्यमड्लं कुव्वैन्‌ 
मिश्रान्तर. करणसतसुपेन्ट्रक्लया प्रतिजानोते अथेति। 
सकाला: प्रमाण: प्रथक्‌ प्रथग गरुणिताः खेः स्तर: व्यतीत- 
कालप्रफले: उद्धता: ये स्थु: ते खयोगभक्ता: विभिश्ननिन्ता: 
प्रयुक्ता-द्ृव्यस्थ खबण्डानि भवन्ति | 

अबोपपत्ति:। 

परवत्तिब्यदाहरण सर्वेषां समकलान्तरतादु रुपमितं 
कलान्तरं कल्पितम्‌ । ततः यदह्येकमासे. पशद्मकलात्तरेण 
शत सूलधन तदा माससप्तके रुपकलान्तरेण किम्‌ 
एवमंपरखण्डह्यमपि साध्यम्‌। एवं लब्ध' प्रमाणंगुणिता: 
सकाला इत्यांदि। तत: सब्वंधां योगेन यदि एतानि 
पएथक प्थक खण्डानि लब्धन्ते तदा वास्तव-सूलधनेन 
०४ मितेन किमित्यनुपासततयेण खण्डानि लभ्यन्ते अत 
उप्रपन्न' सथोगमत्ताओति | 


लोलावतो | द १७१ 
उद्दशक स्‍् 
यत्‌ पदञ्मक्निकचतुष्कशतेन दत्त 
खशणडेस्व्िभिगंशक निष्कशत षड़ूनम्‌ । 
मासीषु सप्तदशपदञ्जमु तुल्यमाप्त 
खण्डवयेएपि छि फल वद खण्ड्संख्याम्‌ । 
अलोदाइरणं वसन्ततिलकैनाहइ यदिति। मासे पद्च 
द बद्चियस्येति पच्चछ॑, एवं चतुष्क॑ लिकमिति। यज्ञ च चतुष्क॑ च 
तिक॑ च इति पद्चकचतुष्कत्िकम, तत्‌ च यत्‌ शतम्‌, 
तथाझतेन शतेव प्रमाणेन षड़नम्‌ निष्कशत॑ चतुरधिक 
नवतिसितं धन तिमि: खण्ड यहत्तं, तस्मित्‌ क्रमेण 
सप्त, दण, पञ्चसु मासेष फल पालान्तरं तुल्य॑ तिधु खण्ड णघ 
समाने आएं, तदा भी गणक ! खरखसंख्यां वद | 


॥$ 
अभ्यासाथमुदा हरणानि । 

१।| मासे शतस्य यदि ४ कलान्तरं, २००० दिसहस्त्- 
सितघनानां व्षतथे कियत १? उत्तरस रदू८० | 

२। शतण्य वार्षिक ६ कलान्तरं, ७५० भितानां 

रे फ 
७ वषधघ्‌ किम्‌ ? उत्तरम्‌ शश्प्‌ | 

३। शतस्य वाणिक कलानन्‍्तरं ७, तदा २ वर्षदयें! २५० 
मिताना सकलान्‍्तरं सूल वद ? उत्तरम्‌ र८५ ! 


१७२ लोौलावती | 


४। यदि शतस्य सासिकं क शान्तरं है, तहिं ३६ वर्ण 
३४५ मितघनानां सकलान्तर खूल॑ ब्रूद्धि उत्तरम्‌ 8३५ | 

५। ३०० मसितघनानां ५ वर्षपञ्चकेन कलान्तरं ३७६ 
लब्धं, शतस्य वाधिक कलान्‍्तरं कियत्‌ ? उत्तरम २४ | 

&। ए८ मासेषः २५० सितानां कलान्तरं ४२६ प्राप्तम्‌, 
शतस्य मासिक कलान्तरं किम्‌ ? उत्तरम्‌ इहछ | 

७| शतस्य वाधिक कलान्तरम्‌ 8, कियम्मितकाले: 
७५० मिलघनानि सकलात्तराणि १५०० सितानि यवेश्वु: ? 
उत्तरम्‌ २४ वतृसरेषु । 

८। शतस्य वार्षिक ६ कलान्तरम, कियति काले 
मूलधन तिग्रुणं जायते ? उत्तरम्‌ ३३६ वर्षषु | 

६ । शतस्य वार्षिक ५४ कलान्तरम, ३ वषतयेणा: 
सकलान्तर ८२८० लब्ध मूलधनं वद ? उत्तरम्‌ ७२०० | 

चक्रहंद्डि! ( ८000700000 शाफ्ारघ्ठगा ) 

चक्रहद्या कलान्तरादियाघनोपाय भागानुबनस्धभागा- 
प्रवाइ-नियमेन पूव्वेमिव प्रदर्शितम्‌ | विशेषोज्ञ खाभावे 
वषगते कलान्तरं सूलधनं भवेत्‌ | 

अभ्यासाथंसुदाहरणानि | 


( ् है] 
१। शत्स्य वाधिकं ५ कल्यान्तरमू, २०० मितधनानोां 
३ वर्षषुः चक्रहद्धित: कलान्तरं कियत्‌ ? उत्तरम्‌ २३१ | 


लोलावतो | | १७३ 


२। शतस्य वाधिक ४ कलान्तरम, ६ मासानन्तरं 
कलानन्‍्तरं देवसितिचक़्वद्धिनियमेन १२५ धनानां २ वर्षषुः 
सकलान्‍्तर ज्यूल कि स्थात्‌ उत्त रस्‌ १४४३४/०३८ | 

३। शतस्थ वाषिक ४ कलान्तरं २ वर्षदथे 
सकलान्‍्तरं झूल चक्रतद्धितो १००० लब्ध॑ लूलधन कथय ? 
उत्तरल्‌ ८२६ | 

8 । नगश्श्य लोकसंख्या ३००० ज्वरादिश्रििः प्रतिवर्ष 
प्रलिशतेम १० जझोयन्से ३ वर्षाज्तरं नगरस्य लोकसंख्या 
कियतोति बद ९? २१८७ । द 

५। कोएपि व्यववायी किस्लिणालघन संग्यक्य व्यवलाये 
प्रतत्त:, प्रतिशतेन सब्य ३० वाणि कोलाक, जाभोपपि सूलधने 
युक्क:, वर्षलये तस्य २१७७० पमित घन जात॑, तस्य सूजधने 
प्रथमं॑ कियदासोत ? उत्त रम्त्‌ १०००० | 


वर्तमानमल्य (?२ए5ए४प' ठराप) जिणयोपाय: । 


वत्तमानसल्य॑ लूलधन प्रकल्मप्र पूव्वोक्तनियमेन सख्बे 
साध्यमू;। यथा शतत्य वार्षिक ५ कलान्तरम्‌, ४ वर्षानन्तरं 
#५ हि (४ | चर 9") 
देय २०४ मसितधनानां वत्तमानरूज्थ कियदितिप्रश्न ४ वषघु 
कलान्तरं ५०८४००२०। १००--२०5८१२० | यदि १२० 
मितस्य वत्तेमानसूल्यमू १०० तदा २०४ मितश्य कियत्‌ 


१००१ २०५० ४ 
१ स्स्षः २ 5० | 


१७४ ' जीलावतो | 


उदाहरणानि । 


१। शतत्य वार्षिक ८ कलान्तरस। & मासानन्तर 
देयधनस्थ कलान्तरं २० जब्धम्‌ तस्य वत्तमानसल्य' कियत्‌ १? 
उत्तरम्‌ ४०० । 

२। गशणेशेन कल्यापि घोटकस्य मूल्य ८०० दातं॑ 
सीकृतम्‌, हरिणा च जासचतुष्कानन्तरं ८१५ दात स्तीक्षतस्‌ | 
शतस्य वाषिक ५ कलान्‍न्तरं जभ्यमितिनियमेन कसोंद- द 
व्यवसाथिना घोटकस्वामिना घोटकः कर्म विक्रेयः १? 
उत्त रम्‌ इदये | 

३। वर्षोनन्तरं देयसूल्यन ५ पुस्तकानि प्राप्यन्ले 
तदेवदेयमूल्येन ६ पुस्तकानि ल<«:८न्ते शतस्य वापिकं 
कलान्तरं कियत्‌ ? छत्तरम्‌ २० | 


परिशोधसमीोकरणस | 

520 84]0000 0४ ?8 ४७ ४४१ 
भिन्नभिन्कालेष परिशोध्यानां ऋणानां एककाल- 
परिशोध्य-ससय-निरूपणं परिमोधसमोकरणमिति कथ्यते। 
यथा केशवस्य २०० सित॑ ६ मासानन्तरं परिशोध्यं 8०० 
मितं॑ १० सासानत्तरं परिशोध्यरणमस्ति | सतट्टशस्य 
एककाल-परिशोध्य-समर्य वर्देति प्रश्नों -++९६६7३००२८९० 





लोलापतौ ; १७9५ 
अभ्यासाधमूदाहरणा नि । 


१। ४५० जितं मासत॒यानन्तरं ३०० धन मासपटकानन्तरं 
२५० धन मासपञ्चकानः्तरं परिशोध्यदूणस, तेषां एककाल- 
परिशोध्य-समर्य वद १. उत्त रम्‌ ४३ मासा: | क्‍ 

२। यादहवस्य ०६०० ऋण १ वर्षात परं परिशोध्यम | 
तेन ४०० सितं ६ सासानन्तरं, ८४०० मिले उ ८ मासानत्तरं 
परिशोधितम्‌। अवशिश्र्ूणं  कदा परिशोध्यम्‌ ? उत्त रम्‌ 
५७ मासानन्तरम्‌ | 


राजकोयचटणस्‌ । 
(७१ ()४०७], )9587 ) 

भारतसत्ताज:प्रतिनिधिना यहूंण ब्यज्वते तदड्गौकार- 
सूचक पतम्‌ कऋणपएले ( (+0ए67॥॥767/ 7?70775507ए 
70068 07 (०एथयाग67: 5०८एंंधं८5 ) इति कथ्यते | 

ऋगापतविक्रया्थ राजघान्यं विपशिवत्तते। तत् 
भिल्नभित्त-कलान्तर-लब्यं ऋणपत्नं विभिन्‍नमृल्य: विक्रोयते | 
ऋणपतलस्य सुल्य प्रतिशवेन प्राप्यमिति बोधम्‌ू, यथा ८६ 
इत्यनेनेद्मवभम्यते, १०० मित राजकोयस्यक्णस्य स्वोकार- 
पत्रम्‌ ६५ खूल्ये न प्राप्यते, किन्तु राजा १०० मिलस्यकऋणस्थैव 
कलान्तरं प्रदेयम्‌ | 


श्ड्द्‌.. लौलावतौो । 


क्‍ उदाहरणम्‌ । 

१ | यदि राजकीयणपतस्य सूल्य ०५ मित॑ भवेत्तदा 
२००० मितधनानां ऋणपतं कियता मल्येन लथ्यत इति प्रश्न -- 

लेराशिकनियमैन पा नि ब 

२। चअऋटणापत्र् सल्य ६६ तढा १२४० मिताना 
ऋगपत्रत्ध लूल्य बंद ? उत्तरम्‌ १२०० | 

३। ऋषणपत्रस्य मूल्य ११२! प्रतिशतेन तथ्य ई 
विक्रयसाहाय्यका रिणे प्रदेधम, 8५०० सिंतधनानारूणपतस्य 
विज्रयेण कति घनानि प्राप्यानन ? उत्तरम ५०७४४ | 

8)। शतध्य वाषिकं॑ कलान्तर ४ तदा ऋणगापतस्य 
मूल्य ७६४ क्रयाथ शाहाव्यकारिणे प्रतिशत तस्य ह मितं 
देयम्‌ । शतस्य वास्तवं कलान्सरं कियज्नग्यम्‌ | ७८ -- ६ 


9£%?१०७० 


2? ->५| उत्तरम प्‌ | 
अथ मिश्वान्तरे करणसूबस हत्ताईंम । 
प्रत्लपका मिश्रह्ता विभक्ता: 
प्र्लेपयोगेन पृथक फलानि । 
लाभ-विभजने करणसूतभिन्द्रवादनाहइ प्रचेपका इरति 

प्रत्षिप्यते मिश्रोयन्ते इति प्रत्षेपाः ततः स्वार्थ कः | 
' ग्रच्तेपषका: मसियच्ुता; सिश्रघनगुणाः प्रत्नेणयोगेन विभक्ता: 
एथक्‌ एथक्‌ फलानि भृवश्ति | 


मनन ८० | 


लौलावतो | १७७ 


अवोपपत्ति: । 
बशिओजां प्रमुक्तखण्डानि क्रमेण क, ख, ग | 
अामपरिमाणम घ् । 


यदि (क--ख--ग) अनेन क दर्द लमभ्यते तदा घ अनेन 
किम, लब्धं क-सित-लूलधने लाभअ-भानस्‌ | एवं ख, ग- 
मितयोदरपि । 


अतऊक्त॑ प्रच्चेपका इत्यादि | 


अतोदाहरणम 
पद्माशदेकसहिता गणकाएश्टषष्टि: 
पदच्चोनितानवतिराद्धिनानि येषां._ 
प्राप्ता विमिश्वचितघने स्त्िशती बिभिस्ते 
बाणिज्यतो वद विभज्य धनानि तेषाम्‌ ॥ 
अत्ोदाइरणं वसनन्‍्ततिलकैनाह पञ्माशदिति। भो गणक ! 
येषां बणिजां क्रमेण एकसहिता-पद्माशत्‌, घअष्टप्रष्टि:, 
पद्चोश्नितिनवति: आदिधनानि | तिभिः विभिश्वितघने: 
ते: बशिगभि: बाशिज्यतः तिशती प्राप्ता तैषां धनानि 
विभच्य बद | 
श्र 


१ड्८ लोलावतों । 


न्यास: | प्रच्षेषका: ५१ । ६ंए | ८५ । 
सिश्रवनस्‌ ३०० । जातानि धनानि ७४ | 
१०० | १३५। एतान्यादिधनेरुनानि लाभाः 


२४ | ३३ |। ०४० ॥। 
अथवा मिश्रधनम्‌ ३००। आदिधनेक्यन 
ऊनम्‌ सव्यलाभ योग: ८६ | अस्मिन्‌ प्रच्षेपगुणिते 
प्रच्चेपयोग २०४ भक्ते लाभा; २४ । ३२ । ४० | 
अभ्यासाथमुदाहरणानि । 


१। गड्ाधरस्य धर्म ३७४ प्रभाकरस्थ च ४८० तो 
एकोमूय वाणिज्य प्रद्त्ती, तयो: १२५ लाभोजातः, 
खब्पघधनं कैन कियक्ञितं प्राप्तव्यम्‌ ? उत्तरस कमेशा जाभ: 
प४डै। ७०६5। 

२। २००० मभित मसलधनेमकुन्दी बाणिज्ये प्रद्वत्त: | 
मासतयानन्तरं दौननाथस्तेन सकल मिलितः, लैनापि 
१४०० सितधनं सूलधनवद्धप्रथं दत्तम्‌ | मास-नवकाउनन्तरं 
पशुपतिस्ताभ्थां सह समिलितः: ; तेनापि ३००० सूलधन 
प्रदत्तम्‌, वर्षदयेन १२४५ लाभ: जातः, तत्‌ केन कियश्ित॑ 
प्राप्पम्‌ ? छत्तरम सुकुन्देन 8४८०। टदोननाथेन ३१५ । 
प्रशुपतिना ४५० | | 


लोलावतो | १७८. 


३। गोविव्दों दिवाकरथ मिलित्वा वाशिच्य प्रवत्तो । 
तत्र गोविन्देन १२०० मसित॑ दिवाकरेया च २००० सितं 
सूलघन नियोजित॑ बाणिज्यपरिचालनायें कम्म्वेतनं 
लाभ हु सिरे गोबिन्द्त्य प्थक प्राप्तव्यम! बाणिज्ये 
८०० लाभो जात: । केन कियत्‌ प्राप्यमिति प्रश्न उत्तरम्‌ 
गोविन्देन ३६० | दिवाकरेण ४५० ! 


वापौपरिपूत्तिकाले करणसूत' उत्ता्म्‌ 
भजेच्छिदो5 शैरथ तेविमिशे 
रूपं भजेत्‌ ल्यात्‌ परिपृत्तिकालः ॥४०॥ 


वाप्या: पूरणे कालज्ञानसुपजात्पर्डनाइ भजेदिति ! 
छिद: अंग: सजेतू । अथ ते: विमिये: युक्कै: रूपमेक॑मजेत्‌ 
 तंदा परिपूत्तिकाल: स्यात्‌ | 


अव्वोपपरि: । 


परवस्तिन्युदाहरणे यदि दिनेन दिनादन दिनढतौयांशेन 
द्निषष्ठांगेन च एथक्‌ प्थग्‌ यदि एकां वापों पूरयन्ति तदा 
दिनेन किमिति त्रेशशिके जाँतम्‌ क्रमेश १, २, ३, ६! 
अतः उपपन्न भजेछिदो:४ शैरिति । हु 


श्८«० लोलावतो | 


सब्वेध्ां योग: १९। पुनरनुपातः यदि दादशवापोनां 
पूरणे एक दिन॑ तहा एकाया वाप्या: क्रिसिंति लब्ध' 
ब्रापोपूरणकाल: | अतउत्ना तेविमिशे रूपं भजेदिति- 

बोदाहरणम | 

ये निकरा दिनदिनाइहढ्तोयषछे 

संपूरयन्ति हि पृथक पृथगेव मुक्ताः 

वापीं यदा युगपरदेव सर विमुक्ता 

स्ते फेन वासरलवेन तदा वदाशु | 

अत्रोदाइरणं वसत्ततिलकेनाह ये निकरा इति। 
थे चत्वार: निभ रा: एथक प्रथग्‌ णवमुत्ता: दिनदिनाई 
ढतोयषें। दिनेन, दिनाद्वन, दिनललोयांशेन, दिन 
पष्ठांशेन च बापीं ( उप्यते पद्मादिक अस्यार्मित | चतुदिक्तु 
त्िशद्घिकशतहस्तान्यनतायां षोड़शसहस्तहस्ता न्‍्त रा- 
न्यून॒त्वेन बापोति .._ जलाशयोतृसगतक्ले. रघुनन्ट्न: । ) 
जलाशयविशेष पूरयजत्ति । ते निभरा यदा युगपद मुक्ता 
तदा कैेन वासरलवेन दिनस्थ कियदंशकालेन वापों 
पूरर्यानत इति हे सखे ! आशु वद । 


नन्‍्यास:। $|$। $। $। लब्धों वापोपुरण- 
कालो दिनांशाः <६ 


लोलावती । ह्ंप१ 
अभ्यासाथे-सुदां हरणानि । 


१। एकस्मिन्‌ जलाशये प्रणालौदयमस्ति | प्रथमया 
प्रणात्या २५ मिनिट सितकालेन दितौयया ३० सिनिट 
मितकालेन च जलाशयः पूथ्थतें। जलप्रवेशा्थ मुक्तायो: 
प्रणालोदययो! कदा प्रथमप्रणाल्यामवरुज्ञयां जलाशय: 
१५ मिनिटमितकालेन  परिपूर्णों भवेत्‌ ? उत्तरम्‌ 
प्रणालोदयसुक्तिकालात्‌ १२६ मिनिटकाले | 


२। तिरूणमि: प्रणालौभिः क्रमेणा ३६, ३६, ५६ 
दिवसे: पात्र पूछते एकदेव मुक्तामु प्रणालोस कियता 
दिवसेन पात' पूव्येत ? उत्तरम्‌ १७७ दिवसेन | 

३। कर्याप जलाशयस्य प्रणल्यिदवयं॑ यद्येकदिव 
सुचते तदा $ दिवसेन। केवल हह्चत्तर प्रणालया <£ 


. दिवेन च पात्र पूय्थते । केवल क्षुद्रतरप्रणावग्ा कियता 
" ७ रि “2 ह ्प५ 
कालेन, तं॑ परिपूर्य त ? उत्तरम्‌ १ दिवसेन । 


४ । एकस्मिनू जलाशथे तिखत्र: प्रणालप्रः संन्ति | 
प्रथमया ४६ दिवंसे: दितोयया ३ दिवसे: जलाशंय: पूर्थते 
ढंतोयेया पूर्णजलाशय: !% दिवसेन जलशून्यो भर्वेत्‌ | 
एकदैव मुक्तास विरूषु प्रणांलौष कियहिवसे: पूंणेजलाशय:ः 
जल॒शून्यो भवेतुमहति। उत्तरम्‌ £ दिवसे:  : 


श्र लोलावतो । 
क्रयविक्रये करणसूत्र हत्तम्‌ | 


पण्णे: खमूल्यानि भजेत्‌ स्ूवभागे 
इंत्वा तदेक्येन भजेच् तानि। 
भागांश्व सिश्रेन घनेन हत्वा 

मूल्यानि पण्यानि यथाक्रमं स्थः ॥४१॥ 


क्रयविक्रये द्रव्यमियण सूलप्रादिज्ञानमिन्ट्रवजयाह पस्ते 
रिति | इयन्मितरै मूंलेयरियन्मितानि तण्डलादोनि पस्यानि 
बिपणो लथ्थानोति यानि स्व: तेः परसे: खम्तूलग्रानि 
पस्थस्लत्रानि भजेत । भागफलानि स्वभागै: यथोद्दिष्ट 
परस्यभाग: हत्वा पए्थक्‌ एथक स्थाप्यानि। ततः: तदेका न 
एथक्‌ स्थापितानां यीगेन तानि प्रथक्‌ स्थापितानि, भागान 
यथोदिष्ट पण्यभागांस भजेत फ़लानि यथाक्रम मूलग्राणि परस 
मूलयरानि पस्थानि पश्मपरिमाणानि च स्य : | 


अत्ोपपत्ति: । 


साद्ंतण्डुलमानकैत्यदाहरण. भागतुलंत २। ०१ द्व॒व्य- 
परिमाणं कल्पितं । ततो(मुपातः यदि तण्डुलानां साह्दतयस्य 
द्रग्मी झूल्यं तदा दयस्य किमिति लब्धं कल्पित-तण्ड ल-सूलप्रम्‌ | 
ततः यदि मद्गानां अष्टकस्य ट्रम्मो सूलंग तदा एकस्य किमिति 


लोलावती श्दरे 


लब्यः कल्पितमुहस्तलग्रमु, अनयो मंलग्रयो योगेन यदि प्रथक्‌ 
पएथगू एतत्‌ हण्डलमूलंप्र सुहस्तूलंप तण्ड्लपरिमाणां 
मुह्परिमाणआञ लब्यते तदा उदिटेन मिख्रधनेन किमिति 
उथक्‌ एथक्‌ त्ेराशिकेन सूलप्रानि परण्यानि च लब्वन्ते । 
अत उक्त परण्े: समूलप्रानीति । 


उद्देशकः । 
साईं तग्डुल मानकबयमहो द्रस्मेण मानाष्टकं 
मुझ्गानां च यदि बयोदशपम्तिता एता बणिक्‌का किणो:। 


आदायाएपय तण्ड लांशयुगलं सुह्ठेकभागान्वितं 
क्षिप्रं क्षिप्रभुजो ब्रजेमहि यतः सार्थोंग्ग्रतों यासति ॥ 


अब्ोदाइरण शाइलविक्रोड़ितेनाइ साईं तश्डुलेति। 
भो बशिक्‌ ! यदि सास तण्डलमानकलयम्‌ मुद्ानां-च 
सानाश्टकम्‌ द्रस्येणश लक्ष्यते तद्ा एताः तयोदर्शमिलाः 
काकिणौ: आदाय मुहकभागात्वितं तण्डलांशयुगल यज्ञा 
भर्वात तथा क्षिप्र' शौघ्र अपंय, वर्य ज्िप्रसुझः ब्रजेमह्ि 
यत: साथ: सहाय: अग्रत: याध्यति । 


. न्यास:। सूले १। १। पण्ये३। ७5। 
खभागी २। १ | सिश्रधनस्‌ ३३ । अब सूलो 


श्य8 लींलावंसो | 


खंभागगुणिते पस्थाभ्यां भत्ता जाते $। ६ | 
अनयो योंगेन ३६ एते एव $।.६ भागो च $। $। 
मिश्रधनेन ३३६ संगुण्य भक्त जाते तण्डुलसुद्ध 
मूले ;। #>#! तथा तण्ड लमुद्नभागा: 
है | के |. अब तण्ड लसूले! पणो २ काकिग्सी 
२ वराटकाः १३ वराठटक भागश्व $। मुद्- 
मूले। काकिण्यी २ वराटका: ६ भागौ च ३। 


हक चयु | अन्‍्ओे 


उदाहरणस । 


कंपूरल वरस् निष्कयुगलेनेक पलं प्राप्यते 
वेश्यानन्दन चन्दनस्थ च पल॑ ट्रम्माष्टभागेन चेत्‌ । 
अष्टांगिन तथा(गुरों: पलट्ल निष्केण मे देह्ि तान्‌ 
भांगेरेकक षोड़शाष्टकमिले धूंप॑ चिकोर्षाम्यहम्‌ । 


अतोदाहरणभाइलविक्रौड़ितेनाइ कपुरस्थेति । जेख- 
जातोयस्तो वश्या, है वेश्यानन्ट्ल ! वश्यपुत्र! वस्स्य 
उतक्ृथ्स्थ कपूरस्य एक॑ पल चेद्‌ याँदि निष्कयुगलेन 
निष्कदयेन प्राप्यते, चन्दनस्य च पल॑ द्वस्माष्टभारन चेत 
प्राप्यतें, तथा अग्ुरो: पलंदल पलादं अष्टांशेन द्रस्माष्टभागेन 


लोलावंतों । श्द्पू 
चेंत्‌ प्राप्येतें, तह निष्केण निष्फें स्टद्ौता तान्‌ कपरादौन 
क्रम एक, षोंडशा, एश्कैमिंतें: भागे: में मंझे देहि अच्छे 
ध्प गखदव्यविशेषोत्मधुमप्रदानोंपयोगिद्रव्य॑ चिंकीर्षामि 
 कत्तेमिच्छामि | 
न्यास:। सुल्यानि ट्रत्मा: ३१२। ६ | ६ । 
प्रस्यानि १ । १ | $। भागा; १। १६। ८। 
सिश्रधनं ट्रस्मा: १६। लब्धानि कपूरादौनां 


मूंलपनि १४७६ । £&। ह5&। तथा तेषां पण्यानि 
$ | # | हे | 


रमिश्रोकरणसूत्ं हल्स्‌। 


नरघप्नदानोनितरबशेष्ष 

रिप्टे इते ्थ॒ः खंलु मुलग्रसंख्या: । 
शेष हते शेष॑बधे पृथकस्ये द 
रभिन्नमूलान्यथवा भवन्ति ॥ ४२ ॥ 


 शल्नगणितसुणपजात्याह नरधघ्ेति । नंस्संख्यया निच्च 
यद्दानं दत्तरक्नसंख्या तेन उनितानां रल्नानां शेंषे: शेष 


श्द्ड लोन पवतौ । 


संख्याभि: इष्टे दृष्राशों हते खल्यसंख्या: एथक्‌ पएथग 
रज्ानां सूलप्रसंख्या स्य॒ः । इट्वशाब्यल्थानि अभिनन्‍तान्शपि 

९ 3 ० > किक ० 
भवितुमहन्तीतव्यभिन्ाथमाह् शेषरित्यादि। अथवा शेषबधे 
रत्शेषाणां बधे प्रथक्सथथ रत्नगेषेरेव ऋते अभिनन्‍लसूल्यानि 
भवन्ति । 


अव्ोपपत्ति: । 


माणिक्याथ्रकमित्यदाइहरणे परस्परमैकेक रह्रदत्ता . 
समधना जाता: | तथाकछते प्रथमस्थय मा ५, नो १,सु १, व १। 
दितोयस्य नो ७, सु १, व १, मा १। हतीयस्थ स्‌ ६७, 
व १, मा १, नो १। चतु्थस्थ व २, मा १, नो ?, सु १ ! 
समतः समभशोधने समतेव स्थादिति सर्वेस्यो यदि मा १, 
नो १, सु १, व १ एतानि विशुद्धन्ते तदा प्रधमस्य धनं सा 8 
दितोयस्य नो ६ ढतोयस्य सु £६ चतुर्थस्य व १। दष्ट' 
समधने प्रकत्मपप यदि मानिकाचतुष्टयस्थ नोलखषट्कस्य 
मुक्तापत्तवतिमितस्य वज्य कस्य वा ड्रदं धन सदा णएकेन 
किमिति इश्टघने शेषभंक्ते एथक एथग रत्नसूल्यानि भवन्ति । 
अत उक्त नरक्न दानेत्यादि। अत्न शैषानां बधतुल्य॑ यदोष्ट' 
कल्पप्रते तदा खूल्यान्यभिव्लानि भवन्ति । अत जद शेषेह ते 
शेषबधे इत्यादि | 


लोलावतो | १्८छ 
अतोहेशकः । 
माणिक्याष्टकमिन्द्रनो लदशक॑ मुक्ताफलार्ना शर्त 
सद्वच्चाणि च पद्चरत्रबणिजां थेषां चतुणों धनम्‌ । 
सह स्ते हवशेन ते निजधनाइत्वे कमेक॑ मिथो 
जातास्तुलाधना: पृथग वद सखे तद्रब्मुलग्रानि मे। 


अतोदाहरणं श (इलविक्रौड़ितेनाह मानिक्याष्टक समिति | 
औशेषां चतुर्णा रत्नबणिजां क्रमेण मानिव्याष्टकं इन्ट्रनोल- 
इशकं, मसुत्ताफलानां शर्त सदवज्वाणि निःशलषछोशकाणि 
पञ्च, धनं॑ आसोत्‌ । ते बण्िजः सड़स्नेह्ववशात्‌ समागस 
प्रोतिहितुना मिथ: परस्पर निजधनात्‌ एकेक॑ रत्न दृत्वा 
समधघना जाता; ह सखे | तेषां रल्वानां सूल्यानि मे 
पृथग वद । 


न्यास: | मा८| नौ १०। सु १००। 
व ४। दानम्‌ १: नरा: 8। नरगमुणित- 
दानेन ४ रत्रसंख्यासूनितासु शेष्राणि। सा ४ । 
नो ६&। मू८६ं। व१। एते रिट्राशोमर्त 
रत्रमुलपत्रानि । तानि च यधाकथश्वचिदिष्टे कल्पिते 


श्द्द खोलावती | 


भिन्नानि। अतोदेष्ट सुधिया कल्पाते यथा 
'भिन्नानीति तथा कल्पितम्‌ ८६ | अतो जातानि 
' मूलप्रानि २४ । १६ । १ । ८६) समधनम्‌ 
२३३। अथवा शेषाणां बधे २२०४ पृथक शीष्षे 
भक्त जातान्यभिन्नानि ५७६ । ३८४ । २४ । 
२३०४। तेषामेते ५४८२ | टद्रस्माः सम्भाव्यन्टे 


अध मुवण गणिते करणसूत्र' हत्तम्‌ । 


सुवर्णवर्णाहतियोगरा शौ 
रूगंक्यभत्ती कनकेक्य वा: । 
वर्णोभवेच्छोधितरेमभक्त 

वर्गोंडुते शोधितहेमसंख्या ॥ 8३ ॥ 


बा दिच्ञानत॒पजात्याह सुवर्शति। निर्धिष्रपरिमित॑ 
सुवण येन खल्येन खब्यनें तत्‌ सुवर्गास्थ वर्ण इत्यअले | 
सुवर्णानां सपरिमायानां वर्णानाज्ञ या; आह्तय:ः तेषां 
योगराशो खर!कीन भत्तो सति कनऊंक्यवर्गों: सुवर्णाना 
मेकत्रावत्तन वर्णा:स्यात्‌ | तस्मिन्‌ योगराशौ शोधित हैमभक्ते 
अग्नों विशुद्धोकृत्र्णाना परिभाणेन भक्तों | वर्ण: भर्वेत्‌ | 


लोलावतो | श्ष्६ 


तस्मिन्‌ योगराशों वर्णोइइते मोधितहेसमस्या शोधितखर्ण 
परिम्ाण स्थात्‌ । 


अत्ोपपत्ति: । 


विश्वाकरुद्रेत्युदाइरणे कल्मप्रतां १ कणस्प (१६ 
माषाणां ) खूलत सत्र वण्लेन निहिंटम्‌ | यदि १६ माषाणां 
_ मूल्य १३ तदा १० साषाणां मूल्य कि लब्धम्‌ ++ह३४० 
| एवं १२ वशस्य ४ मापसितखणसूलप्रम 


22 ५5 । १: वशास्थ २ माषखणमसूलयस ++ ४ 
नई +। १० वर्णास्थय ४ माषसखणमसूलप्म्‌ 4३28 ++ $६- 
सब्बेषा योग: 2 8८४३ ३८१2 -+ (४४- खरयसूलप्रम 


सणापरिमायाम्‌ १० +- ४ + २ -+- ४ 55 २० साषाः | 


अत: पाड़शनाषायां खलप्रम “हईेिेक्‍ँ 5* १९। अयनेव 





कनकेक्यवण: | सब्बेत समहरत्वात्‌ हर: परित्यक्त: अतऊक्तम्‌ 
सुवरण वर्णा्हति रिव्यादि | 

लूलयम्‌ २४० -+- १२ 55 २० स्वणंपरिमाणस्‌ | 

खरय मिश्चिता येहन्ये घातव स्ते शोघनेन दूरोभूता 
अतः स्वणंपरिमाणो ब्युनत्व॑ वर्णाधिका च जातम्‌ अतोहइत 
विंशतिमाषा;,, १६ साषा: शोधघधितसणाो: जाता:, सलंप्र 
तदेव २४० | अतः २४०-:-१६७-१५ शोश्वितवणों: । 


१६० लोलावतों । 
उद्ाहरणानि । 


विश्वाकरुद्रदशवर्ण सुवणमाषा 
दिगवेदलोचनयुगप्रमिता: क्रमेण । 
आवत्तितिष्ु वद तेष्ु सुवणवण 

स्तुणं सुवणंगणितज्ञ वणिग्‌ भवेत्‌ कः ॥ 

ले शोधनेन यदि विंशति रुक्तमाषाः 

स्थः षोड़शद्रविणवर्णेमितिस्तदा का । 
चेच्छोधितं भवति षोड़शव्णहेम 

ले विंशति: कति तदा तु भवन्ति माषा: ॥ 


अत्र प्रथमोदाहरणं वसन्ततिलकैनाह विश्वाकति । 
विश्वेच अर्काश् सद्राअ दशच वर्णा येषां तानि विश्वाकरुद्र- 
दशवणानि । तानिच सुवर्शानि च तेषां माषाः क्रमेण 
दिग, बेद, लोचन, युगप्रमिता: तयोदशवर्णास्थ सुवणस्य 
दशरभाषा:, दादशवरणोंत्य चतुर्माषा द्त्यादि, तेघु सुवर्शेशु 
आवर्सितेषु वह्िसंयोगनेैकर्तोक़तेषु सुवर्शवर्ण: कः भवेदिति 
है सुवर्णंगशितज्ञबणिक्‌ ! तू शौप्र वद ! 

दितोय हतोयोदाहरणे वसन्ततिलकैनाह । ते शोधने- 
नेति | ते विंशतिः उक्ताः माषा: यदि भोधनेन षोड़श स्युः 


 लोलावतो | क्‍ १६ ९ 
तदा द्रविणवर्शास्थ सुवणवणस्य “मिलि: का भवेद्‌ इति वद | 
ते विंशतिः सूव॒ण प्राषा: शोधिताः चेत षोड़शवर्णहेस तद्ा 
कति साधा: सवन्तोति आशु वद | 





की 
से | १२ | ११ | १ न 
| 


१० | 8 | २ | ४ 
जातावत्तिते वमिति: १९ । माषाश्च २० ।_ 

अतएव यदि शोधिता: सन्तः षोड़शमाषाभवन्ति 

तदावण: १५५ यदि तदेव षोड़शवर्णं खर्ण 

कारय्यं तदा पद्चदशमाषा: भवन्ति । 

वर्णज्ञानाय करणसूब' हततम्‌ । 


स्वगेक्यनिन्नाद्‌ युतिजातवर्णात्‌ 

सुवर्णतद्वर्गव्धेक्यहोनात्‌ । 

अज्ञा तवर्णा ग्निजसंख्ययाप्त 

मज्ञातवणंस्थ्॒ भवेत्‌ प्रमाणम्‌ ॥8४॥ 
वशाज्ञानमुपजात्याह खर्णोकोति । बघुतिजातवर्णात्‌ 


खणेंक्यनिप्नात्‌ सुवर्ण-तद्ण-वर्धेका-हौनात्‌ अज्ञातवर्णा ग्निज- 
संख्यया--नजञ्ञायते वर्या: यस्यासो भ्रज्ञातववण: स चासौ 


१६२ लोलावलो । 


अग्निज ( स्व॒एं: ) श्वेति अनज्ञातवणाग्निज: तस्व संख्यया 
आप्त' अजन्नातवर्णस्य प्रमाण स्यात्‌ | 


अव्ोपपत्ति: । 


पूव्थप्रदर्भितनियमे सुवशवर्णाहतियोगराशि: खणक्यमक्तः 
युतिजातवर्ण:स्यात्‌। अतः सखर्णोक्यनिन्न: युतिजातवण: 
सुवर्णवर्गाह्ृतियोगरा शिसम: ! तस्माद्‌ यदि ज्ञातवर्ण- 
ततसुवर्शयो घाती विद्युज्यते तदा5ज्ञातवणततृसुवर्णयों 
ातः शेष:स्याद | सच अन्ञातवण सवर्णमक्तः अज्नातवण- 
प्रमाण भवेदिति स्पष्टम । 


उदाहरणम्‌ | 


दर्शशवर्णा वसुनेतब्रमाषा 
अज्ञातवर्ण्ख घड़ेतदेक् । 
जात॑ सखे दादशकं सुबण 
मज्नातवण स्व वद प्रमाणम्‌ ॥ 
अतोदराहइरणमसुपजात्याइ  दर्शेति। वसुनेत्रमाषा: 
क्रमेण दशेशवर्णा: अज्ञात वर्णत्य घट षद्रमाषा: तदक्धे 


तेषां सिश्वणे दादशक॑ दादशवरणं सुवण जातम्‌ । है सखे ! 
अज्ञात वर्णास्य ग्रसाणं बद | 


लोलावतो | १६३ 


. सुवर्णज्ञानाय करणसूबं हत्तम्‌ । 


स्वगॉक्यनिप्नोय॒तिजातवर्ण: 
खर्ग॑श्नवर्गेक्यवियोजितोपसी | 
अड्ेमवर्णा ग्निजयोगवर्ण- 
विश्वेषभक्तोउईविदिताग्निज स्थात्‌ ॥४५॥ 


सुवर्य ज्ञानसुपजात्याइ. सर्योक्रीति।  युलिजातवण!: 
स्वणक्यनिन्न: आातस्वणोक्येन गुणितः ज्ञातखणातप्नवर्णोंक्येन 
वियोजित: श्नज्ञातं हैस यज्य एवद्मतस्थ वणस्थ अग्निज- 
गवशणस्य च विश्वषेेषा अन्तरेण भक्त अविदिताम्निजं 
अज्ञातस्वणं-परिसाण स्यात्‌ | 


अंसोपपत्ति: । क्‍ 
_ सुवशवर्गाइतियोगराशि: स्वणेक्यनिन्चः कशणाकेक्यवर्धा- 
समःस्थात्‌। अतः ज्ञातसवर्शावर्णाइतियोगराशिना सह 
अज्ञातस्व्ण-तदुवर्णयोघातोघुक्तः. झुवर्णवर्णाइतिराशिसम: 


स्पात। अपरस्तिन्‌ पच्चे ज्ञातखणक्यवर्णयो घातेन सह 
१३ 


१९४ खोलावतो | 


अज्ञातस्वगोक्यवर्णयों धघातो युक्त: स्वणोक्य-निम्नकणकेक्य- 
५] ९ >.. 
वशसमःस्थात्‌ । अत्ेकाव्यत् शोधयेदन्यपत्षादित्यादिना 
0 2० 8... ये 6 230». ने 
ज्ञातखगानिश्नयोगलजवश ज्ञातखराघ्रवणकयरन विशुक्ते, 
प्रहेमवर्णक्यवर्शयो विश्वेषेण भत्तो अज्ञात्वस्तर्णमान स्यादित्यु- 
पपदते | 


डउदाहरणस। 

दर्शेन्द्रवर्णा गुणचन्द्रमाषा: 

किंचित्‌ तथा षोड़शकस्य तेषाम्‌ । 

जातं युती दादशकं सुवयों 

कतीह ते षोड़शवर्णमाषाः ॥ 

अतोदाइरणसुपजात्याह दशेन्‍्ट्रेति। गुणचन्द्रसाषा: 

विमावैकमाषा: क्रमेणा दश्ेन्ट्रवर्णा: दशेकादशवर्णा: 
सन्ति | सथा घोड़शकस्य षोड़शवणंस्यथ किस्वित्‌ सुवणें, 
तेषाँ युती दादशक दादशवरण खुवर्ण जात॑ं दइ ते षोड़श 
बयासापषा: कतोति वद | 
, । १० [१४ | १६ आवत्तिते वणः १२। 
न्धास $ | इ [| हे 
ही ,._लब्ध॑ साषमानम्‌ १। 


लोलावतो | ३६.४ 
सुवर्णोज्ञानायाधन्य करणसूत्र हृत्तम्‌ । 


साध्यनोनो5नव्यवर्णों विधेय: 
साध्योवण! सूतल्यवर्णोनितस । 
७ ४५ 2 अब ९) ने 
इश्टचु ते शंषके खगसान्‍ 
स्यातां सू|ूत्याउनव्ययोवगोयीस्ते ॥४६॥#४ 


भातवयांयोीरज्नातमानयो: स्वरयायो मानज्ञानं शालिन्याह 
खाध्येनोतो(नल्णेति। अनक्यवर्णः अधिकवर्णां: साथ्येन 
साध्यतेन्‍्ती साध्यस्तेव योगजवर्शनेत्यथं: ऊण: विधेयः । 
साध्योवण!: स्॒क््मवर्णोनितश्व विधेय:, शेषके शेषदये इष्टक्षुन्ते 
इटेन शुणिते क्रमेण स्वल्याःनव्ययो: खल्पदर्गा।थिक्रवुएं दो: 
स्वण यो: माने स्याताम्‌ | द 


अत्ोपपत्ति! | 


सणामाने कल्पिते क ! ख (| हाटकगुटिके षोड़शेति 
प्रश्नानुसारेण सुवर्शवर्णाचतियोगराशावित्यादिना च । 

क १६ -- ख १० 5 क १२ -- ख १२ अत्ैकाह5व्यत्त॑ 
शोधसेक्त्स पन्चादित्यादिन[ क१६-क१२ ८ सव१२००- सु ३० 


७७७७॥७७॥७७७७॥७॥७॥७७॥४॥/४७७॥७४७/७७॥/७/शशआआ॥आआआ७॥७शशशआशशशशआआआशाणाणाणाााााणााााााााााा भा आअइ अल भल अल नल धन जज नकलवोदकशवजकल पद शी नल बीत शकलदलककअ मी अ नकद शक न बो 


# युव सुअण वर्णा बहवसतत बयोद योमितसि प्रद्माध्यसुवर्ंसासं मिरेंस्रम । 


40 ५ ॥ 
' । ४ 


१६.६ लोलावतो । 


-» या ४ ++ ख २ अत्र यदि १ इष्ट' कल्मत्रते तदा क्रमेण 


( 
सणभझाने ४ | २ | 
अतऊत्तं साध्येनोनोइनल्पेलि | 


उदाधहरणम । 

हाटकगुटिक षोड़शदशवणें तदयुतो सखे जातम्‌। 
दादशवणें रूणे ब्रूहि तयो: रूणमाने मे ॥ 

. अतोदाइरणमा शाह इाटकैति । हे सखे ! हाटक- 
गुठिक क्रमेण षोड़गदशवर्ण तदुघुती दादशवरण स्वयं 
जातम्‌ | तयो: खणा माने से ब्रृच्ि । 

न्यास:। १६ । १०। साध्योवरणेः १२। 
कल्पित सिष्टस्‌ १ । लब्धे सुवणमाने २। ४ | 
अथवा दिफेनेप्रेन ४|८।| अद्वनेष्टेनवा १।२ 


. एवं बहुचा। 


छन्दरश्ित्यादी करणसूबं हत्ततयम्‌ | 
एडएअएक0प708 0४० 20090७77005. 


एकाबेकोत्तरा अद्वा ब्यस्ताभाज्या: क्रमस्थितः । 


परः पृव्व॑ण संगरुण्य स्तत्‌ परस्तत्‌ परेण च ॥४७॥ 


लोलावतो | १८.७ 


एकद्िवयादिभेदा:ः स्व॒रिद साधारण स्मृतम्‌ । 
छन्दबख्िल्त्तरे छन्दरुपयोगोःत्य तद्दिदाम्‌ ॥४८॥ 
मुखावहनभेदादी खण्डमेरी च शिल्पके | 
वेबकी रसभेदीये तन्नोत्न' विस्त्तेभयात्‌ ॥8८॥ 


कल्ट्स्येकादिशुसमत्वादिना, रसव्यत्ा एकादिर्स- 
योगेन, ग्टह्ा दिष्वे कादि-गवाज्षञादिनां च मेदमनुष्टप्‌तयेणाह 
एकादोकोत्तराइति | । 

एक आदि थेंषां ते एकादय: | एक उचत्तरो ब्द्वियेषां 
ते एकोत्तरा: एकादयश्व ते एकोत्तराश् एका्द्येकोत्तराः अच्ाः 
ब्यस्ता: स्थाप्या:, व्रमस्थितं: एकादिमिः अच्छे: भाज्याः । 
परः पूर्वण संगुस्यः अन्याह्लं यावत्‌ तत्परस्ततपरेणा च॑ 
संगुस्यः, एवं पकद्धित्रादि भेदा:--एकमैद: इबिसेदः 
तिमेदः इत्यादिभेदा: स्थ:। इद साधारण स्मतं, यत्र 
कुता पि भैदतब्ञानाथे अयसव नियमो ग्राह्मइत्यथः | छन्ट्सि, 
छन्ट्थ्ित्यत्तरे छन्दःसम्तह्-प्रस्तारे, शिल्यके सुखावहनभैदादो 
(सुखाशब्देन गवाच्षमुअते) गवाच्षरचनादिभेदे, खण्डमेरो च, 
वेद्यके रसभेदोये वेद्वशास्त्रोक्ष मधुरादि रखानां भेंदे च 
तदुविद्ां छनन्‍्दआदिज्ञानां अस्य श्रेढोगणितस्थ उपयोग: 
अस्ति । तद्विस्ततेभ॑यात्‌ न उक्तम्‌ नोल्लिखितम्‌ | 


श्थ्दद लोलावंली | 
अंत्ीपपत्ति: । 


वप्रेंचर प्रस्तारे एकांदिलउुगुब्बों भेदा: ऋजुवक्रेखाभि:ः 
प्रहश्यन्ते यथा | 


886६ तिगसुमभेदः १? एक!। ३ २९२ १ 
।$ $ 
$।8 / इडिशुसभेदाः ३ तयः | मम मिक मर मिलकर: 
९ ९। के इ १ 
[। $ कि 
$।। / पएकगुरुभेदा: ३ तय: | है क्‍ 
| $ । गा अर 
[|। सत्य लघु) १ एक: । ३ 
८ 845 मी : स्व्व 
सब्बतेदा: ८ अछ्ों। | “११ शव खत्वत 


अत उपपन्न एकेाटद्यकोत्तरा इंति | 
तब छन्दर्््ितुगत्तरे तावदुदाइरणस्‌ । 
प्रस्तारे मित्र गांयवंता: मु) परादव्यक्षयः कति | 
एकादियुस्वश्चाशु कति कतुाच्चतां पृथक ॥ 


अतोदा्रणमनुंटमांह प्रस्तारइति | है मित्र ! गायत्नों: 
प्रस्तारे गुरेलघुरूषेतवा छन्दःप्ररुंतोंनों प्रमेदर्शापंक- 


लोलावतों | श्य्ह 
सच्लतविशेष: प्रस्तारः तस्मिने पादव्यक्तयः: पादे भेदा: 
कति सु: एकादिगुरव: एकगुरुमैदा: दिगुरुमेदाः इत्यादयः 
कति कति स्थ॒ः आशु शोष्र' एथग्‌ उचतां | 
इ हि षड़चरोगायत्रोचरण:। अतः 
घड़न्तानामेकायकीत्तराणामइानां व्यस्तानां 
क्रमस्थानां च 


कल ह६ | * | ठ8ठ | २३ २ १ 
्यासः। है है ३४६६ 


यथोक्न करणेन लब्धा एंकादि गुरु व्यक्तयः । 
एक गुरवः ६। दिगुरव: १५। विगुरव: २० । 
चतुगरव: १४ । पद्चगुरवः ६। षडगुरवः १। 
तथेक:ः सव्व लघु: १ । एवं सव्वंत्र। ऐक्ध' संक॑ 
प्रादग्यक्तिसिति:ः ६४॥ 

0वं चंतुश्वरणात्षरसंख्यानह्ानू. यथोक्तें 
विन्यंस्थ कदिवादिगुरुमदानानीय. तेषामैक्ध 
संक॑ क़त्वा ज्ञाता गायचोहत्तव्यक्तिसंख्या। 


१६०७०७०७२१६ । एवसमुक्तायतृक्कतिपय्थन्तं छन्ट्सां 
व्यक्तिसितिज्ञानसम्‌ । 


३००. लोलावतो | 
उदाहरण' शिल्मे। 
एकद्दितवादिसुखावहनमिति 
महो ब्रूहि मे मूमिभत्त 
हम रस्येष्टमूले चतुरविरचिते 
सच्णशाला विशाले । 
एकदच्चित््रा दियुक्ता मधरकटु- 
कषायाःम्लकला रतिक्ते 
रेकस्िन्‌ षड़रसे सार्गेणक 
कति वद व्यञ्जने व्यक्तिमदाः: ॥ 
शिल्प वेद्यकयो रुद्राहरणाहय' स्रग्धरयाह एकद्ितग्रा- 
दोलि। भो गयाक ! चतुरविरचिते चतुरैगा शिल्पणास्त्र- 
कुशलेन निःश्सिते झच्णश[ला विशाले च्क्णामि: सुन्तलषणप्रि' 
शालासि: ग्य्हैः विशाले विस्तते रम्ये रमणोये अष्टसूखे 
अचगवाज्षयुक्षे भूमिभत्तु: राज्ञ: हर्म्म प्रासादे एकद्धितप्राद 
मुखावहनसिति' एककया सुखया कति भेदा:, दाशभ्यां 
मुखाथ्यां कति भेदा: इत्यादि भेदान मे ब्र॒च्धि ः तथा 
एकसििन्‌ व्यच्तने मधुर-कटु-कपायाउस्तक--्षार-तिक्त: षड 
रसे: एकद्ित्पादि युज्का: व्यक्तिभेदा: कति स्थ॒ुः इति 
अधि वद | 


लोलावतो | . २०४१ 
८ (७! ६८ 
१|रे।| हे 
लब्धा एकद्दिब्रादि मुखावहन संख्या: 


है 


न्यास: । हि 




















प८। र८ | ४६। ७० । ४६ । र८। ८। १+ 
एवमष्टसुखे राजगहे मुखावहनभेदा: २५५ । 
४ | ३२१ 
बह 
लब्धाव्यज्ननसंस्येकादिरसयोगेन ६। १५४। 
२० | १५। ६ । १ सव्वभेदाः ६३ । 
इतिसिश्र व्यवहार: | 


 अथद्वितौयोंदाहरणे न्यासः । हि 








अलडर:84:&#फिकग:स 835४ +०2एरन..ध7 'ऋरएयन-वदाककाऊ- 


अध श्रेटी व्यवहारे करणसूत्र उत्तम्‌ । 


सेकपदतप्नपदाडमपेका- 
टाइयुति: किल संकलिताख्या | 
सा दियुतेन पदेन विनिष्तो 
खात्‌ बिद्वता खल संकलितेक्यम्‌ ॥४०॥ 
एकादिसंख्याना मेकीकरणं शेठोत्युकयते द्द्वव्यवह्वारि- 
कोय संज्ञा | तत संकलित संकलितेक्यञ्ञ टोधकहत्तेनाह 


२०४ लोलावतो | 


सैकपदप्लेति। सेकपदप्तपदाद सेकेव पदेन गरुणितस्य 
परढंस्याज' एकादाडूयुर्ति: खा किल संकलिताख्या, योगोहि 
संकलितमित्युअतेइत: संज्ञेयम्‌ । सा छियुतेन पदेने विनिन्नो 

जुणिता तिद्रता संकलितैक्य॑ पररपय्थत्ताना मेकाआज्ानां 
पृथ्ग्‌ ये योगा स्ते्षा योग: स्थात्‌ | 


अत्ोपपत्ति: । 


पदम +5 प | संव्यधनम्‌त"-स | अंन्थंघनं “ने | भादि: +आं । 
भू, 8, ३, २, १ एपषां योगे-- 
प, पे + १, प--२, प--३, प--+४ । योगे सब्वेधनस्‌ | 
१लन्प-(प--१)55आदि: | 
२ प--(प--२) "5 द्वितोय: इत्यादि | 
एा योगेःपि सतब्बेधनम्‌ | 
«- स>प-(प--१)+प- (प-- २)+ प - (५--३) ---प 


सन्‍न्पन पतन १ कक प+-र२र मा, 
श्स - - प--१, + प-+-१,--७+ १,--- -* *** पदतुल्यम्‌ | 
' २स  + (प-९१)प 
ही आज त धत 8 3. मी 
ब्‌ 


अल उत्न सेकपदत्नपदार््र म्थेंकायज्युति: संकलिताख्या | 
गणितेनाओपपत्ति: । 

४५६ ४ ३ २ १ ४सर्-६ >< प+-+(प+- १)प | 

0 । असल पक 

६ & ६ ६ ६ |! र्‌ 


| 


लोलाधंतो । ०३ 


१ ३ मे डे 
१ ३ ६ १० १५-5३४ सत्वधनम्‌ । 
११-१८ सखनन्‍त्यआ>रंघ | 
(+२-+३१-४-- *-सब्न्प' » किद्धिते | 
१+३६+ ६ +- १० - सनन्‍न्‍पर >(किचिते | 
यदि प> १, तदा स->आ >८ प 5८८ १ १८ १ 55 १ 
यदि प--२, तदा ख ८8४। यदि पू+३ तहां सन १० 
पी घं' प 
गुणक:>-ख क आ 
» सनन्‍न्‍प >ख-|- पं »( क-+-प>८आ 
यदि प्र" १, तंदीा ख-+ क +- आन १ 
यदि पर, तदों ८ खन-४ के--२तं 5 १-३ 5 8 
यदि प३, तदार७ख--&क + ३आ ८ १--३६--६75१० 


अपवत्त ने क़॒ते | 


ख--क--अआा न! अत दितोयात्‌ प्रथम प्रोन्न 
४ख- रक-अाजच-२ ३२ख--कर्तत२-- १5८१ 
“ख )८ २क-- आ++- हर ढतोयाद्‌ दिलोय॑ प्रो 


भ्रख--कतई - २ततई | 
अस्यापिं प्रथंमात्‌ दिंतीय॑ प्रोछ्न । क्‍ 
 रखतई- १८ईं। >खन्‍्त|। इख-5ई)इेनाई । 


२०४: लोलावतो | 

शेख -- करत १ - करतयघत १-४३ ! 

ख-क-आरतत१ | -“ई-+ए7ाआउत१ ! 

“ आ5३ १०-- (६-४) तह | 

» सन्‍न्न्प /(ई-प >८२--प>८ ३ | 

नई ८ प(प-+-शपन-+-२)7४६ <प( प-+-१) ( प+२) 


पी लक 
र ३ 


अत उत्ता सा दियुतैनेति ! 
उदाहरणस | 
एकादीनां नवान्तानां पृथक संकलितानिमे । 
तेषां संकलितेक्यानि प्रचच्च गणक टू तसम्‌ ॥ 
अ्रतोदाह्रगामनुट्भाह, एकादोनामिति। है गयाक ! 
एकादीनां नवान्तानामज्ानां संकलितानि योगफलानि मे 


तैषां ९ मऊ ० ५. “५ | 
प्रथम वद | तेषां संकलितकग्रानि संकलितानां योग- 
फलानि घ॒ प्रथ्ग ट्रुत प्रचन्त वद | 


न्यास: २ । २ | ३।४ ;४।६।७।८।८०। 

लब्वानि संकलितानि १ ।३। ६ | १० | १५। 
२१ । र८। ३६ । ४५। 

एषासमेकानि १।४|।१०१२०।३५|५६।८४।१२०। १६५४ 


लोलावतौ | कू २०४ 
क़त्यादियोंगे करणसूबं उत्तम । 


बिप्नपदं कुयुतं बिविभ्क्त 
संकलितेन हत॑ क्षतियोग:ः । 
संकलिततल्य क्ृतेः सममेका- 
बहृूघनेका मुदाहत मारे: ॥ ५१ ॥ 


वर्गेक्यघने क्यो ' साधन दोधकव्तत्तेनाइ दचि्प्रेति। 
_ द्िन्नपदं॑ कुयुतमेकयुत्ना तिविभत्ञा संकलितेन इतं कृतियोग: 
एकादरड्ानां या: छतय स्तासां योग: स्थात्‌। संकलितस्य 
कृते: सम॑ वगतुल्य॑ एकादड् घनेकाा मिति आदी: उदोरित॑ 
कथितम्‌ । द क्‍ द 
अतोपपक्ति: । 

१ 9 8 १६० *** 

१ धू्‌ १8 ३०-०० *** 
योगनियमे टष्टम सम्बैधनम --प क--प ख -- प्मा | 
यदि प5"- १, तदा क-+-ख--आ 5८८ १ । 
वेदि प-+२, तदा दक--४खं-- रआ+(१--४)७०४। 
यदि प5"5-३, तदाशअक --£ख--३२आ “८ १--४ +-६5- १४ | 
दिगुशणितप्रथम॑ इितोयात्‌ तथा त्रिगुणितप्रथमं ढतोयाव्‌ 
प्रीज्मच। । 


२३०६ सोलावतो ! 


है क-- २ख्ा जन २।| रधेकन ६ खतत ११। 
अंत जिहृत प्रथम डितौयात प्रोज्न जातस्‌ | 
&कन्‍नर -कततई। ६ क+२ खतू३ - खत्तर। 
क-- ख-आतत १ “आकतक ! 
5पुप--इप--दैप | न्त्रेपोर-+औैप--हिप 
नह( प्र शेप! )प्त न्‍च्ग्रप-8)  रेप+१ 
कर हु न 
अत उपपन्रम्‌ दिश्नपं कुययुतमित्यादि | 


१ ८ २७  ६४-- 
१ ९. ३६ १००: १** 


पूव्यप्रदर्शित नियमैल-- 


सनन्‍न्‍्कप" -- खप -गप -- आप | 

यदि प८- १, तदा क--ख--ग-+-आ८च११ | 

यदि पन्‍_८|२, तदा १६क--८ख-|- 8ग-- २आ 5८६ | 
यदि परन्‍्_|]३, तदा ८श्क--२७ख--*ग--३ आरउू३४६ । 
यदि परत8,तदा २५६क-- ६४ सछ--१६म-न- 8आरू२१०५। 
क-- ख-+ग-- क्र रू १ । | 
१६ कऋ--८ ख-8 गे आ्तू६ 
२७ क--८ ख-३ ग--शआरातू १२ | | शेषदर्य अपवत्त्य- 
६8 क--१६ ख--8४ ग--आरू२५ | ॥ जातम्‌ । 


श्ण्य लोलावती । 
उदाहरणम्‌ । 
तेषा मेव च वर्गेकाा घनेका च वद दुतम्‌ । 
क्तिसंकलनामार्गे।ना कुला #यदि ते मति: ॥ 
. वर्गेक्य घनैक्रयोरुदाइरण मनुष्ट भाह तेषामिति । यदि 
ते तव मतिः कृतिसंकलना मार्ग कृतियोग नियमे अनाकुला 


सावधाना तहि तेषां पूय्य प्रश्नोत्ष कादोनां नवात्तानामब्ञानां 
वगकंप्र घनकय्ज्ज द्ुतं वद | 


न्यास: । १ ।२।३॥। ४ ।४। ६। 9]।८:॥ <। 


वगकाम्‌ ।१ | ५। १४ । ३० । ५४ । ८१ । 
१४०॥। २०४ । र८५ 
घनेकाम। १।८६। ३६। १००। २२५ । 
४४१ | 5८४ | १२८६ । २०२५ । 
आ|»दिधनज्ञानाय करणसूब' हततस्‌ । 
व्येकपद्प्नचयों मुखयुक्स्या 
दन्त्यधनं मुखयुग दलित ततू | 
मध्यघन पदसंगुणित तल... 
सब्वंधनं गणित च तदुक्तम्‌ ॥ ४२ ॥ 


आसन 'गशक पतन खरे फतालम+++पंक+ भापततक+ + ५६८३ नी २३] ताल +त नाना मलत किन 3० कक ता न. 


अऋमाकुल्ा इ्व्यव़ कुशला इत्यपि पाठ: । 


लोौलावतो | र्न्टः 


मुख-पद-चयेभ्वः अन्यघनादिज्ञानं दोधकद्तत्तेनाइ 
व्येकेति। प्रथमदिने दौयमानं घर्न सुखं आदिव्वोंचते । 
तत: प्रत्यइई यद्वद्धया होयते स चयः:, उत्तर, हृद्धिन्व 
कथ्यते । यावद्धिदिवसेदीयते ते पढं गच्छे! वेति निगदान्ते | 
शेष दिवस यदहोयते तद्‌ अन्छघनं भनन्‍्यते । व्येकपदचत्नचयः 
व्येकपदेन एकोनपटेन गुणितः चयः, सुख्ुक्‌ अन्लधनं 
भवति | तद्‌ अन्त्धनं सुखयुक्‌ दलितं अद्धितं सध्यधन 
स्यथात्‌!। तद्‌ सध्यधन पद-संगुणित सब्बेधन स्थातू, तत्‌ 
सब्वेधन गणितं च उक्त भवति। गशणितेन निष्पद्मयत इति 
गणितसित्वन्वर्थनामिकेय संज्ञा | 


' अब्ोपपत्ति: । 
सुखम्‌”-सु ! चयः-5च। पदम्‌"-प | अन्ल्धनम्‌लून | 
सब्वेधनम्‌ >-स | क्‍ 
प्रथमदिने मु | दितोयदिने सु--च। ढ्तोयदिने सु -- रच ।** 
- अन्धदिने समु+-( प--१ )च ! 
अत उऊत्तम्‌ व्येकपदन्नचयों मुखयुगन्मधनम्‌ । 
सेल यु व य /ग त व रत, र ते, 20% न्‌। 
सतत्न-|न- च--न-रचन-न--इच--- - मु। 
रसतन्मु+न,+झु--न,न॑ झुन-न, *-* **पदतुल्यम्‌ । 
» श्सत-"( ु+न )प | 
१४ द 


२१० लौलावतो । 
हे हर )प । शक अस्य मध्यधन संज्ञा | 


« मध्यधनम्‌ >< पदम्‌ "-सब्यैधनम्‌ । 


अत उत्तम्‌ अन्त्धनं सुखगुगित्यादि | 
उदाहरणम। 


आय दिलने ट्रम्मचतुष्टयं यो 
दत्वा दिजेभ्यो5नुदिनं प्रहत:। 
दात॑ सखे पञ्मचचयेन पत्ते 
द्रत्मा वद द्राक कति तेन दत्ता: । 
अतोदाइरणामिन्द्रवलअयाह आद्य इति। यः दाता 
आदो प्रथमे दिने हिजेब्य: ट्रम्म-चतुष्टयं॑ दत्वा अनुदिन 
प्रद्यद॑ं पद्मतयेन पद्चवद्यथा, प्रथमदिने चल्वारोद्रस्मा:, 
दितोयदिने नवेति नियमेन दातं प्रदत्त, तेन दाता पक्षे 
दिनपञ्मचरशके गते कति द्र॒त्मा दत्ता इति है सखे! 
द्राक्‌ शौघ्र' वद। 
न्यास:स।। आदिः ४ | चयः ५ गच्छः १५। 
अतादिधनम्‌ ४ | मध्यधनम्‌ ३८ | अन्ययधनम्‌ ७४ । 
सव्वेधनम्‌ ४८५ । 


लोलावतो | २१९ 
उदाहरणान्तरम्‌ । 


आदि: सप्त चयः पद्म गच्छोष्टो यत्र तब मे । 

मध्यान्यधनसंखे के वद सब्बंधनं च किम ॥ 

क्‍ समदिने गच्छे सध्यदिनाधभावे मध्यधनखरूपसुदा- 
इरणान्तरेणानुट्ट भा दशयत्यादिरिति। यत्र आदिः सप्त, 
चय: पद्म, गच्छ: अछो, तत्र मध्याउन्यघन-संख्से के सब्बेधनड्ञ 
कि स्यादिति मे वद । 

न्यास:। आ'७। चः ५। ग' ८। अत 
मध्यधनंम्‌ &&। अन्दयधनम्‌ ४२ सव्बंधनम्‌ १८६ । 

अब समदिने गर््छ मध्यदिनाःभावान्मध्यात्‌ 
प्रागपरदिनधनयो यांगाडे मसध्यधन भवितु 
महतीति प्रतोति रुतृपाबा । 


मुखज्ञानाय करणसूत्र उत्तम्‌ | 
गच्छहते गणिते वदन ल्वादु 
व्येकपदन्नचया5डं विहोने । 


मुखज्ञानं दोधकदत्त-पूव्वाधद्चधनाहइ गच्छेति। गणिते 
सव्वधने गच्छ-हते गच्छेत पदेन विभत्ने व्येक-पदष्न-चयाद्ध- 


२१२ . लौनावतौ ! 
विडोने व्येकपदेन ग्रुण्तिस्थ चयस्य अद्धन विश्ुत्ञो बदन 
आदिधरनं स्यात्‌ | 
अव्ोपपत्ति: । 
गा अ | (प-१)च +रख्‌ । पे 
२ 
श्सच-([(प--१ )च -+न- २ रूप | 
“पथ” दारापपवर्चने | 


स्त॒ 

ऊच्च (८१ )च + शर्म | 

ः 
२ सु -(प-१)च। 
प 
झ्ु 
घन --+- “+ | प-++ 
कक 2 मा % 288, 
२ 


गत उत्त गच्छ हलस इत्यादि | 
उदाहरणम्‌ । 
पद्माधिकं शर्त श्रेढोफलं सप्तपदं किल । 
चर बर्य वर्य विज्ञोवट्नं वद ननन्‍्दन ॥ 
परञ्माधिक॑ शत किल स्ेटठोफलं संप्त परं चर त्र्य वर्य 
विज्ञ। जानौम: हे नन्दन ! बदन आदि वद | 
न्यास: च' ३। गः ७। फलम्‌ १०५। लब्धमादिः €। 


लोलावती | र१३ 
चयज्ञानाय करण सूत्र दत्ताईम । 
गच्छह्तं घनसा दिविहो न॑ 

व्येकपदाइंइतं च चयः लात ॥५३। 


चयज्ञानं दोधकवत्तोत्तराद् नाइ गच्छेति । धन सब्बंधन 
गच्छ-हत आदिविहोनं व्येक-पदाइं-हत॑ चयः स्यात्‌ । 


अव्ोपपत्ति: | 


सत-( प--१ )च -+- २सु जा 


२ सर (प--१)च --» सु] प | 
श्स 


3# अल उासाब्ममकममा, 
अििजकीलनी नए ल न जार ७. 


( प--१ )च + र मु । 


| हे 
( प--१)च कु 





>-रसु। 
( प--१५ ) च 





प-- १ 


र्‌ 


अत उत्त गच्छह्नत मित्यदि | 


२१४ लोलावतो | 
उद्ाहरणम । 
प्रथममगमदक्ला योजने यो जनेश 
स्तदनु ननु कयाएसो ब्रूह्ि यातोःध्वहद्या । 
अरिकरिहरणाथें योजनानामशोताा 
रिपुनगरसवाप्तः सप्तरावेण घोसन्‌ ! 
अतोदाइहरण सालिन्याह प्रथम मिति। हे धोमन्‌ ! 
यः जनेशः राजा अरि-करि-हरणार्थं शत्रों: हस्ति-हरणाय 
प्रथमं अकहृला एकेन दिनेन योजने योजनदय॑ अगमत्‌ | 
तदनु तदनन्‍तरं सप्तरात्ेण सप्तभिरहोभसि: योजनाना 
अशोत्या रिपु-नगरं शत्रुपुरं अवाप्तः प्राप्त सः जनेश: कया 
अध्व-धृद्दगा यात द्रति ब्रूह्धि | 
न्यास:। आ' २। ग७। गणितस्‌ ८० | 
लब्धमुत्तरम्‌ -# । 
गच्छज्ञानाय करणसूत्र हत्तम । 
श्र ठो फलादुत्तर लोचनप्ना 
चयाएच्वैवक्तान्तरवगंयुक्तान्‌ | 
मूल मुखोन चयखण्डयुक्ता 
चयोद्डतं गच्छ मुदाहरन्ति ॥ ४४ । 


लोलावतो । २१४ 


गच्छुज्ञानमुपजात्याह ग्रेढौवि। उत्तरलोचनन्नात्‌ 
उत्तरेण चयेन लोचनाथ्यां दास्यां च गुणितात, चयाहज- 
वक्ता5त्तर-वग-यगुक्तात्‌ चयादईस्थ आदिघनस्य च यदन्तरं 
तस्थ वर्गण युक्तात्‌, येठोफलात्‌ सव्बेधनात मूले, सुखोनम्‌, 
चयखणडयुक्न॑ चयाश्विन युतं, चयोद्ध तं, फर्ल गउऋछ' उदा- 
जुरन्ति कथर्यन्ति पूर्व्वाचाय्यां इति शेषः | क्‍ 
अवतोपपत्ति: । 
(प-१) च+ रस) _ चप*-चप-+रखुप 
२ २ 
रस 5 शरमुप-च प--चप"-चप -- ( रसु-च ) प | 
चप  +प( रखु--च )-- रस <+ ० 
वर्गसमो करण नियमेन--- 
“पतन >रसु--च-- ८ ( रसु-च) +८चस 
क्‍ रच 
आम आम कह कक 
ष्व 
अत उत्त' श्रेढों फलादित्यादि | 
| उदाइरणम्‌। 
ट्रस्मबर्य यः प्रधमेषज्नि द॒त्वा दात प्रहत्तो दिचयेन तेन | 
शतबय॑ षध्यधिक हिजेभ्यो दत्त कियब्विदिवस वंदाशु। 


२१६ लोलावतो । 

अतोदाइरणा मुपजात्याह द्रत्मनति । यः दाता प्रथम 
अक्नि दिजेम्य: द्रन्म-त्रयं दत्वा ततः प्रतिदिन दिचयेन दात॑ 
प्रदत्त । तेन षश्यधिक शतत्रयं कियड्डिः दिवसेः दत्तम्‌ 
इति आशु वद | 

न्यास: । आ' ३। च' २। गणितम्‌ ३६०। 

लब्ध गछः १८। 
४“गुगोत्तरे सव्वधनज्ञानाथे करणसूबं सार्ड्ार्य्या । 
विषमे गच्कछ व्यके गुणकः स्थाप्य: समेःधिते वर्ग: । 
गच्छज्षयान्तम न्तयादास्त गुण वर्ग फलं यत्‌ तत्‌॥५५। 
ब्येक॑ व्येकगुणोइुत मादियुणं खाद गुणोत्तरे गणितम्‌। 

गुणके चये सव्वंधन-ज्ञान सार्डा्ययाह विषम इति | 
विषम गच्छे व्येके निरेके कृते गुणकः स्थाप्य:। समे समे 
गच्छ अडि ते करते वर्ग: स्थाप्प:। एवं गच्छ-क्षयान्त कृत्वा 
गुण-वर्गाणां पंक्ति: स्थाप्या। अन्धात अन्लमारभ्य व्यस्तं 
यद्‌ गुणा-वर्गज फल भवति तद्‌ व्येकम्‌, व्यो कशणुणोदुर्त व्येकेन 

गुणेन भरता आदि-गुर्ण गुणोत्तरे गुणवद्दों गणितं स्थात्‌ । 


अत्तोपपत्ति: | . 


प्रथभदिने आ। इदितोयदिने आ>८गु। ढतोयदिने 
.. आ>< गु' इत्यादि पदणय्न्तम्‌ | 


लोलावतो | ... २१७ 
“ सरू-आ--आ ><८गु+ आशु -+आ » गु* -.-आशुप-! 
पक्षदये गुणेन शुणिते--- 
स,<८ग्‌तचत्आगुर्न-आगु -आजशुर -« -* 
-+ आए ><८ गुप १-७ आ >८ शुप | 
दितोयात्‌ प्रथम प्रोद्चा जातम्‌ू-- 
से ( गु--१ )55आ »गुप--आनल्आ ( गुप-- १) | 
मम, (गुप--१) 
गु--१ 
अत उत्त व्य क॑ व्यं कगुणोद्चत सित्यादि | 
आदिद ये सखे तद्धि रिव्युदाइरणे पर 5-७ ।| गशुतू३ 
गसुप-+३ ०८३ ५०७३ ०८३ ०८३ ०८३ ८ ३न्‍शर्१८७ । 
गु*नल्गु>गुनच्णु (गु ) चचयु गुगु )। | 
अनेन नियमेन गुण: वर्ग: गुण: वर्ग: इत्यादिकमेक 
क्रमणो घटते । 


। ग़ुपल्‍गुण वग्ज फल । 


अतः अन्छमारश्य गुणवगर्ज फलं साध- 
नोयम्‌ । यथा ३१5-०। ६०३5-२७ | 
9२५८० ०८ ३२१८७ । 


अत उत्ता विषमे गच्छे व्य के गुगाकः स्थाप्य इत्यादि ! 


२७ +- ७२६ । 


अतोदाहरणस | 
पृष्वे वराटकयुर्ग येन डिग़रुणोत्त र॑ं प्रतिज्ञातम्‌ । 
प्रत्यहमधिजनाय स मासे निष्कान्‌ ददाति कति। 


श्श्य लोलावतो । 


अत्रो दाहरगामाय्ययाह्॒ पूव्वमिति। येन दाता पूब्वें 
यूव्व॑दिने वराटक युग दत्त, तत: प्रत्यदं अधिजनाय याचकाय 
दिगणोत्तरं दिश्युणः उत्तर: टृद्विः यस्य तत्‌, दिशुणं 
दिग्युणसित्यथ: प्रतिज्ञा दात॑ निश्चिम्‌ स दाता मासे 
गते कति निष्कान्‌ ददातोति बद । 


नन्‍्यास:। आदि; २। उत्तरदिगुणः २ । 
गच्छः ३० | लब्धा वराटकाः २१४७४८३६४६ । 
निष्कवराटकैमंक्ता जाता निष्काः १०४८४७। 
द्रम्मा: : । पणा; ८ |  काकिण्यों २। 


वराटका: ६ । 
38-०० १५ बग: १०७३७४ १८२४ । 
१४५--१ ८० १४ गुण ३२७६८ | 
0 -- ७ बग: १६१८४ | 
७9-- १ ६ गुण: १र८ | 
६5३ वग: ६४ | 
5! 6 
३->१ वर: 8 | 
१--१८०० शुण २ | 


( १०७३७४ १८२४ - १ 


न__्२१५४७४८४२६४ 
सकल )र २१ रे६४६। 


लोलावतो | ... २१६ 
द उदाहरणानि । 
आदिदयं सखे हंड्डिः प्रत्यहं बिगुणोत्तरा । 
गच्छ: सप्तदिनं यत्र गणितं तब कि वद ॥ 
पुनरन्यदल्प-गच्छोदाइहरणामसनुष्टभाह आदट्रिरिति है सखे ! 
यत्र द्य आदि, प्रत्यई त्रिगुणोसरा तिशुणः उत्तर: यस्याः 
लथाभूता वरद्धि:, सप्तदिनं गच्छ:, तत्र गणितं कि स्थादिति बद | 
न्यास:। आदि; २। उत्तर बिग्ुण: ३। 
गच्छ; ७ | लब्ध गणितम्‌ २१८६ । 
समादि उत्तज्ञानाय करणसूत्र सार्ड्ार्व्या । 
पादाचर मितगच्छ गुणवर्गफलं चये दिगुणे ॥४६ 
समदत्तानां संख्या तद्दर्गों वर्ग वर्गश्न । 
स्खपटोनो स्वातामब्ैसमानां च विषमाणाम्‌ ॥५७ 
समवत्ता(ज्वसमदत्त-विषसद्वत्तानां संस्याज्ञान सान्नाय्य- 
याक्ष पादाक्षरेति । दत्तस्य चतुथांग: पादः | पादाचरमसित- 
गच्छ दिग्युयो चये कल्पिते यत्‌ गुण-वग-फलं, “विषम गर्ऋछ 
व्यकेगरुणकः स्थाप्य” इत्यादिना सिद्धा्नति सा समद्तत्तानाँ 
संख्या स्थात्‌ | तदगेः तस्या: संख्याया: वर्ग:, तस्था: वग-वगश 
काय्थः, तो ख ख पदेन ऊनो क्रमेण अद्धसमानां विषमाणाँ 
च तत्तानां संख्य स्थातां।| तल्नचषणान्तु 


३२२० लोलावतो । 

' अज् यो यस्य चत्वारसुल्य-लक्षण-लच्िता: । 
तच्छन्ट्‌ः शास्त्र-तच्तज्ञा: सम ठत्त प्रचचते ॥ 
प्रथमाड़ि: समोयस्य ढतोौययरणीमभवेत्‌ | 
द्वितीयसुस्थवद्‌ हत तदर्घ्ससममुच्ते | 
यध्य प्राद-चतुष्क पि लक्ष्म भिन्न परस्पर | 
तदाइुविषम व्त्तं छन्दःशास्त्र विशारदा: ॥ 


उदाहरणस । 
समानामचंतुल्यानां विषमाणां पृथक्‌ पृथक्‌ । 
हत्तानां वद में संख्यामनुष्टप्छन्दसि द्ुतम्‌ ॥ 
अतोदाइरगासनुए भाह समानासिति है सखे! अनुष्ट प्‌ 
छनन्‍्दर्सि समानां अज्वतुलतानां विषसाणां च छत्तानां संख्यां 
प्रधक््‌ परथग_ में ट्रुतं वद ॥ 
न्‍्यासः उत्तरद्दिगण: २। गच्छः ८ लब्धा 
समहत्तानां संख्या २५६। तथाएडच्े समानां ६४५२८०। 
विषमाणां च 8२९४० ०१७६० | क्‍ 
पूव्येनियसेन--- 
(६-०४ वग: २४६ * 
ई६-5२ वर्ग: १६ 
इन १ वर्ग: ४ 


लोलावतो । २२१ 
१-१ ० गुण; २ 
२४६ “२४६८-६५ २८० अज्लैसमत्तत्तानां संख्या 
२५६ --२४६ 55 8२०४८ ० १७६० विषमत्तत्त संख्या | 
दूति श्रेढोव्यवचह्न र: । 
इति प्रथम: खर्ड: । 
इति व्याकरणतीर्थ, स्मतितोथ, ज्योतिस्तोरथोपाधिक, सौर- 
ब्राह्मण, थोराधावल्वभट्ेवशब्व विरचितायां 
लोलावत्या; सोपर्पात्तक टोकार्या 
प्रथमखण्ड: समाप्त: | 


द्वितोयखण्डः | 


अवादो चेवव्यवहार: । 
तब भुजकोटिकर्णाना मन्य तसाभ्यासन्य तमा- 
नयनाय करणसृत्र उत्तदयम्‌ । 

दूष्टो बाइये: स्थात्ततस्पड्धिन्यां दिशोतरों बाहः । 
बसे चतुरखे वा सा कोटिः कौत्तिता तजज्ञे: ॥१॥ 
ततृकत्यी योंगपदं कर्णों दोःकरणवर्गयोविवरात्‌ । 
मुलं कोटि: कोटिश्रुतिक्त्योरन्तरातृ पद बाहः ॥२ 

समभूमिः चषेत्रसित्युयते | तदतिदेशत्वेन तप्रर-चत्‌ र- 
सत्रादिक सब्वे मेव चेतमिति व्यवद्धियते | त्रप्रसत्ने चेत्रे तयः 
अस्त्रा: कोणाः सनन्‍्तीति तप्रसत्न' च्षेवमिति कथ्यते |! व्रत 
चेत॑ छडि जात्याज्जात्यमेटेब दिविध | तत जात्य-तााख्र- 
लक्षणं, तस्य भुज-कोटि-कर्ण-साधनं च आरव्याव्येनाह, इड्ट 
इत्यादि । तासख्रे तिभुजे चतुरस्रे चतुभुजे वा ज्षेत्रे यः इश्टो 
 बाइः स्थात्‌ तत्स्सदिन्यां दिशि स्थितः इष्टबाहोरुपरि 
लब्ब-भावेन स्थित: इतरः बाहु, स तलन्नः चकेत्र- 
 व्यवह्ारापमिओऑे: परिष्ठतेः कोटि: कौ््तिसा । इृष्टो बाइरिति 
' कथनात्‌ भुज-कोव्यों: कैवलं॑ नामभेद एव! ज्ञायते, नतु 





लोलावतो | २२३ 


सरूपभेद: | ततक्तत्योग्योगप्द भुजकोटिवर्गयो: योगस्य सतल॑ 
कणा: | दो:कर्शवर्गयोरविंवरात्‌ भुजवर्गकशवरगयोरन्तरात मूल 
कोषटि:। कोटिश्युतिक्तत्यों: कोटिवगकर्णवर्गयो: अन्तगात्‌ 
पर झूल॑ बाइ: स्थात्‌ | 


अत्ोपपत्ति: । 
भुजवर्ग-कोटिवगयोरयोग: कर्णवगेसम: स्थादिति छषेत्रमितेः 
प्रथमाध्यायस्य सप्तचलारिं श- कर | 
प्रतिन्नातः सिंद्र मेब। अत _ करण: | 
४ & » कोटि: 
' स्तन्मल कणे:। अनयव हि ५ 
गुकत्या भुजकोटय्योरानयनो- 
प्रपत्तिरषि सुगसा | भुजः: ३ 
अथवा अनुपातत:ः-- प्र 
कक | हु 
को > को के “ 
जप 55"प्रथमा बाधा "८ प्र | । प्र कण 
क 
॥ ८ 
८2०4 वि । 
क्ल॒_ दितोया बाधा ८हि | 
हि ब्‌ 





का कृ 
8 २ 
दि -+- प्र <- करण +« पल । 


९. भर २ मल व लि 
क'नतभसु--को' | क ४ सु -- कर 


२२४ लोलावतो । 
« भु*>ूक--को - भुत्त / जा क्षन 
एवं हि को्- के - भर. 
अत उत्ते तत्‌ क्ृत्यो योगपदंकण इत्यादि । 
उदाहरणस । 
कोटिश्वतुष्टर्य यत्र द्रोस्त्रयं तब का श्रुति: | 
कोटि ढोःकणत:ः कोटिशुतिभ्याञ्न भुजं बढ ॥ 
यत्र चतुष्टय॑ कोटि:, त्र्य दो: भरुज:, तत्र जात्य-ततस्ते 
आुति: का? । दोःकर्णतः कोटि' तथा कोटिशुतिय्यां च 
भुजं बद । तु 
न्यास: | कोटि: ४ | भुज: ३। भुजवर्ग: ८ । 
कोटिवर्गं: १६। एवयोर्योंगात्‌ 
र२५सूलम्‌ ५ कर्णों जातः | ४ | 9 
अथ कण भुजाभ्यां कोव्यानयनम । हक 
करण: ५। भुजः ३ । अनयो व॑र्गान्तरम्‌ १६ | 
एतन्मूल कोटि; ४ । 
अथ कोटिकर्णाम्यां भुजानयनम । 
कोटि: ४ । कण: ५। अनयो व॑र्गान्तरम्‌ ८ । 
एतन्मम लं भुजः ३ । 


नी 


लौलावतो |. २२४ 


प्रकारान्तरेण तज ज्ञानाय करणसूत साइंटत्तम्‌ । 
राश्योरन्तरवर्गंण द्िाप्न घाते युते तयो: । 
वर्गयोगो भर्वेदेव॑ तयो योॉंगाउन्तराहति: ॥ ३॥ 
वर्गान्‍्तर भवेदेव॑ ज्ञेयं सब्बेत्र धौसता । 

प्रकारान्तरेण  वर्गयोग-वर्गोत्तरयो: साधनमनुष्ठभाह 
राश्योरित्यादि। ययो: राश्यों: वर्गयोग: कर्स॑व्य: तयो: 
द्िल्ले घाते, अत्तर-वर्गेण सह णुते सति, वर्ग: योग: 
स्थात।| एवं तयो: शाश्यो: योगाहत्तशचइतिः योगध्य 
अन्तरस्यथ च घात: वर्गान्‍तरं भवेत्‌ | घोमता सत्वत्र वर्गान्तर- 
योगान्तरया: साधने एवं ह्षेयम । 

अतवोपपत्ति: | 

राशो कल्मिती क, ख। अनयोवंगयोग:, 

क*--खु' | (क--ख)'>-क --ख --२ क ख | 

क --ख --२क ख--२ क खतल्क -- ख 

“ (क-ख) -२ क खतत्क--ख' | 
एवं हि (क'--ख )5-(क--ख) ><८ (क--ख) इति स्पष्ठम्‌ | 
अत उत्ती राश्योरत्तरवगणेति | 

अथवा ज्षेत्रमिते हि तोयाध्यायस्य सप्तम-प्रतिज्ञाधनुमानेन 
वगयोगोपषपत्तिः, तथा दितोयाध्यायत्य पद्मम-प्रतिच्चाइनु- 
मानेन च वर्गात्तरोपपत्ति: स्पष्ट बोध्या ॥ 

१५ 


रे खोलावतो । 
कोटिय्वतुश्यमिति पृर््बोक्तीदाइरणे । 
न्यास: कोटि: ४ । मूज: ३ । अनयो चंति 
१२ दिन्ने २४ अन्तरवगेण १ युते वर्गयोग: २५ | 
अस्य सूलं कण: ७५ । 
अथ कणभूजाभ्यां कोस्वानयनस्‌ | 
कगा: ५। भुजः ३। अनयो 
योग: ८।  पुनरितयोरन्तरेण २। ०४ | हि 
इतो वर्गान्‍्तरम्‌ १६। अस्य ३ 
मृलम्‌ ४कोटिः | 
अध भुजज्ञानम्‌ । 
कोटि: ४ । कण: ५ । एवं जातो सुजः ३ । 
उदाहरणस्‌ । 
साद्विबयमितो बाह यंच कोटिश्व तावतो । 
तब कणंप्रमाणं किं गणक बूहि मे ट्रतम्‌ ॥ 
भुज-कोव्योवग-योगस्य रू नाईभावे कणंज्ञानाथसुदा- 
ऋरणान्तरमनुष्टभाह साडितयमिति। यत्र जात्य-वपस्त्र 
बाहइः त्रयसितः, ताबती त्रयमितेब कोटि: च, तत्र कर्ण 
प्रमाण किम्‌, इति है गणक ! मे द्ुतम्‌ वद | 


लोंलावतो | ररें७ऊ 

 न्यासः। भुजः # कोटिः | अनयो वरग- 
योग: “६* अश्य सृूलाभावात्‌ करणोगत एव 
अय॑ कण: । 
क्‍ अखासन्न-सूल-ज्ञा नार्थमुपायः । 


वगंण महतेट्ेन हताच्छ दांशयोबंधात्‌ । 
 यदं गुणपदत्षु सक्छिद्धक्ष निकट भवेत्‌ ॥ 
करण्था: आसन्य-सल-ज्ञानमनुट्टरभाह् वग्णिति। 
छेदांशयो: वधात्‌ मइदिष्टर्गेण इतादु यब्यूल॑ तद्‌ 
गुण-पद-च्षुस-छिदुभवां--गुणपदेन महदिष्टवर्गस्य सूलेन 
गुणित; यः छिंदु हरः तेन विभज्ञ सत्‌ निकट आसन्त- 
मूल भवित्‌ । 
अलोपपत्ति: । 


क_ क>ख _ क>ख>८ग' 


दैशमनभनन-ं+ञ्म_मत्जकन्मगगंब.. जनम आअ मां, 


श्तु खू><ख ख><ख>ग' 





॥॒ 3 क्‌ __/क>ख>८टग' ४क+ख<ग' 
ख /ख>खज>्ग' /खरखल गो 


__ के ख><८ग' 


अत ऊक्त' वग्णेत्यादि | 
ख>< / भर 





श्श्८ लोलावतो । 


न्यास: । कर्ण: “६£« असल छेदांशधातः 
१३४२ अयुतन्न: १३४२०००० अखासन्नमूलम्‌ 
३६७०७ इृद गुगमूल१०० गुणित छेदेन ८० ०भक्त 
लब्धमासन्नपद्म ४ ६*४ अय॑ करण: । एवं सब्बंब ॥ 


व्यखजात्ये करणसूब' दत्तदयस्‌ । 


डूष्टोभुजोउससा टू दिगुणेशटनिप्ना 
दिश्ख क्त्येकवियुक्तयाप्तम । 
कोटि: पृथक सैश्टगुणा भुजोना 
कर्णों भवेत्‌ ब्खमिदं हि जात्यम ॥ 
इृष्टोभुज स्ततृक्कति रिष्टभक्ता 
द्िस्थापितेष्टो नयुतउद्धि ता वा । 
तो कटिकर्णा विति कोटितो वा 
बाहइश तो चाउकरणो गते स्तः । 
केवलमुजात्‌ कोटिकणज्ञानं कैबलकोटितो वा अकरणो- 
गत बाइु-कशणंयो्नं प्रकार-दयेनेन्ट्रव्वाभ्यासाह दृष्ट इति | 


दूषट: भुज: कल्मप्रः अस्माद्‌ दिग्युणें ट राशियुणितादु इष्कृत्या 
एक-विपुक्तया आप्तम्‌ भ्जनेन लब्धम्‌ कोटि: स्यात्‌ | सा 


लोलावतो । शर्ट 


कोटि: एथक्‌ स्थाप्या, एकत्र इश्युणा भुजोना कर्णों भवेत्‌ । 
चूद जात्यतयस्र' समको णि-त्रिसुजम्‌ व्यवष्ठटारिकोरय संज्ञा । 

इष्ट: भुज: अस्य क्तिः इण्-भक्ता विस्थापिता एकत 
डूट्टेन ऊना घन्यत्र शुक्ता उभयत्र अर्ज़िता वा प्रकारान्तरेण 
क्रमेण कोटिकणी भवतः। गआशभ्यां नियमाम्यां कोठितः 
अपि अक रणो-गते बाइ-आुतो स्तः ॥ 


अव्ोपपत्तिः । 


कण: कोटि: » इषट:--भुज: । 
>-की' >८द--शकी >८इ> भु--भु' | 

क को --भु | द 
«- को --भु">को' >८दइ--श्की <इ>जु+भु । 
. को “को »इ*--रको .<इ>८सु | 

को> को ,८द*-- २इ 9८ भु । 

को >८द --को 5 २६ >< भु । 

को ( इ--१ ) 5 शद  स॒। 

2 सु 





कल अत उत्तम इष्टो भुज दत्यादि । 
अथवा । 
क'--को">-भु' । वर्मान्तरं योगान्तर घात सममू-- 


« (क+को) ( क-को )चच्सु' | 


२३० लीलावतो | 


. यदि क--को इृष्ट: कल्पप्रते, तदा क-- को +- रु । 
ततः संक्रमणगणितेन कर्ण-कोटो साध्ये । 
भरत छतक्तम्‌ इष्टो भुजस्तत कृतिरित्यादि | 
पृव्यम॒क्त भुजकोव्यो: कैवल॑ नामभेद: नतु, खरूपतो भेद: । 
खत प्राभ्यां नियमाभ्या कोटितोईएप भुज-कर्णों भवल: | 


उदाइहरणम्‌ । 


भुजे दादशके यो यो कोटिकर्णावनेकधा । 
प्रकाराभ्यां वद जिप्र' दी तावकरण)गती ॥ 
अत्रोदाहरणमनुष्टभाह भुज इति। दादशके दादश- 


परिमिते भुजे यो यो कोटिकर्णों स्त: प्रकाराभ्यां 
धकरणोगतो तो तो कोटि-कर्णों ज्षिप्र' अनेकधा वद | 


न्यास: | दृष्टो भुजः १२ । इृष्टम्‌ २। अनेन 
दिगुणन ४ | गुणितो भुजः ४८ दइष्टक्॒त्या ४। 
 एकोनया ३। भक्तों लब्धा कोटि:.१६ | इयसिष्ट- 
गुणा ३२। भुजोी १२। ना जातः कण: २० । 
बविफेणेट्रेन वा कोटि! &£ । कण: १५। 
पद्मकेन वा कोटि: ५.। करण: १३ | इत्यादि | 


लोलावतो | २३१ 
अथ द्वितोय प्रकारेण न्यास: । 
इष्टो भुजः १९ | अल क्वति: १४४ | इश्टेन २। 
भत्ता लब्धं ७२। इष्टेन ऊन ७०० । युता 98--- 
वद्धिती जाती कोटिकर्णों ३५ | ३७ । 


चतुष्टयेन वा कोटि: १६ । कर्ण: २०। 
घट्कैन वा कोटि: ८: । कण: १५। 


अधेष्टकर्णात्‌ कोटिभुजानयने करण सूतं उत्तम । 
दृष्टेननिप्नाद्‌ दिगणान्व कर्या 
दिश्स्थ क्त्येकयुजा यदाप्तम्‌ । 
कोटिभवेत्‌ सा पृथगिष्टनिष्ना 
तत्‌कणेयो रन्तरमत बा: ॥ 


दूट्कणाॉदकरनो-गत-कोटि-भुजानयनमिन्ट्रवजया ह दृष्टे- 
नेति। दिशुणात्‌ कगांदु, इज्रेन राशिना निन्नादु, इदृष्टस्व 
कृत्या एकयुजा एकयुतक्तयवा भजनेन यद्‌ आपं, सा क्‍ कोडि: 
भवेत्‌। सवा कोटि: प्रथक्‌ स्थाने इष्ट निन्ना कार्य्यो, तस्वाः 
कशणास्य च अन्तरं अब जात्य-तास्ले बाइ:स्यात्‌ | 


२३२ . ननोलावतो । 


अतोपपत्ति: । 
भुत्क-को><दइ । क'--को'>-भु'। 
» क--को +>क--रक /< को >इ-- को' » इ* | 
-- को - -रशक> को >८इ-+- को »८ द' । 
रक >८को /<इन्‍न्को  ८इ'- को । 
( २ क><द ) को"-( को >८इ*--को ) को 
२ क><द्च-को ><८इ*--को | 


हर र्क < हू 
२क><८इ--(इ*+ १) का। . को 5-२ | 

१ 
अल उत्त' इश्टेन निश्चवादिति | 


उदाहरणम्‌ । 
पद्माशीतिमिते करण यो यावकरणोगती । 
खातां कोटिमुजी तो तो वद कोविद सत्वरम्‌ ॥ 


अतोदाहरगासनुश भाह पन्ञाशोतीति। है कोविंद ! 
विहन्‌ ! प्रश्माशोति-मिते करे यो यो ग्रकर गौ-गती कोटि- 
भुजो स्थातां तो तो सत्लरम वद | 


न्यास: । कण: ८५। अय द्विगणः १७० | 
हिफेनेश्टनहत: ३४०। दृष्ट २। क्त्या ४। 


संकया ५। भत्ती जाता कोटि: €८। इयमिष्ट 


लोलावती | श्ह३े 


गणा १३६। कर्णों ८५। निता जातोभुजः ४१ । 
चतुष्केनेश्रेन वा कोटि: ४० । भुजः ७५ । 

पुन: प्रकारान्तरेण तत्‌ करण सूबं हत्तत्‌ |. 
इृष्टवर्गेण सफेन द्विन्त: कर्णोंथवा इतः 
फलोन: श्रवण: कोटिः फ़ल मिष्टगु्ण भुजः ॥६॥ 

प्रकारान्तरेनेष्कणा दक रणौगतभुजकोव्योरानयन मनुष्ट- 
भाह इश्वर्गणेति। सेकेन इश्टबगेण दिन्न: कणाः हतः 
सन्‌ यत्‌ फर्ल वात, तत्‌ शथक्‌ स्थाप्यम्‌। एकत्र फलोन: 
अवण: कोटि: स्थात । अन्यत्र फलं इश्गणं च भुजःस्यात्‌ । 

अवतोपपत्ति: । 

पूव्यतुक्त भुजकोव्यो्नास-सेद एवं नतु यथार्थलों भेदः । 

अत; पृष्यनियमेन--- 


हे ) इू+को्"भुत-( क--को ) ड़ | 


पि ( न ) इ(क-को )इ । 








दूं -+१ 
घर कक 4०, 
कक - 


डू १ 


५३४ लोलावती । 





२कों हु लक 
; ( नल ) इनन्भु | अत उक्त इष्टगणेति। 
न्यास: । स एव किल कण: ८५ | अस्मात्‌ 
हिकेनेप्टेन जाती कोटि भुजी ५१ । ६८ । 


चतुष्केन वा ७५ । ४० । अब दोः कोर््यों- 
नॉम भेट एव कैवल न स्वरुपभेद:। 


दृष्टाभ्यां भुजकोटिकर्णानयने करणसूतं उत्तम । 


डूष्टयो राहतिदिप्लो कोटिवेर्गान्तर भुजः । 
क्ृतियोगस्तयोरेवं॑ कगस्ाकरणोगत:ः ॥७॥ 
दूष्टास्यां सुज-कोटि-कर्णयानयनसनश्भाह इश्टयोरिति। 
दृष्टयो: आाह्षतिः दिप्ती भ्रकरणो-गतः कोटि: स्यात। 
वर्गात्तरम इष्टयो: वर्गात्तरं अकरगोगतः भुजः। तयो: 
इूष्टयों: कृति-योग: भ्रकरणोगत: कया: घ स्थात्‌ । 


अवतोपपत्ति: । 


भुजकोटिकगानां मसध्ये इश्ट-कल्मनया दितय-चाने 
ततकत्यो योंगपदं॑ कण इत्यादिनाइन्यतम-हज्ञानं सुगसम्‌ | 
अत यदि क*--ख  55कर्ण्ण: | क--ख' >> भुजः कल्यप्रते 
तदा /(कर्यक्वपर-7 कर ८ छतु* -कोटिः | 


लोलावतो | र्श्पर्‌ 
४क+छ'--रक ख )-( क -ख -रक ख') 
चन्‍ः्कीटिः | 
“ /४क'खु “5२ कख-"-कोटि;। । एवं दृष्टकत्मनया 
वहवोी भवितुमहन्ति। किन्तु कदाचित करणो- 
गतलं कदाचिदृवाकरणोगतत्व॑ लक््यते सद्‌ यथा । 
का -- ख 55 कण: । क-खत-कोटि:। तदासुज: 
++२/(क+ख) -- (क--ख) 5 / 8 क ख--२५“ कख | 
इत्धादि। तत्राइक रणोगत भुजकोटिकर्णानां लाभागोक्त 
दृष्योराइतिरित्यादि । 


उदाहरणम । 
गेयस्त्राखं भवेज्जात्यं कोटिदो:श्रवणे: सखे | 
तौनप्य विदितां स्तां स्तान्‌ ब्रूहि चिप्र विचचण ॥ 
अत्रोदाहरणमनुष्ट माह येयेरिति | है विचच्षणा ! खखे ! 
से; ये: कोटिदो'यवण: जात्य तर भवेत्‌ू, त्ोन्‌ अपि 
अविदितान्‌ अज्ञातान्‌ तान्‌ तान्‌ कोटिभुजकर्णान्‌ क्षिप्र वद ! 
न्यास: अरब शे २।१। आस्यां कोटिभजकर्णा: 8३३५| 
अथवेष्टे ३ | आमभ्यां १२। ५। १३। 
अथवेष्टे २४ । आशभ्यां १६।१२।२० एवसनेकघा। 


अणडअपाइकपापापभा;+2 वास #नकरणाफाददप् 


२३६ लोलावतो । 


कर्ण कोटियुतो भज च ज्ञाते पृथक करणसूब्ंहत्त म्‌। 
वंशाग्रमूलान्तरभूमिवर्गों 
वंशोड्डतस्तेन पृथग युतोनः । 
वंशस्तदड्ड भवतः क्रमेया 
वंशल खण्ड श्रुतिकोटिरूपे ॥८॥ 
कर्याकोटियोगे भुजे व ज्ञाते ए्थक कणकोटि-ज्ञान 
मिन्द्रवत्वयाएद वंशाग्रेति। वंशस्य मूनाग्रयो: अच्तरे 
या सूरि: तपथ्या; वर्ग, वंशेन वंशसानेन उक् तः भक्त: 
सन्‌ यत्‌ फल, तेन वंश: पथग युतोन: कार्य, तदर्दो योगा 
अत्तराजज क्रमेगा अुतलिकोटिरूपे वंशस्थ खणंडे भवतः । 
अवोपपत्ति: । 
वंशसुलाद भग्नप्रदेश पय्थन्त वंशखरण्ड कोटि:, अवशिष्ट 
वंशखण्ड कण: अतो वंग:, कोटिकर्गायोगतुल्थः, | वंशस्य 
सूलाग्रयो रत्तरे या भ्रम: स भुज: । अत्र कोटिकर्णांयोग: 
भुजश्न ज्ञात:। छथक्‌ कोटि कर्णी झ्ञातव्यों | 
क--को  >>भु' | 
क --को' +- (क--को) (क- को) न्भु' । 
क-को |! ततः  संक्रमणागणितेन 


कोटि-कया-ज्ञानं | अत उत्तों वंशाग्रेति । 


लोलावतो | २३७ 


उदाहरणस्‌ । 

यदि समभुवि वेणुदित्रिपाणि प्रमाणे ३२ 
गणक प्रवनवेगादेकदेशे स भग्नः। 
भुवि न्वपमितहस्तेष्वज्लग्नं तटग्र॑ ॥॒ 
कथय कतिपष्ु सुलादेष भग्नः करेषु ॥ डक्‍ 


१६ 
अतोदाइरण मालिन्याह यदीति | समभुवि निखात: 


दि-वि-पाशिप्रमाण: दाठिंशद्रस्तमित: यः वेणुः स्थितः सः 
पवनवेगाद्‌ एकदेशे भग्न: । तेन अग्न॑ वेणोरपग्रभाग: मूलादु 
रुप-सितहस्तेषु षोड़श-मित-इस्तेषु भुवि अद्भलग्नम्‌। सो 
गणक ! एष वेणुः रूलात्‌ कतिषु करेषु भग्न: इति कथय + 
न्यास:। कर्णकोटियुति: ३१९। भजः १६। 
जाते ऊर्द्धांधरखण्डे २०। १२ । 
बाइकणयोगे ज्ञाते कोटिज्ञाने च पृथक्‌ 
करणाशे सूबम | 
स्तम्भरद वर्गों;हि विलाएन्तरेण 
भत्ता: फलं व्यालबिलाउन्तरालातू। 
शोध्यं तदइप्रमिते: करे: खात्‌ 
बिलाग्रतो व्यालकलापियोगः ॥८॥ 


वंशः 


श्श्ष लोनावतो ! 


बाइकर्णंयोगे कोटो च ज्ञाते एथग बाह-कणयोज्ञान- 
मुपजात्याह स्तमास्येति। स्तस्मस्य वगः अहिबिलान्तरेणा 
सर्पगत्तयो: टूरत्वेन भक्तः, यत्‌ फल लभ्यते, तत्‌ व्याल- 
बिलाईन्तरालात्‌ भोध्यमू, तदद्ध-प्रमितेः करें: विलाइग्रत: 
व्यालकलापियोग: सर्पमयरयो: मेलन स्थात्‌ । 
अवतीपपत्ति: । 
स्तम्म: कोटि! । अच्चि-विलान्तरम्‌ भुज-कर्णयो: योग: | 


क-भुज>का +>(क-+-स॒ ) (क-भु ) 


को श्ध्ू 
अत: संक्रमगा-गणितेन भुज-ज्ञानम्‌ 


अत उक्त स्तम्धस्थेति | १२ २७ 
उदाहरणम्‌ | 
अस्ति स्तम्भतले बिलं तदुपरि क्रो डराशिखण्डो स्थित: 
स्तम्भे हस्तनवोच्छिते बिगणितस्तम्भ प्रमाणा5न्‍्त रे । 
हृष्टाएहिं बिलमाव्रजन्तमपतत्‌ तिरंक्‌ स तस्योपरि 
चिप्र॑ ब्रूह्टि तथो विलात्‌ कतिमितेः साम्येन गत्योय॑ति:॥ 
अस्पोदाहरण शाइलविक्रौ ड़ितेना हु अस्तोति | स्तस्थ- 
तले बिल अस्ति, तदुपरि इसस्‍्तनवोच्छिते नवहस्तोे 


लोौलावतो | श्शेडे 
स्तको क्रोड़ाशिखण्डो क्रोड़ासक्रा: मयरः स्थित: | सः 
तिग्ुशितस्तम्मप्रमाणान्तरे. सप्तविंगति-हस्त-तुल्ये अन्तरे 
श्थितं बिलं गत्ते प्रति आतव्रजन्त आगच्छन्तं अछि सपे दृद्दा 
सिरयंक्‌ कणपथेन तस्योपरि सर्पस्थोपरि अपतत्‌ । तयोः 
सपमयरयों : गत्यो; साम्येन बिलात्‌ कतिमित: हस्ते: गुतिः 
जाता इति भो गणक ! चिप्र' ब्रूद्दि। 
न्यास: । भुजकणयोग: २७। कोटि: &। 
जाताबिलयुद्योमेध्यहस्ता; १२ । 
कोटिकर्णान्तरे भुजे च दृष्टे सूतरम्‌। 
भुजादगगितात्‌ कोटिकर्णान्तराप्त 
द्विधा कोटिकर्णान्तरेणोनयुक्तम्‌ । 
तदई  क्रमात्‌ कोटिकणा भवेता 
मिदं घौमतावेद्य सब्वंतब योज्यम्‌ ॥ १० ॥ 
कोटि-कर्णान्तरे भुजे च इ॒ष्टे एथक कोटि-कर्णा:वगमाथें 
सूत्र भुजड़-प्रयातेनाइ भुजादिति | वगितात्‌ भुजात्‌ कोटि- 
कर्णा'न्तराप्त, फलं दिधा संस्थाप्य, एकत्र कोठि-क्णोन्त- 
रेण जन॑ अन्यत्र युक्त कार्यम्‌, तदर्ई क्रमात्‌ कोठि-कर्णों 
भवेताम्‌। धोसता आवेद्य यथा सद्यवं चेत्रे कोटि-कर्णात्तरा- 
६दिकक अवगस्य दर्द सूत्र रुव्वत्न योज्यम्‌ । 


२६० लोलावतोी । 
अवतोपपत्ति: । 


कौ-को न्भु | 

क-की*+( क-को ) ( क-को ) च्भु' | 

कक 

 क-कीो 
कोटि ज्ञानम। अत उत्तं भुजाइर्गितादिति | 


न क--को तत: संक्रमण-गणितेन कर्णों- 


सखे पद्म तन्म्मज्जनस्थानमध्यं तु 
भुजः कोटिकर्णान्तर पहद्मटश्यम्‌ । 
नलः कोटिरेतन्मितं स्थाद्‌ यतोःस्मे 
बद्देव समानोय पानोयमानस्‌ ॥११ है 





शिष्याणां क्षेत्र संस्थानेन भुज-कोय्यादि-ज्ञानाथं सह 
भुजड़प्रयातेनाह सखे पद्मेति। पद्चय-तन्मज्जन-स्थानयो: 
मध्ये सुजः, पद्म-हृश्सं जलोपरि दृष्ट प्म कीटिकर्णोन्तरन्‌, 
नलः जलाभ्यन्तरे स्थितः पद्मनल: कोटि:, ( नलसहित॑ पद्म 
करण: ) यत: एतम्मितं कोटि-मितं अन्य; | तत: है सखे ! 
एवं समानोय कोव्यादि-परिसमाणं आनोीय पानोय-मार्न 
जल-परिमां वद | 


लौलावतो | २४१ 
उदा हरणम्‌ । 
चक्र क्रौद्धाकुलितसलिले क्वापि दृष्ट' तड़ागे 
तोयाटूड कमल-कलिकाग्र' वितस्तिप्रमाणम्‌ | 
मन्द' मन्द' चलितमनिलेनाहतं हस्तयुग्म 
तस्मिन्‌ मग्न' गणक कथय चिप्रमब्भः प्रमाणम ॥ 


गतोदाइरणं मन्दाक्रान्तवाह चक्रक्रोझ्ेति। चक्राः 
चक्रवाकपत्षिया:, क्रोच्ा: जलवका:, ते! आकुलित व्याप्त 
सलिल॑ यक्मिन्‌ एवंविधे क्रापि तड़ागे जलाशये तोयादूई' 
वितस्तिप्रमाएं इस्तात्मितं कमल-कलिकाग्र, दृष्टम्‌ । 
तत्‌ अनिलेन वाघुना आहइ्तं मनन्‍्द मनन्‍्द यथा स्वात्तथा 
चलित॑ सत्‌ इस्त-युग्म इस्तदयान्तरे तस्मिन्‌ जले मग्नम्‌ एवं 
सति भी गणक ! अच्य: प्रमाणं च्षिप्र कथय | 


न्यास: । कोटिकणान्तरम्‌ $। भुजः २। 
लब्ध' जलगाल्शौय्यम्‌ | | इये कोटि: । इयमेव 
कलिकामानयुता कणेः ४ । 


अष्ददरनामरदाकाब८2करकामललपपााकामकी 0. 


१६ 


२५8५ लोलावती । 


कोटप्रकदेशेन युते करणें भुजे च 5 
हृष्टे कोटिकणज्ञानाय 
करणसूत्र हत्तम | 
दिनिप्नतालोच्छितिरंयुतं यत्‌ £ 

सरोःन्तरं तेन विभाजिताया: । 
तालोच्छिवेस्तालसरोःन्तरक्नता # 
उड़ोयमानं खल लभ्यते तत्‌ ॥१२ 


००३ 





कोव्यूड -खणड-युते करा कोव्यध:खण्डे भुजे चर जाते 
कोटिकणञानाथ सूतसुपजात्याह् दिनिप्नेति। हदिनिप्नया: 
दिगुणाया तालोच्छित्या संयुतं यत्‌ सरो5त्तरं तालसरसो: 
अन्तरं तेन विभाजिताया: तालसरोह5त्तरप्तता: तालोच्छित: 
तालौच्चातू यत्‌ लब्थते तत्‌ खलु उड्डीयमान मवेत्‌ | 


अव्ोपपत्ति: | 


परवत्तिन्यदाइरणे  उड्डोयमान प्रसाणम्‌ >क | 

कण: >ख | तालोच्छिति: > ता++१०० । 

सरोइन्तरं नस +- २०० । क--खर--३२०० | 
» खत+३००--क | को --भु >-क' । 

(१ ७७ -+क)"--२० | नव ( के 0 *»“-क)' | 


'लौलावतो | १४३ 


न ९०००--२०० कर्न-क--8००००७ 

६०००० -६०० के-न॑- क'। 

२० ०क--५० ००००-०८.० ० ००--६०० के । 

८ू००का८58४०००० ८४ 8००क - २०००० | 

मल, आध्यीशर पर कर ला>स 
8-० रंता +-स 

उदाहरणम्‌ । 

हच्चाइस्तशतोच्छयाच्छतयुगे वापीं कपिः कोःप्यगा- 

द्तोर्य्याइथ परोदुतं श्रुतिपथात्‌ प्रोड्ोय किंचिद्‌ हुमा त्‌॥ 
जातैव॑ समता तयोयेदि गतावुद्जीयमानं किय- 

दिदंश्वेत्‌ सुपरिश्रमोरस्ति गणिते चिंप्रं तदाचच्च मे ॥ 


अतोदाइरणां शाइलविक्रौड़ितेनाइ वच्चादिति। कः 
अधि कपिः इस्तशतोच्छयात्‌ इस्तानां शर्त उच्छयोयस्थ 
तथा विधाद्‌ बच्चाद्‌ु उत्तीथय शतयुगे हस्तशतदइयान्तरे स्थितां 
वापीं जलाशयविशेषं अगात्‌। अथ परः अन्यःकपिः 
टुमाद्‌ दच्चात्‌ कि चित्‌ प्रोड्डोय जुतिपथात्‌ आअुतिपथ्थ कणपर्थ 
आखित्य ( यवर्थ पत्नी ) दुतं॑ ता एवं वापों अगांत्‌। 
एवं तथो: वानरयों: गठौ समता जाता । भो विदन्‌ ! चेद्‌ 
गणिते तव सुपरिथ्रमः अस्ति तदा उडडोयमान कियदिति 
खिप्र मे आचच्छ वंद | 


। अंत ऊत्त दिनिश्लेति | 


२४४ लोलावतो | 
न्यासः:। लब्धमुड्टोयमानं ४० | 
भुजकोटियोगे करण च ज्ञाते पृथत्‌ करणसूचम। 
कर्णेल वगाद्‌ डिगुणाद विशोध्यो 
दो: कोटियोगः खगणो(ल्ल सूलम । 
योगो द्विधा सूलविहोनयुक्त: 
खातां तदद्दे भुजकोटिमाने ॥१३॥ 


भुजकोव्योयोंगे कर्णों च ज्ञावे एथक्‌ करणाय रूतमिन्द्र- 
वजयाह् कर्णस्येति। दिगुणात्‌ कणास्य वर्गात्‌ु खगुणः 
वर्गीक्कत: दो;-कोटि-योग: विशोध्य:। अस्य शेषस्यमूलं 
ग्राद्मम्‌ । योग: सुज-कोटि-योग: दिधा स्थाप्य:, एकत सूलेन 
विज्ञीन: अपरत च युक्त, तदर्द्ध क्रमाद्‌ सुज-कोटि-माने 
स्याताम्‌ । 


अत्नोपपत्ति: । 
क नन्‍्भु- को. - रक' उ+5२(भु-+- को )। 
रक नन्‍भु--फको --भु--को' | 
रुक +-(भु*-- को  - रशुको)- (सु! +को' - रभुको)' 
नन्शक >( भुको )'+-( भु-को )'* | 
४ रक-( भुनको )'+-( भु-को )* | 


२.६ ६ लोलावतो | 


न्यास:। भुजकोव्यत्तम्‌ 9। कण: १३ 
पृथग जाते भुजकोटी ४। १२ | 
लस्बावबाधाज्ञानाय करणसूत्र हत्तम्‌ | 
अन्योपन्यमूलागगसूबयीगा 
दइेग्थोवंधे योगहतेःबलम्बः । 
वंशों सवयोगेन इतावभीष्ट 
भूप्ती च लस्बोभयतः कुखण्ड ॥१४॥ 


लस्वाववाधाज्ञानाथ सतमन्द्रवणयाहु अन्योःन्येति | 
वेश्योवघे वंश -दय-परिमागायोगगाफले योगइते व॑ं शयोयोगेन 
भत्ते अन्योध्यसूलापग्रगरूतरयोगादु अवलस्वःस्थात्‌। वंशो 
अभोष्टभूघ्रो वंशयोरभोछ्ान्तरगुणितोी योगहइतों वंशयो: 
योगेन भक्तो लम्बोभयतः कुखरंडे भूमेः खण्डदयं भवतः । 


अव्ोपपत्ति: | । 
लम्ब: तल | भूमसि:च-भू। डि 
प्रथमवंश: प्र | द्वितोीयवंध: >> दि । प्र 


प्रथमाबाघधारू-प्र आ | किए जे गे! 
दितीया बाधा 5 दि ग्या । अत्रा।मुपतातृ्‌-- 


ल स्ल 
पा - सन्भआा | जा न्न्श्िच्ा | 





लोलावती ॥ २४७ 





कल , मू>ल 

ह्दि हर प्र चत्झ्। 
प्र<भल-दिम/ल 
हि><प् 


( प्र+हि ) ल><सूल्न्‌हि>प्र>खू 
5 ( प्र/-दि )>८लज"--हि>< प्र । 





__ दि><प्र 5 4 
प्रयकि । लम्बंधवगते तेनोलापने-- 
आ><प्र _ भू ८ दि 
न्न्प्रत्र कर 
प्र... हि ता | प्र-हि दिआ। 
अत उक्त मन्योंन्येति | 
उदाहरणम्‌ । 


पञ्चनद्श दशकरोच्छय वेणवो रज्ञातमध्यभूमिकयो: । 
इतरेतरमूलाःग्रसूबयुतेलेम्बमाचचु | 
अक्वोदाइरणमाय्यवाह पन्मदशेति। अन्नातमध्य- 
भमिकयो:--मूमिरेव मूमिका, अज्ञाता मधयसूमिका 
ययोः णएवबल्बिधयों: पत्नदश-दशकरोच्छ यवेण्वो: इतरेतर- 
मूला5ग्रसत युते: लब्ब' आचच्च वद । 
न्यास: । वंशों १५।१०। जातो लम्बः €। 
वंशाब्तरभूः ५। अत्र जाते भूखण्ड ३।२। 


श्४८ लौलनावतो ! 

अथवा भू: १० । खण्ड ६।४। वा भूः २० | 
खण्ड १२।८। सब्यवलम्ब:ः स एब। यदि 
भूमितुल्ये भुजे वंशः कोटिस्तदटा भूखण्डन 
किमिति बेराशिफेन सब्बत्र प्रत्ययः । 


अथा5चेबलक्षणे सूबम्‌ । 


घृष्टोद्िश्म्स्जुभुज चेबं यत्रेक बाइत: स्वव्या । 
तदिवर भुज युतिरथवा तुल्या ज्ञेयं तदचेबम्‌ ॥१५॥ 


अथ चेत्रफलादिक निरुपयिष्स्तवादावच्षेवलक्षणामाय्- 
याह छश्टोदिष्मिति। यत चेत्रे रेखाभिवेंश्टिते स्थाने तिभुजे 
चतुभुजादो वा, एक बाइुत: लघुबाइतो<सस्यवाद तकृदू- 
बाइत:, तदितरभुजयुति: खल्पा अथवा तुल्या तच्चद बाह़ोः 
समा। तद ऋजुश्ुजं चेत्र अलेतम्‌ स्थानवेथ्नेशनपयोतगि । 
अतएव उश्ट न च्षेत्रलक्षयापनभिज्षेन उद्दिष्र' उदाहतम्‌ | 


अत्वोपपरत्ति: । 
त्रिशजे शुजदय योग स्ततोय बाइुत: मशझान्‌ भवतोति 
चेतमितों प्रथमाधष्यायस्थ विंश प्रतिन्षायां प्रतिपादितम | 
चतुभजादावपि कर्परेशामि: तिभुजानि सम्पादय सम्यगिद- 
मवगस्थते | 


लोलावतो । २४८९ 
उदाइरणम्‌ । 


चतुरखे दिषट्वार्का भुजास्ताख विषयनव। 
उद्िष्टा यत्र धृष्टन तदक्षेत्र' विनिद्दिंशेत्‌ ॥ 

अतोदाहरणामनुट्ट भाह चतुरस्त्र इति। यत चतुरस्तरे 
चतुष्कोणविशिष्ट. चेत्रे चतुभुज॒ इत्यथ:। भजा: 
दि-पट-वपार्का', तपस्रे तिभुजे भुजा: ति-षण-नव घृष्टेक 
उहिट्टा तदक्षेत्रं विनिरद्दिंग् त्‌ वदेत ! 

न्यास:। एते अनुपपन्ने छेब्े भुजप्रमाणा कलु- 

शलाका भजस्थानेषु विन्यत्यापनुपपत्तिदशनौया । 


:पराारााशीकायकमपरपंपशांधधभाइ ७०७ ००० परपााम्मयाक 


आबवाधादिज्ञानाय करणसूतमसारय्यों दयम्‌ । 


बिभुजे भुजयोयोगस्तदन्तरगुणो भुवा हतो लब्धा । 
द्विष्ठा भू रूनयुता दलिताबाधे तयो: ल्वाताम्‌॥१६॥ 
स्वाबाधा-भुजकल्यारन्तरसूलं प्रजायते लस्बः । 
लस्ब गुण भुम्यड्डें स्प्ट विभुजे फल भवति ॥१५॥ 
ब्िभुजे जम्बाबाधा-फलछानां साधनमाय्याइयेनाइ तिभुज 
इति | तिभुजे खाभीष  एकोभुज: भूमि: कल्पप्रते। 


2२५० लोलावतो ।, 


अन्यो च भुजो। भुजदवयोगादु भूमिपशन्त' लम्बः 
(?९८7(८7१०प ०7) लम्बद्यी भयपाश् सके «मे: खण्डे आबाधे 
कथेयते । चषेतफल (37८5 ) फल मिति तर निगद्यते |! 
एता व्यवद्दारिका: संज्ञा: । तिभुजे भुजयो: योग: तदनन्‍्तरेण 
भुजयो: अन्तरेणा ग्रुणितः, भूम्या हृत: यद्‌ लब्यते, 
तेन दिछा हिस्थापिता झू: एकत्र ऊना अन्यत्र जुता 
उमयत्र दलिता अर््विता तथाः भुजयो: आबाघधे स्याताम्‌ | 
लघुभुजाशिताबाघा लघो, मशृदुभुजायिताबाधा महतोति 
भेयम्‌ | सवावाधा-मुज-छत्यो: सभुजायिताबाधाया: सुजस्य च 
वगयो: अन्तरस्य मूल लम्बः प्रजायते । भूम्यद' लब्बगुयां 
खग्बे नगुगित तिभुजे चषेत्रे स्पष्ट वास्तव फलं भवति | 
अतीपपत्ति: । / 


' 
कल्पप्रताम्‌ क, ख, भजो । 


कर. तल >>प्रआ' | ड्श्रिल प्रश्मा 
ख--ल 5 दिआ 
( क--ल' )-( ख-ल )>-क' --खर ज« प्रआ' 
““दिश्रा' | वर्गात्तर' योगान्तर घातसमम्‌ । 
»« ( क-+-ख ) ( क- रख ) ८ (प्रभार शिक्रा) ( प्रश्रा 
- दिआा) आवाधयोयोग: भ्रूमिः | 
(क-- छा) (क--स्व)--म्‌ )८ (प्रभा--हिन्ना) 


लोलाबतों | २५ १. 


१ कक का कक कर । 
जि न्‍लप्रशा--हिआ। ततः संक्रमण 
गणितैन आबाधा ज्ञानम्‌। समकोणि चिंसुजे-- 
कर्ण - भुनलको । : भु-श्रा तल, तब्मलें 
लब्ब: | ' 
ल ८ प्रशआा +> प्रथमायतक्षेत्स्थ फलम्‌। तदद प्रधथमा- 
बआधाशितत्रिसुजफलसम | 
लु )८ दिच्रा न्‍+ दितोयायतज्ेत्रअलम्‌ । तदर्द दितोया- 
साधायश्ितत्रिसुजफलम्‌ । 
। सय्पर् आम ><प्रभा | ल>< हिआ 





हर 
न्न(्‌ पापी दिधा। 4 हम । अलछत्त तिसुजे सुजयोयीग 
इत्यादि । 
उदाहरणम। 
चेत्रे महो मनुभिता विभुजे भुजी तु 
यत्र बयोदश तिथि प्रमिदी च मित्र 
तबा(लम्बकमितिं कथयाएव्धे च ८ प्‌ 


ज्षिप्र तथा च समकोष्टमितिं फलाख्याम्‌ 


अतोदाहरणं वसन्ततिलकैनाइ चेत्र इति। यत्र- 
ब्रिसुओे चेत्रे महो भूमि: ममुमिता चतुईशप्रभिता, सुजी तु 


२५१२ लोलावतो । 

वयोदश-तिश्चि-प्रभितो एकोसुज: तयोदश, अन्य: पद्मदश | 

तत्र चेत्रे अवलस्वकसितिं लस्बमानं, अवधे आवाधादयं, 

तथा फलाख्यां समकोष्टमिलिं छेत्रफलं च छचिप्र॑ं कथय | 
न्यास: । लब्धे आबाधे ५॥८। लस्बः १२। 

चेचफलं च ८४ । 


वहिलेस्वाबाधोदाहरणम्‌ । 
दश सप्तदश प्रमो भुजी. _ के 
विभुजी यत्र नवप्रमा महो | करे 
अबधे वद लस्बकं तथा हि हु 
गणितं गणितिकाशु तत्र मे ॥ 


भूमे हिल॑स्वपाते वेता नीयेनोदा हरणात्तरमाक्ष दशेति । 
यत्र॒ तिसर्ज सुजो दश-प्प्तदश-प्रमो, मझछो नवप्रसा, 
भो गाणितिक ! तत्र क्षेत्र अबधे, तथा लम्बकं, गणित 
चैत्रफलच मे वद । 


न्यासः | अब विभुजे भुजयो योग इत्यादिना 


लब्भभ्‌ २१। अनेन भुरूुना न स्ात्‌ | अस्मादेव- 
भ्रपनीौता १२। शेषाईम्टणगताबाधा | दिग- 


लोलावतो | श५३ 


वेपरौत्येनेत्यथं: । जाते आबाधे €। १५। अत 
उभयत्राएपरि जातोलम्ब:ः ८। फलम्‌ ३६। 


चतुभुजे(स्पष्टल्ल विभुजे च स्पष्टअफलखानयने 


सूतब्रम्‌ । 
37०08.) 00४ (20837)072]],37798]२ 3, ७&७]) 
ह पपराप 6.8, 
सब्व॑दोयतिदल चतुःस्थितम्‌ 
बाइमिविरिहित॑ च तट्बधात्‌ | 
मूलमस्फुठफलं चतुभजे 
स्पष्टमेवमुद्ति दिव।हक्के ॥१८॥ 
चतुभुज स्थलफलस्य तिसु्ज च स्सष्टफलस्थ साधन 
रघोद्वतयाह सब्बेदोरिति। समचतुभुजे विषधमचत्‌भुज वा 
चतुःस्थितं चतुषु स्थानेषु स्थित' सब्वेदोयुतिदल बाइमिः 
विरहित' तद॒वधाद वियोगफलानां चतुर्णा गुणाद खूल॑ 
चत॒भुज अस्फर्ट फ़ल॑ सात्‌। त्िबाइके च्षेत्रे अनेन साधित॑ 
फ़लं स्पष्टमेव उदितम्‌। तत्र त्रोनि वियोगफलानि, एक॑ 


सब्वेदोशतिदलमिति चतुणां चातत्य झूलादाप फ़ले 
वास्तवं भवित । 


२५४ लौलावतोी । 
अलोपपत्ति: । 


भूमि: 5 म्‌। लस्व:ल | प्रथमवाइ:--प्र । दितीय- 
बाहुः5दि। प्रथमाबाधार-प्रश्ना। दितोयाबाआन-लू 
“प्रआा। जात्यतत्स्तनियमेत तल “प्र '-प्रश्रा' अथवा 
ल"+८दि--( मू-प्रभा ) ->दि भू -- २ सूः प्रभा 
“प्रश्ना'। - प्र -प्रद्मा' दि --भू--२ रू प्रथा 
“प्रञ । » २ भू: प्रआर-प्र' +- भू --हि' | 


र्‌ श्र र्‌ रा 
« प्रज्ञा नन- प्र+झ हि । चैन्‍ता रा प्र * प्रशा । 
रस 
«» ब्रिभुजफले ८ भू /प्रः- प्रश्न | 
२्‌ 


रे 
डर कु (प्र “-प्रश्मा' ) | 


+| ४ उस (प्र+-प्रझा ) ( प्र-प्रञ्मा ) 
पूव्य प्राप्त “प्रजा” इत्यनेनोत्यापने -- 


प्र-- प्रशा रू बन (प्र'--म --दि --रख-प्र ) । 


4 के $ | 
चर (प्र+-भ )"--दि । 


जल) हद “दि )। 
र८ू चित )( प्र+स्रू-दि ) 


लौलावतो | २५५ 
एवं हि प्र--प्रआ ८ ले ( हि - प्र '--सू --रप्रतभू )। 
च्प्य्ड कक हि नन--( प्र» ह। | 
श्भ्‌ । आओ 
जज गा ) ( हि+प्र-भ्र्‌ ) | 
“प्र-आ” आव्यासुदापने भाज्यभाज्यकयो: “लू 'नाशे च--- 
फ़लम्‌त्ू६ ( प्र +भू--दि)>८३ ( प्र+भू-हि ) 
>(६( ४;+दि-प्र) ८६ (दि+प्र-भू ) 
भ्रत उत्ताम्‌ सब्वेदोरित्यादि | 
उदाहरणम्‌ । 
भूमिश्रतुदंशमिता मुख मह्ः संख्य' थ 
बाइ़ू बयोदश दिवाकर संमिती च। » | है हि 
लम्बोएपि यत्र रविसंज्यकएव तब ४ | 
चेत्रे फलं कथय तत्‌ कथित यदाब:॥ कह 
अल्ोदाइरणं वसन्ततिलकैनाइ सूमि रिति। अत विषम- 
चतुभुजे चेल्रे भ्रूमिः चतुईशगमिता, मुखं अछ्लसंस्स नवसित॑ 
बाड़ तयो दश-दिवाकर-संसिती एकोबाइ तथोदुश, अपरः 
दादश, लब्बः अपि रविसंख्यकः दादभमितः, तत चेत्रे आदोः 
प्राचोने: माशितिके: यत्‌ फ़लं कथितं तत्‌ कथय | 


२५६ लोलावतो | 


न्यास:। उत्तवत्‌ करणेन जात॑ चषेवफलं 
करणोगतम्‌ २८८०० । अलद्यासन्नपद किंकछिन्नग्र॒न- 
मेकचत्वारिंशद्धिकं शतम्‌। इदमब् चेलत्रे न 
वास्तव फलम्‌ । लम्बेन निप्न' कुमुखेक्यखण्ड- 
मिति वच्चयमाणप्रकारंण वास्तव फलम्‌ १२८। 

अत्र विभजस्थ॒पूर्व्वोदाहतसल्थ न्यास: । 
भूमि: १४। भुजी १३। १४ । अनेनाएपि प्रकारेण 
तदेव वास्तव फलम्‌ ८४। 


अथ स्थूलत्वनिरूपणाथे सूत्रं साईहत्तम्‌ । 


चतुभुजख्याईनियती हि कर्णों क २४ हे 
कर्थ ततोषझ्मिन्‌ नियत॑ फलं लात । 

प्रसाधिती तच्छवणी यदादो: 

स्वकत्यिती तावितरब नस्तः ॥१६॥  ४७४/ 


तेष्वेव बाहुष्वपरो च कर्णा 
वनेकधा चेत्रफलं ततश्च | 


अमर रकंफाकर-कभ७. पकिवमरामाइफाकान, नानक +०+ का + हे डाक रउका १ -मत-लक पका 





'च्कत्न्मऊछ, कलर एम्कअपारटण 


#इतात्तगंतचतुभुजस्स कणों वियती। ततः सर्वेदोय विदलमित्यादिया ह शान्तात- 
अतुसु एव फ्रल॑ वाशवं स्यात्नान्थव चतसु ले । 


फ् 


लोलावतो | २५७ 
पृष्वो्य-चतुभुज-फलस्य स्थलह्का रणमसुपेन्ट्रवज्यो प- 
जातिस्यामाइ चतुसुजस्येति। हि यस्मात्‌ कारणात्‌ चतु- 
भुजस्य कणों अनियतो परिवर््तनोयो, ततः अस्मिन्‌ चतुभेज 
फल कथ॑ नियत॑ स्थात्‌ ? यद्‌ आद्ये: ब्रदछ्यगुप श्रोधरादिशिः 
तत्‌श्रवणों चतुसुजल्‍्य कर्णों नियतौ प्रसाधितो तो स्यकल्पित- 
चतृ॒भुजस्य कर्णों। इतरत  स्थकल्पितचतुभुजादितरत्र 
न स्‍तः:। तेषु एव बाहुषु अपरो कणों अनेकधा मवतः, 
ततः ज्ञेत्रफलं च अनेकधा भवेत्‌ | 
चतुभजे छोकान्तरकोणावाक्रम्याःन्तः प्रवेश्य- 
मानी ततूसंसक्त'ः करण संकोचयतः। इवतरो 
बहिरपसरन्ती संसक्तकर्णे वद्धयतः। अतचवोक्त' 
तेध्वेबबाहुष्वपरो च कर्णाविति | 
लम्बयों: कणेयोवेंकसनिर्दि श्थाउपरातू कथम्‌ । 
पृचछत्यनियतलेःपि नियतं चापि ततृूफलम्‌ ॥ 
. स पृच्कः पिशाची बा वक्ता वा नितरां ततः । 
. गो नवैत्ति चतुर्बाइच्ेब्रेप्वानियतां स्थितिम्‌ ॥ 
लुस्बं॑ कण वाइनिर्दिस्य नियतस्थ चत॒भुज'हल्नस्य एरच्छकं 
तत्‌ प्रश्नोत्तरदातारं चोपहस्य युक्षिमनुष्ट बृदयेनाइ लम्बयो 
रिति। लम्बयोः कणयो: वा सध्ये एकं, लस्‍्ब॑, कण वा 
अनिर्दिश्य अनियतत्वे चतुभुजस्य स्थितेः अनियतत्वे अपि 
५३ 


२५८ लोलावतौ । 

अपरात्‌, लस्त-कर्यादीत्‌ नियतं कथं प्रति? भअभतणएव 

स इच्छक: पिशाच: दुष्बुद्धि:। यः वक्ता चतुबाइ-चेत्रेश 

चतियतां परिवर्सनीयां स्थितिं न वेति न जानाति एवस्विध: 

प्रग्र॒स्योत्तररायक: स नितरां अतिश्येन पिशाच: सम्यग्‌ 

शालेबोत्तर वक्तव्यमित्यथ: । 

समचतुभंजायतयो: फलानयन सूबं साहहत्तदयम्‌। 
07२७०७.३3 ०४ करत 58 ४७ 8 ७5५ 3]ए) [2८758 एटा? 


डृष्टाशुतिस्तुल्थ चतुभजस्य 
तदर्गात वर्ज्जित 
कलाप्राएध वेवज्जिता या ॥२० 
(१ + 
चतुगंणा बाइक्वतिस्तदौय॑ 
मूल द्वितोयश्रवणप्रमाणम्‌ । 
अतुल्य कर्णाभिह्ठति द्विंभक्ता 
फल॑ स्फुट्ट तुल्यचतुभज स्यात्‌ & ॥२१॥ 
समश्ुती तुल्यचतुभ जे च 
तथायते तद्भुजकोटिघात: 
चतुभु जे उन्‍्य त़् समानलम्बे 
लम्बेन निप्त' कुमुखेक्य खण्डम्‌ ॥२२॥ 


| 


/ विषसे चतुभुंजेशपि यदि कर्यों सिथों लम्बदपौ स्यातां तदाउतुब्यकर्णा- 
इतिडि भक्ता वास्तव फल सवतीति विशेष: | 


लोलावतो | २४७४ 


तुल्यचतुभुज एककर्याद्‌ दितोयकर्णज्ञानं, तथा सम्रकर्णयो: 
चतुमुजायतवैतयो,, समानलस्बे चतुर्भुजे च फलज्ञान- 
सिन्द्रवजोत्तराजाईन्योपजातिम्यां चाक्ष दृष्टा आुतिरिति। 
तुल्यचतुभुजस्य तुल्या: चल्लारो भुजा यस्य एवम्बिधस्त्र देतस्य, 
एका झुतिः दरष्टा कल्प्रा । तदगेविवर्ज्जिता तस्याः चुतेः 
वर्गेण छोना या चतुगंणा बाहुकृति: तदौय॑ खूल॑ दितीय- 
शवया-प्रभाणं भवेत्‌ । तुल्यचतुभु जे ग्रतत्यकर्णा भिद्तिः 
हिभक्षा स्फुट फलं स्थात्‌ू। समझुतों समकणें तुल्यचत॒भु जे 
वर्गचेत्र इत्यथ:। तथा भायते चेलत्रे तद्भुजकोटिधातः 
तयोभुजकोव्योगुणफल चषेत्रफलं स्थातू, अन्यत अन्यसिन्‌ 
समानलस्बे  चतुभजे कुमुखेक्यखण्ड भ्ुमिसुखयों योंगाड 
लम्बन निन्न गुणितं सत्‌ फल ज्ञेत्रफल स्थात्‌ | 


अवोपप्रतति: । 


समचत्‌ भुजल सब्युखवत्ति-कोणदयं मिथस्तुत्य॑ मवति | 
कणरेखाइयसंयोजनेन चत॒भु जमध्ये चलारि जात्यतिभुज- 
क्षेत्राय्यत॒पदान्ते । ज्षेत्रमितेः प्रथमाध्यायस्य चत्‌र्थ-दशम- 
प्रतिक्ञाधां दशसम-परिभाषया चर भुजलग्नकोणा: समहि- 
खरिड्ता: कर्"णों च। एकण्य कर्णस्योपरि मध्यविन्दी 
अपरकर्णः लम्बरुपश्वेति झ्ञायते। अतः 


२६० लोलावतो | 


दा __ (7)5-(5॥) | ४ बा -प्रक” _दिक' 
र २ 8. ४ 


४८४ बा*--प्रक'--दिक । अतउत्तम्‌ तदर्ग विवर्जितेति 


लम्बगुणां भूम्यद' त्रिभुजे फल भवति। प्रथमकर्णप्यो- 
भय-पाशंया स्विभुजदर्यं जातम्‌ | तत्र प्रथमकर्ण उभ्यत्र 
भूमि: । दितायकर्णाद्ध प्रति लिभुजे लम्ब:, तरिभुजदयत्य 
फनयो योंगतुल्यं चतुभुजस्स फलम्‌ -- 


0 के. 04 है? 
अतः फलम्‌ : न है 


२ 
मी. ( द्क्‌ _ दिक_ ) ; 
२ २ । | 


/ 


दिक )»< प्रक 
। अलउक्तम अतल्यकगानिरश्तिरिति 


हि 


समकणचत्‌भुजत्यायतत्षेत्रत्् च कणॉमयपार्ण यो: 
जात्य-त्रिभुज-दयमुत्‌पदते । तत बाइदर्य भिथों 
लम्ब-भूमिर्पो | लम्बगुणं. भज्यद तिमुजफलम्‌, 
तददिगुणितं चतुभु जफनम्‌ | अत उत्तम्‌ तदभुजकाडिघातः 
फलमिति | 

विषमचतुभु जे मुखस्य प्रान्तदयतो भूमे रुपरि लस्ब- 
पातेन एकमाचतक्षेत्र एक तिसुज' च लायते। तयो: 
फ़लयो यॉँग: विषमचत॒भ अस्य फलम्‌ । 


लौलावतो | २६ १ 





फ़लम्‌ -5ल >»< सु -- (खू-सु)ल मु 
श्‌ 
_ 2८ल-+(स-सु )ल ग (| ब 
र्‌ 
-- ग-सु+स+सु)ल ८] 
२ भू-सु 
>- ले. दस ) 





रे 
अतउत्तम्‌ लम्बेन निश्वसित्यादि ; 


उदाहरणम्‌ | 
लि श 
चेतस पद्चक्नतितुला चतुभजस्य 
कर्णो ततश्व गणितं गणक प्रचच्च। 
तुलप्रशतेश्व खलु तत्य तथायतल चट 
यद्विस्तती रसमिताष्ठमितं च देध्यंस्‌ ॥ 
अतोदाहरणं वसनन्‍्ततिलकेनाह चेत्रस्येति। भो गणक ! 
पद्मज्ञतितुत्यचतुसुजस्य--पत्मानां कृति: पद्मविंशति: तया 
तुल्या अत्वारों भूजा यस्य तथाभूतस्य अतुल्यकर्णचतुर्म जस्य 
तथा तुच्यआुतेश्व चेत्रथ कर्णों प्रचच्च । ततः ताच्याँ 
का भ्यां गणितं फ़्लें च प्रचच्च । यद्विस्तति: रखमिता 


दष्य अध्मितं॑ तस्थ आयतस्य च खल कर्णों ततथ गणिवं 
प्रचच्ध | 





श् 






“श्र 


शहर लोलावतो | 


न्यास: । अब विंशन्मिता ३० भ्रेकां श्रुतिं 
प्रकल्पा ज्ञाताउन्या ४० । गणितम्‌ ६०० । 
अथवा चतुईंशमितामेकां प्रकव्पा ज्ञातान्या ४८ । 
गणितम्‌ ३३६ । ततहत्योयोगपदं करण इति 
जाता करणोगता श्रुतिर्ुभयत॒तुल्येव १२४० । 
गणितम्‌ €२५ । 
तथायतस्थ न्यास: । ततृक्तत्योर्योंग पदटमिति 


जाती तुल्यो कर्णों १० । गणितम्‌ ४८। 
उदाहरगाम्‌ । 
चेत्रल यस्य वदन मदनारितुल्य॑ 
विश्वम्भरा द्िगुणितेन मुखेन तुला । 
बाह्वयोंदशनखप्रमिती च लम्बः 
सूर््यान्मितश्च॒ गणितं वद तब कि खात्‌ ॥ 
अत्रोदाश्रणा वसनन्‍ततिलकैमाहु चझेत्रस्येति। यस्य 
चेतस्य वंदन मुख मदनारितुल्य एकादशतुल्यं, विश्वस्थरा 
भ्रूमि: दिगुशितेन सुखेन द्ाविंशत्या तुल्या, बाह दो तयोदश- 


नख-प्रमितों एक: तयोदशपम्रितः अन्य: विंशतिमित:, लम्बश 
सूथ्थमितः दादश तुल्य:, तथ्य ज्ञेत्रत्य गणितं कि स्थादू बद | 


लोला वतोी | शहर 


न्यास:। अब सतब्वेदोयतिदलमित्यादिनां 
स्थुलफलं २५०। वास्तवं तु लम्बेन निम्न 
कुमुखेक्यवण्डमिति जातम्‌ १८८। 

चेबलद्य खण्डत्रयं कृत्वा ततुफलानि पृथगा- 
नोयक्य॑ छत्वाउ्म फलोपपततिदशनीया खण्डतय 
दशशनम्‌ । 

न्यास: । पृथक 
फलानि ३०॥७२ ८६। “ 
गणितस्‌ १८८ । 





उदाहरणम्‌ | 


परच्नाशदेकसहिता बदन यदौोय॑ 

भूः पद्चसप्ततिसिता च मितोष्टप्पद्या । 

सब्योभुजो दिगुणविंशति संमितो5$5नय 

स्तस्मिन्‌ फलं श्रवणलम्बमितोः प्रचत्त ॥ 
फ़ल-कर्ण-लम्बंधानो दाइरणं वसत्ततिलकैनाहई पद्माश- 


दिति। यदोय॑ बदन एकसहिता पच्चाशत्‌, रू: पद्मसप्तति 
झिता, सब्योभुज: अष्टपध्यामित: अन्य: भुजः दिशुणरिंशति- 


२६४ लोलावतो । 


संभितः चलारिंशता तुल्य: तस्मिन चेत्रे फलं॑ तथा अवण- 
लम्बमिती: च प्रचच्ध | 
अथ फलावलम्ब शतोनां निमित्त' सूतबम्‌ 
ज्ञतेःवलम्बे श्रवण: श्र॒ती तु 
लम्बः फल॑ स्थान्नियतं हि तब । 
कर्णआ5नियतत्वाज्नग्वीःप्यनियत इत्यथः । 


फलावलस्लशुतोनां निमित्त- 
लमुपजातिपूव्याड नाक ज्ञाते- 
$वलम्ब इति | लम्बे ज्ञात तत 
शवणा! नियत:स्थात्‌। खुतो 
झातायां लम्बी नियतों भवेत्‌ । 
तत्र हि फल अपि नियत 
स्यात्‌ | 





लम्बनज्ञानाथे सूतम्‌ । 
चतुभजान्तस्त्रिभुजेःवलस्व: 
प्रागवद्भूजी कणसुजी महोभू:। २३ ॥ 


कर्याज्ञाने लम्बज्ञानमुफ्जात्युत्तराईनाइ चतर्भ जान्त- 
रिति। चतुमुजान्तगते तिभुजे प्राग वत्‌, तिभुजे भुजयोयॉग 
इत्यादिना लम्ब: साध्य:। तत्र कर्ण, एकोभुज चेति, हो 


लोलावतोी | २६५४ 
भुजो कल्प्रो, मह्ो चतुाजत्य भूमि' झा: कव्पा | 
अलोपपत्ति: त्रिभुजोपपत्तिवदिति एथग्‌ नोजिखिता | 

अवबा5वलम्बज्ञानाथें सत्यभुजायाइचिणभुज- 
मूलगामी कण दृष्टः सप्तसप्ततिमितः ७७ कल्पित- 
स्तेन चतुभुजान्तस्तिभुज' कल्पितम्‌ | तबाःसी 
कण एकोभुज:ः ७७। सब्यो भुजो दितीयो €८। 
भू: सेव ७०५। अध प्रागवल्नम्बाबाधाधें न्यास: । 
अबधे 588, 3३8१ | लम्बः ३९5८ | 

अध लम्ब ज्ञाते कणज्ञ नाथें सूत्रम्‌ । 


यज्ञम्ब लम्बाश्वितबाहइवर्ग- 

विश्व पमूलं कथिताबधा सा । 

तटूनभवगेसमन्वितस्य 

यज्ञम्बव्गंल पद स कण: ॥२४॥ 

लम्बं ज्ञात कणज्ञानमुपजात्याह यज्लस्वेति | लम्बध्य 

लब्बाश्ितबाहोय यः वगयो: विश्लेषः, तब्मलं यत्‌ स्रा 
अवधा कथिता स्थात्‌। तया अबधया ऊणा कूः डितोया 
बाधा | तस्याः वर्गेणा समन्वितस्थ लम्बवर्गद्य यत्‌ पढ़ें 
स॒ कया: स्थात्‌! भरतोपपत्ति: तिसओपपत्तिवत्‌ | 


शदृद लोलावतो । 


तब चतुभंजे खब्यभुजाग्राज्ञग्ब: किल 
कल्पितः *€६|  अतो ज्ञाताबाधा <६€«। 
तटूनसूवगसमन्वितेत्यादिना ज्ञात: कर्ण: ७७ | 


दितोयकणेज्ञानाथे सूत्र हत्तदयम्‌ । 


इष्टोप्ब कण: प्रथम प्रकल्पा 

सास तु कर्णोभयतः स्थिते ये। 

कण तयो: च्मामितरों च॒ बाह् 

प्रकल्यमा लम्बाबबधाश्व साध्या; ॥२५॥ 

आबाधयोगरेक ककुप्स्थयोयत्‌ 

स्यादन्‍तर ततृक्कति संयुतत्य । 

लम्ब क्य वर्गल्य पद द्वितोय: 

कर्णों भवेत्‌ सव्बंचभजषु ॥२६॥ 

कणज्ानमुपजातोन्ट्रवज्ञाभ्यामाह दृष्टोउत्न ति | एचछकेम 

कया: कथितों न चेंतू, तदा अत विषमवाहु चतुभु जे प्रधमं 
इष्टकण: प्रकल्पप्ः, कर्योभयत: ये तपस्ने स्थित, कण तयोः 
तासत्रयो:: चमाँ भर्सि प्रकल्मय, इतरो च॑ बाह प्रकेस्थप 
सम्बावब्धे साध्ये लस्बदर्थ आवाधाइयज्व साधनोयम्‌ | 
एकककुएस्थयों: एकदिशि स्थितयों; आवाधयोः यदन्तरं 


लोलाबवतो | २६७ 


० के 6 सब्वैचतु 
स्थात्‌, ततृकृति संयुतस्य लब्बेक्यवर्गस्य यत्‌ पद स - 
भुजषु कर्णों भवेत | 


अव्ोपपत्ति: । 


प्रथम-कर्णोंग्यतः खितयो: तास्नरयो: लम्बी दितीय- 
कर्णोंभय-पाख यो: निपततः। अत्र एकदिशि स्थितयो 
राबाधयोरन्तरं लम्बयोरन्तगंत-प्रदेश-मानम्‌ | सा सूमिः 
लग्ब का कोटि', दितीयकर्णः, कण: । एवं जात्य-ताख्तस्य 
सुजकोव्योवर्गयोगस्स मल दितोयकर्ण: | समचतुस जे 
आबाधान्तरा5भावाह्नस्वेकाभेव हितीयकर्णा: । 

अत उत्त आवाधयो रित्यादि | 


न्यास: । तबेव चतुभुज सब्यभुजाग्राद्‌ दक्षिण- 
।४ । ल्पितं 
भुजसमूलगामिन: किल कणस्य माने कल्पितं ७9 । 


तत्‌कण रेखावच्छिन्नल चषेत्रद्य मध्ये कर्रेखो- 
भयतो ये त्यस्रे उतपन्ने, तयो: कणे भूमिं, 
तद्ितिरों च भुजों प्रकल्पा  प्रागवज्लग्बाबाधांश्व 
साधिता: | लम्बी ६० | २४। आबाधे ४५।३२। 
अताबाधयोरेकककुप्स्थयोरन्तरम्‌ १३ लब्ब- 
निपातान्तरमित्यथ: । अन्तरल्य १३ कृति: १६८ । 


श्द्दद लौलावतो । 
लम्ब क्य ८४ क्तिश्चन ७०५६। अनयो याँगः 
७२२५ | तल पद॑ चितीय: कर्ण: ८५। एवं सब्बंब। 
दृष्टकणकल्पने विशेषोक्तिसूत्रं साहहत्तम । 
कर्णाश्रितखल्पभुज क्य मुत्वी' 
प्रकल्प तच्छ षभुजी च बाह । 
साध्योहवलम्बीधथ तथान्य कण: 
सखोर्व्या: कथघ॑ चितच्कवणों न दोचः ॥२७॥ 


तदन्य लम्बान्न#लघ॒स्तथेद 
ज्ञात्वेष्क्ग: मुधिया प्रकव्म:ः ॥ 
अतेषट्ट-कश-कल्पने विशेष सा्ोपजात्याह कर्णाख्ित- 
मिति। कर्णाल्ितं स्वज्मसुज क्य' कर्णास्योभयपाश्व स्थयों- 
ईयोद योभुजयो योंगद्रयस्य यत्‌ खरू तत्‌ उच्बों' त्रिभुजस्थ 
भूमि प्रकल्मप, सक्षेष मितों अपर पाश्व स्थो सुजो तिसुजस्थ 
भुजो प्रकल्पप्र च, त्रिसुजस्य लम्ब-साघनवल्लम्बः साध्य: | अथ 
अन्यकरण!: तथा प्रकल्मप्ः, यथा श्वगाः स्वोव्वप्रा: खथूमित: 
दौघ: न स्थात![ तथा तदन्यलस्वाद अन्यकर्णो योलम्ब: 
तत्माद्‌ अपि लघुः न व्यात्‌ । सुधिया इ्ढं आ्ञाला इश्टकर्मा: 
कल्पनोय: । 
. * तदन्धकर्णादित्यपि पाठो ्खने । 


१॑ऑााआआंक (२७७)... ७०>+ धकआ+- ००००५ ऑफणन इनक हक बक न्‍ तकरार, 


लोलावतो ; २६९. 
उपपत्ति: । 
अचोपपत्ति: आचार्व्णेव चत॒भुज' हौत्यादिनोक्ता । 
चत॒भ ज॑ होकान्तर कोणयोराक्रम्य संकोच्य- 
मान बविभुजलं॑ याति। तच्रेककोणलग्नलघु- 
भुजयो रेक्य भूमिरितरी भुजी च। तल्नन्वाटूनः 
संकोच्यमान: कण: कथ चित्न खात्‌। तदितरों 
भूमेरधिको न खात्‌। एवमुभयधापि | एतदनुक्त 
सपि बुचद्चिमता ज्ञायते | 
विषमचत॒भ ज॑ फलानयने सूब' हत्ताईम। 
त्यसख्रे तु कणोंभयतः स्थिते ये 
तयोः: फलेक्य फलमब नूनम्‌ ॥र८॥ 
विषम चतुसु जस्य फलानयनमुपजात्युत्तराद नाह 
तस््रद्रृति । कर्णोंभयतः स्थिते ये चय्रस्रे तयो: फलेक्य अत 
विषम-चतुसु जे नूनम्‌ फलम्‌ स्थात्‌ । 
अतोपपत्ति: । 
यतः करॉम्रयतः स्थितयो: तिसुजयो योंगः विषम- 
चतुभजस्य तुल्यमू । अतः तिभुजद॒यस्य फ़लयों योग: विषम- 
चतुसु जस्य फल-समम्‌ । अत उक्तम्‌ तास्रे लित्यादि। 


२७० लोलावतो । 


अनन्तरोत्ष चेबान्तस्त्राखयों: फले 2२४।२३१०। 
अनयो रेक्यं तल्य फलम्‌ ३२३४ । 
समान लम्बस्थाबाधादिज्ञानाय सूत्र हतदयम्‌ । 
समान लम्बल्य चतुभंजल 
मुखोीनभूमिं परिकल्प्र भूमिम्‌ । 
भुजी भुजी व्यखवदेव साध्ये 
तस्थाबधे लम्बमिति स्ततश्व॒ ॥२८॥ 
आबाधयोनाचतरखभूमि 
स्तल्नम्व॒ वर्गेक्ध पद श्रुति: लात 
समान लम्ब लघुदो: कुयोगा 
न्मुखान्यदी: संयुतिरत्यिका द्यातू ॥३०॥ 
समानलमस्वबस्थय चतुभु जस्य कर्णादोनां नियतलाकेपषां 
साधनमुपजातिकादयेनाह् समानलस्बस्येति | सभानलस्लस्य 
चतभ जत्य सखुखोनममिं भूमिं परिकल्पप. भूजी च तिभुजस्य 
भुजी प्रकल्मय, त्रतसत्रवटेव तिभुजे भुजयोयोंग इत्यादिनेव तस्य 
आबचे साध्ये, ततः लस्वसितित्र साध्य:। चत्रखभूमि: 
आबाधया ऊना कार्या। तस्थाः लब्बस्थ च वर्गेक्यपर्ट 
अति: कर्यां: स्थात्‌। समान लम्ब चतुसु जे लघुदी: कुयोगात्‌ 
मुखान्यदो: संग्रुति: अल्मिका स्यात | 


लोलावतो । २३१ 


अत्ोपपत्ति: । 
चत्रोषपत्ति: चेतदर्भनेन तिसजोपपत्तिवत स्पष्टमेवा गम्यते | 


उदाहरणम्‌ । 


दिपज्चाशन्मितव्येकचत्वारिं शन्मिती भुजी । 
मुखं त पद्मविंशत्यातुल्ध षछ्या महों किल। 
अतुला लम्बकं च्षेबमिदं पृव्वे रुदाहतम्‌ । 
षट्पद्चाशत्‌ विषष्टिध नियते कणयोमिंतौ ॥ 
कर्णों तबापरो ब्रूहि समलम्ब' च तच्छती | 


अतोदाहरपसनुद्रबस्येनाइ  हदिपज्याशदिति यक्र कषेके 
दिपज्चाशन्मित-व्येकचत्वारिंगन्मितों भुजो । एक: हिपद्ञा- 
शम्मित:, अपरो भुज एकोनचल्लारिंशन्मित इत्यर्थ:। सुख 
पञ्मविंशव्या तलय, षध्चा तुल्या किल मच्चो।  षटपद्माशत्‌ 
तिर्षष्ट: च नियते कर्णोयो: मिती। दर्द अतुल्यलम्ब' ज्षेठ 
पूव्यं! गणितिके उदाहतम्‌ । तत्र अपरो कणों ब्रुह्दि। 
समलम्बं चेत्‌ तत्‌ चषेत्रं तदा लस्बसान तत्झ्तो च॒ बुद्धि | 


न्यास: । ' अबहहतृक़णें विषष्टिमितं प्रकव्मप 
प्राग्वच्जातोउन्य कर्ण: ५६ । 


२७२ लोलावतो | 


अथ पषट्पस्चाशत्स्थाने दारविंशन्मितं ३२ 
करण प्रकल्प्र प्रागवत्‌ साध्यमाने करें ज्ञातं 
करणोखण्डदयम्‌ ६९१ । २७०० | अनयोग्‌ ले 
२४३३ । ५४१३६ । क्यों दितोयकणेः ७६३३। 

अध तदेव ज्षेबं चेत्‌ समलम्ब' तदा मुखोन- 
भूमिं परिकव्प्र भूमिमिति लब्बज्ञानाथें प्रकव्यितं 
व्यखचेत्रम। अब ज्ञात आबाधे $। “४। 
लम्बध॒ करणोगत: ३६००५ । आसजन्नमूलकरणेन 
जात: ३८ $३६ । अय॑ तब चतभ जे समलम्ब । 

लब्भाबाधों « नित चतरखभमेः 3६४ सम- 
लम्बग्म च वर्गयोग: ५०४८ । अय॑ कणवग:। 
एवं हृहदाबाधयो ३६ नभूमे '3 ईितोय 
करणंव्ग: २१७६। अनयोरासन्नसूलकरणेन 
जातो कर्णों ७१७। ४६६६ 

एवं चत्रखरे तेष्वेव बाहुष्वन्यी कर्णों बहुघा 
भवतः। एवमनियतत्केपि नियतावेवकर्णावानीती 
ब्रह्मग॒प्तावे स्तदानयनं यथा । 


लोलावतो | शक 


कणांगशितभुजघातेक्यमुभयथाःन्योन्य भाजितं गुण्येत्‌। 
योंगेन भुजप्रतिभुजबधयो: कर्णों पदे विषमे ॥# 


लघुप्रक्रियादशनदारेणाह । 


जात्यद यम --- 
अभोष्ट जात्यद्य बाहइकोटब: 


परस्पर कणहता भुजा दृति| 8 दस 
चतुभु ज॑ यद्‌ विषम प्रकत्यित॑ रे 
शुतो तु तत्र बिभुजदयात्ततः ॥३१॥ 

बाच्चोवंधः कोटिवधेन युक्‌ ला 

देका श्ुतिः कोटिसुजाबधेकाम्‌ । 

अन्या लघो सत्यप्रि साधनेःस्मिन्‌ 

पुष्वे:+ कतं यद्‌ बचहतन्न विद्य॥इर॥.. ९४ 


चतुभुजेडनियतकर्णत्वेषपि नियतकणयोरानयनस्व प्रक्रिया- 
गोरवे, लघु-प्रक्रिया कर्णानयनप्रकारं वंशस्थविलेन्द्र- 





# अय कर्यानवन प्रकादों उत्तात्तगत चतुर्लजपर एव नान्यत | 
 आवत्यद्ययकोटिभुज्ञा: परस्परं अतिहता भुजा विषभे। अधिको भूमंसख- 
सुनो बांहइद्दितव भुजावन्धी । इति अ्ज्ञगृप्त: । 
श्ष्द 


२७४ लीलावतो । 


वज्ञाभ्यामाह अमभोटेति !। अमौोश्जात्यदयवाइकोटब: 
परससरं कयाइता भुजा भवन्ति। ततः कोटिबधेन ग्रुग॒ 
बाहोबंध: एका खुति: स्वात्‌। कोटिभुजावर्ेक्यम 
कोटिभुजाबासाबधयो्घातयोयोंग:  अन्या खुतिः स्यात्‌। 
इति अस्मित्‌ लखो साधने लघुकमंमणि सत्यपि पूल 
गाणितिके: यद्‌ गुरुक॒तं तद्‌ न विशज्यःवयमितिशेषः ॥ 


अंतोपपत्ति: । द 


विषमचतुभ जे कर्णयायोी: संयोगेन चलारि तप्रस्थाणि 
जायन्ते । तल्रेकत्य तिभुजस्पेट्ट कमान प्रकल्पप्र, तेन 
चत॒भु जस्याभौटबाइदर्य विभज्य यत्‌ फलइयं लभ्वते, तदन्थ- 
विभुजस्थ क्रमेण भुजकोटितल्य प्रकल्पप्र च, ततछलो योंगपढ॑ 
करण पृत्यादिनानीतकर्ण एव कर्ण कल्पितः | ततः अनैन 
कर्णन विषमचतुस्‌ जस्य पुनरन्थव हुद्य॑ विभज्य यत्‌ 
फलदर्ण प्राप्यते, तद॒परत्रिभुजस्य सुजकोटित॒ल्य॑ कल्पितम | 
पूव्वेकल्पित: कर्ण एवं तस्मिन्‌ कर्ण । यथाउत्र ४ पद्चमितं 
एक्स कणों प्रकल्प विभुजयो: बाहुकोटिकर्णानां 
मानानि भिवद्धानि। अत जात्यवयप्य बाक्नोर्घात: कणस्ेकं 
खण्ड, कोव्योघोत: भन्यत्‌ खण्डम्‌, तयोः योंगेबकरणौगतः 
कण: स्थातू, परस्परभुजकोटिघातोंपरकर्णस्य खण्डद्यं 
तद्योगेःपरकर्या: । 


लोलापवतो | २७१, 
भरत उत्ता बाहोघांत इत्यादि | 
न्यास: । डूतरेतरकणेहता भ्ुजकोटयस्तासां 
महती भूलं॑घुमुखमितरों बाहू इति प्रकल्पर 
बेत्रं दर्शितम्‌। तब कर्णों' महतायासैनानोतो 
६३ । ४६ । तस्येव जात्यदयलेतरेतर भुजकोय्यो- 
चाती ३६। २० । अनयोरेका मेकः कणे ५६ । 
बाद्चो: ३। ५। कोव्योश्व 8। १२। घातो 
१५ | ४८। अनयोरेकामन्य: कण: €३। 
एवं श्रुती ्याताम्‌। एवं सुखेन ज्ञायते। 
अथ यदि पाश्वेश्ुजयोव्यत्यासं कृत्वा न्यस्त 
क्षेत्र तदा जात्यदयकर्णयोबंधो ६४ दितोयः 
कण: खात्‌ । 


अथ सूचोच्चेत्रोदाहरणम्‌ । 
चेत्र यल शतत्र्य चितिमितिस्तत्त्व न्दुतुलंग्र मुखं 
बाह़ खोतृक़तिभि: शरातिध्व॒तिभिस्तुलों च॒ तबग्वुतौ। 


एका खाष्टयमै: समा तिथिगुणे रन्याथ तहृम्बको 
त॒लग्रो गोछठतिभिस्तथा जिनयमे योंगाच्छवो लम्बयो: ॥ 


२७६ लोलावतो । 


ततखण्डे कथया5धरे श्रवणयों योंगाच् लम्बा; .धा 
स्तत्‌ सूचो निजमाग हद्दभुजयो योंगेन या यात्‌ ततः। 
साबाधो बत लम्बकश्व भुजयों: सूच्या: प्रमाणे च के 
सब्वें गणितिक प्रचच्च नितरां च्षेत्रेब द््चोएसि चेत्‌# 
अथ सुचोच्तेत्रोदाइरयां शाइल विक्रो डितदयेनाइ । क्षेह्ले 
यत्रेति | यत्र विषमचतुभुजे चेत्रे चितिमिति: शतत्रय ३०० । 
सुख तच्चन्दुभि: १२५ तुल्यं। खोतक्कतिभिः २६०, 
भरातिष्ट तिभि: १०८५ च तुल्यो बाह्ू | तत्र चषेत्रे एका अुतिः 
खाष्टयमे: २८० समा । अधथ अन्याय॒तिः तिथिगुणे: ३१५ 
समा । तत लब्बको गोछ्ठतिसि: १८६८ तथा जिनयमैं: 
२२४ च तृत्यो । तत्र अवोलब्बयो: योगात्‌ सम्पातस्थानादु 
अधरे तत्खण्डे कर्णलमब्बयो: अधःस्थित-स्वण्ड-दर्य कथय । 
खवणयो: योगादु मेलन स्थानात्‌ लस्बा(बधा: लब्बपरिसाएं 
अवाधादयपरिसाणं च कथय । तत ज्षेतं निज-मार्ग-द्व- 
भुजयो: योगेन या सु॒चो स्वात्‌, तत: तदुयोगस्थानात सावाध: 
लग्वकः क: ? ( बत दइृति प्रश्न चुवकमव्ययम्‌ ) आबाधा- 
परिमाणं लम्बपरिसमाणझ कथय द्त्यध:। सुचा: 
गुचोच्तेतस्य सुजयो: प्रमाणें च के? है गाणितिक ! 


' लक जसथ ++किकमाना वाल अल कान्५+>अपकापोलाी "कप कम न०ककनननस डक >तो> हापिधत-उलकालन है जवान कक >पकी- -न्‍कना ८णीन 





* लब्बादौनामश्नित्न्त न दिपचाशन्मितेयादि पृव्वोँक चेत॑ पत्चमुण' कलापःव 


पढितस | 


ड 


लौलावतो | २७३ 
गणितन्न ! अत रूची चेत्रे चेदू मितरां दक्षोएपसि तहिं 
सव्व॑ प्रचच्च वद | 
न्यास: । भूमानस्‌ 
३०० मुख १२५०: 
बाह्ू २र६०। १८५। 


कर्णों र८-० । ३१५ * 
रूस्दी ४८८ । २२४ । 


१०७ 





२८७० द श्८& ०० क्‍ ३९४ 
सम्ध्धायानयनाय करणसूत्र' हृत्तम्‌ । 
लम्बतदा थितबाहचह्ोसेध्यं सम्ध्धास्य सल्य लम्बस्य । 
सख्धना भू: पोर्ट साध्यं यद्याधधरं खण्डम्‌ ॥३३॥ 
तत्सम्धिदि छः परलम्बशवणाहतोःन्यपौठेन । 
भक्ती लम्बशुत्योयोंगात्‌ थातामध:ःखण्डे ॥३४॥ 
प्रथम प्रश्नस्थोत्तरमाव्धा-इयेनाह् लम्बेति। लब्ब-तदाशित- 
बाही: सध्यं सध्यवत्तित्धावाधा अतट्य लस्बस्य सस्यास्य 


स्थात्‌। सख्य ना भा: दितोयाबाधा पीठ कथ्यते | थस्स 
लब्बस्य अधरं खर्ं साध्यमू, ततसन्धिः दिछठः काव्यः, 


श्छ्ध लौलावतो । 
उभयत्र परलस्वश्रवणाभ्यां भराहत: परस्य पोटठेन भक्तः 
कार्य, तदा लब्बलुचोः योगात्‌ संयोगात्‌ क्रमेण तयो: 
लम्बकणयो: अधःखण्डे: स्थाताम ! 


अत्ोपपत्ति: । 


बाहुवर्गोनो लब्बवर्ग आबाधावगसम' तन्मलमाबाधा । 
इत्यादिकानाम्ुपपत्ति:  सचोत्षेत्र. विभज्षेतरसंस्थानेन 
सुगमा | 


न्यास; । लग्बः २८८ । तदाशितबाइः १८५ । 
अनयोमंध्य मित्याबाधा सम्धिसंज्ञा 8। तदना 
भूरिति द्वितोयाबाघा सा पोठसंज्ञा २५२ । एवं 
दितोयों लब्ब: २२४। तदाश्रितभुजः २६० । 
सब्खि: १३२ पीठस्‌ १६८ । 
अधायलम्बस्याध:ःखण्डं साध्यस्‌ असर १८८। 
सम्धि: ४८। परलस्बेनानेन २२४। श्रवणेन च॒ 
२८० प्रथगगुणित: १०७४२ । १३४४० । परख 
पोठेन १६८ भक्तों लब्ध' लम्बाघ:खण्डम्‌ ६४ । 
अवश्याध:खण्ड च ८०। एवं इदितोयलम्बस् 


लोलावतो | २छ६ 
२२४ सम्धि: १३२ परलस्बेन १८८ कर्णेन च 
३१४ पृथगगुणितः परलल पोठेन २४२ भक्ती लब्ध 


लम्बाध:खण्ड ८८ | श्रवणाए्ध;: खण्ड च १६५४। 
अथ कणयोयॉगादलो लम्बज्ञानाथें सूतम्‌ । 


लम्बो भूप्तो निजनिजपीठविभक्नों च वंशों स्तः । 
ताम्यां प्राग्वच्छ त्यो योगाज्ञग्ब: कुखण्ड च ॥३४॥ 


कणयोयोंगादघोलस्वज्नानाथ सुत्रमाय्ययाह लम्बाविति। 
घथक्‌ एथग्‌ मझुत्नो रूमि-गुणितों लस्बो निजनिज घोठ- 
विभतज्नो निजनिजाबाधाभ्यां भक्तों वंशों स्‍तः लघाबाधा 
चअितो लघुवंगः द््चदावाधाशितो धना्चइश इति। ताथयां 
वंशाभ्यां. प्रावदू अन्योधन्यमलाग्रगसुतयोगादित्यादिना 
आुत्यी: कणयो: योगात्‌ सम्पाताल लम्बः स्वात्‌ कु-खण्े 
नम्वो मयतः आबाधे स्थाताम्‌ । 


अतोपपत्ति: | 


स्र-स्र-कण-पथ्च वद्धितो कर्णों, सद्च चिसुजदयस्थ कर्णों। 
वंशी कोटिदर्य, भूसि रुभय मचइनत्रिसुजयो: भुजो | तदन्तगंत- 
शघु-तिसुज-दयस्य निज-निजलस्ली कोटो, ख-सख्-कर्णों 
कणों, खखपोठे भुजो । 


श्छ० लोलावतो ! 
अत्र तिसुजानां समानुपातिब्रादनुपात:। यदि 
निज-बिज-पोठ-तुल्ये भुजे ख-स्॒-लस्बः कोटि:, तदा भुमि- 
तुल्ये भुजे कः ? इति लब्धो निजनिजवंशः | तास्यां वंशाश्यां 
अन्योपन्यमलाग्रगीति नियमेन लम्बाबाधानां ज्ानम्‌ 
अत उत्तां लम्बो भृन्नाविति | 
लग्ब: १८८ | २२४ | भूः २०० । एवमत्र 
लब्यी वंशी २२४। 8००। आऑस्यामन्योउन्य- 
मूलाग्रग सूतयोगादित्यादि करणेन लब्धः कर्णयो- 
योंगादधी लम्बः १४४। कुखण्ड च १०८॥१८२। 
अथ सूच्या बाधा लम्बभुजज्ञा नाथ सूबम्‌ हत्ततयम्‌। 
लम्बह्तो निजसन्धि: परलम्बगुण: समाह्चयो जझेयः | 
सम-पर-सम्ध्योरेक्ध' हारस्तेनोइुती तो च ॥३६॥ 
समपरसश्ो भूप्नी सूच्याबाघे पृथक्‌ खाताम्‌ । 
हारह्रतः परलम्बः सूचोलम्बो भवेद्‌ भून्नः ॥३०॥ 
सूचौलम्बप्तभमुजी निजनिजलम्बोडुती भुजो सूच्या:। 
एवं चेबच्नोदः प्राज्ञे स्त्रेराशिकात्‌ क्रियते ॥३८॥ 


सुआवाधा-लम्ब-सुज-ज्ञानाथं_ रुतमाथ्यात्ये णाक्ष 
लग्बह्चत इति। निज सन्धि: इष्ट-लस्वस्यावाधा पर-लम्ब-शुण्ण: 


लोलावतो | श्र! 


इृष्टलस्बादन्य लस्बेन ' गुणितः, लस्बचक्तः इष्टलम्बेन भक्ताः 
समाहूयः समस-संज्ञ: शेय: | सम-पर-सम्थोरेक्य परलम्बख 
यः सब्धि: स परसन्धिः तस्य समस्य च ऐका हझारः।!? 
तो समपरसम्धी प्थक्‌ एथग्‌ भृज्ो भूमिगुणितो, तेन हारेण 
उद्ध तो भक्तो, सयाबाधे सचौलस्वस्य आवाधे स्थाताम्‌ | 
तत्र लघुभुजाश्रिता आबाधालघो, मइृद्‌ सुजाडिताबाधा 
महतोती । परलस्वः भृप्न:, सचोक्तेतस्य भूम्या गुशित:, 
अऋर-हूतः, सूचोलम्बः भवेत्‌4 रूचो-लम्बेन गुणितों भुजों 
निज निज लम्बोद् तो रूचाः भूजो स्थाताम्‌। प्राज्नेः एवं 
क्षेत्र च्ञोदः च्षेते खण्ड तेराशिकात्‌ क्रियते ततपरिमां 
साध्यत दृत्यधः | हे 


अवोपपत्ति: । 


खमाग वर््धितथोरभुजयोयॉगेन सचो-लेत्रे भुजो स्थाताम्‌ | 
तत्र खचोसुजों मुजी, सुमिरैव भृमिः, सूचोलस्बो लम्बः ! 
तथ्य त्रिभुजध्य तदन्तगैतेष्ट त्रिसुजत्य च सझजातोयलादनुपात: ! 
यदोश्टलम्बेन ससख्धिनाम स्वाबाधा लम्यते तदा अन्यलम्बेन 
का ? फ़ल॑ कल्पिततिभुजे अन्यलस्बस्थावाधा, स सम-संज्ञः | 
अपराबाधा पर-सन्धि:, तयोरेकासिश्टविसुजे स्रुमिः। स हारः । 
ततो$नुपात:, यदौष्टत्रिभुजस्य ह्ार-मासमक-भूसो सस पर- 
सस्धि-नासके एथक प्थग्‌ आबाधे लब्येंते, तदा रूचों 


श्र लोलावतो । 
चेतरभूमो के ? लब्धे सच्याब!धघे । पुनयदि हारेण परलस्वो 
लब्यते, तदा खूमि-तुल्यायां सवोसभो कः ? फल॑ सूचो- 
' लब्ब: | एवं यदि निजलस्वकोस्यो लब्बोभय-पासस्थो 
कणों तदा रूचोलप्बकोटो को फल रुचघो-सुक्ो। 
तेराशिकेनेवं सब्बेमुपपणआते । 

अत्र किलाइय लम्बः २२४। अस्य सब्धिः १३२ | 
अय परलस्बेन १८८ गुणितोइनेन २२४ भक्ताः 
समाख्यो जात: 5:५। अख्य परसश्धेश्न ४८ योगो 
हारासख्यः '५०»'। अनेन समपरसख्थी भक्तो 
भूमिगुणी जाते सूच्याबाधे 3५६५ | '*४६। 


एवं द्िितोयसमाहइयः '5 दितोयहारः "९०९ | 
अनेन भूप्रः स्वोयः समः (५५७०० परसम्धिश्न 
४०६६० भ्रक्तो जाते सूच्याबाधे “१३५ | ५४६० । 
परलम्बः २२४ । भूमि ३०० गुणो हारेण ६७०० 
भक्ती जातः सूचोलम्ब: <:६$८। सूचौलम्ब न 
भुजो १८५ | २६० गुणितो ख स्व लग्बाभ्यां 
१८८ । २९४। यथाक्रमं भक्ती जाती स्वमागै- 
हद्दी सूचोभुजी ५१९० | ७३३० । 


श्य8 लोलावतो |! 


$] तिभुजस्य सुजा: क्रोण २६ | ४० | ४२ हचत्तस- 
वाह्षीरुपरि पातितलस्वमानं तिसुजस्य लषेत्रफलं च बद। 
उत्तरम क्रमैण २४ | ५०४ | द 

७] विभुजस्थ बाइदययोग: ४२ सुमि: र८।| 
लग्न: १६५) एथरग बाइमारने चेत्रफ्न च वद। उत्तरम्‌ 
सुजी १७। २५ फलम्‌ २१० । 

८। तिभुजस्थ वाइहुदययोग: 2८ भूमि: ५१। 
आवाधान्तरम्‌ ३२ भूजी, चेंत्रफलं, लम्बभानं च बद | 
उत्तरम भुजी क्रमेण ४९ | ५८ । लब्बः 8० फ़लम्‌ १०२० | 

०। चतुर्सुजस्यथ कया मानम्‌ २२०। कर्योमय पाश्व स्थ- 
इयौद यो भुजयो योंगतः कर्णोंपरि पातित लब्बदय्य ६४|३६ 
चतसु जस्य चेत्रफल॑ कियत्‌ ? उत्तरम्‌ ११००० | 

१०| समचतसु जस्य वाह ४१ तहत्तर कण: ८० 
चअेतफल निर्णय | छउत्तरम्‌ ७२० | 


५८८६ तलेत्र करणसूत्र हत्तम । 
व्यासे भनन्दाग्िनि ३८२७ हते विभक्ते 
5 हा 
खबाण सूव्य : १२४० परिघधिस्तु सूच्यः # । 


४७७७७७७४७७७७७७७७४७७७७७एआर्न 0० ांक का संस बह ३ मम 7 | दी अभी कक कक /#4+ >ब एलोफभइ[नवसकफ++ह हक जकाग पका ८ 


कक 


पैईप्रटता१ १७१५६ । अतः व्यास' ४ ३.६४१६ परिधि: । 


लोलावतो | श्दप 


द्ा्विशतिन्न विज्वतेषयशले: ७ + 
स्थुलोएधवा ज्याद्रवहार योग्य: ॥३८॥ 


व्यासात्‌ परिध्यानयनमुपजात्याह व्यासे, भनन्‍्दाग्नौति । 
या रेखा कैन्दे भित्ता पाणश्व दये परिधिं स्शति स व्यास: 
इति ज्षेत्रमितों प्रसिदम्‌ | व्यासे भनन्‍्दाग्नि ३०२७ इते 
खवाण रूव्य : १२५० विभक्ने सति सूक्षः परिधि: स्थात | 
अश्ववा व्यासे द्वा्विशति २२ प्ले शेले: ७ विह्नते व्यवहार- 
योग्य: खल: परिधि: भवेत्‌ । 


अवोपपत्ति: 


हत्तपड़शानां ६० पूर्णज्या व्यासादससा | रूप १ सितं 
व्यासं प्रकल्पय, ज्योतृपत्ति विधिता अद्यांथ ज्या साधन- 
नियमेन परिधेः २४५७६ सितभागस्थ ज्या +ससस्सेलततो । 
सत्पात्तरलात्‌++नै३इडे ग्य्हौोत:। क्षुद्रतमधनुषों ज्या, 
घनु:-समत्वादु रूप १ सितव्यासे यदि ३३३ परिधिस्तदेष्ट 
व्यासे कः ? इत्यनुपातेन परिधि:-८- 2 रे८्रे० , 
१२४० 

आसन्त-मान-साधन- नियमेन :/३५९४<८४५३ सितस्थासन्तमानानि 


क्रमेण ३, ७, रह ३३“ इत्यादोनि भवेजु: । 











 व्यासाक्नतिधातो5 बउक्त: सूत्षो भवेत्‌ परिधिरिति आरय्य्रटोतिः व्यासख 
क्तेदशगुणितायाः पद परिविर्ित खोकि प्रकारापैवया हज या। 


रद्द लोलावती । 

अत्र व्या ><३०- परिधि: । इत्यस्याति-स्थुललादपेज्षितम्‌ ! 
ब्या (२२ ० ० 
“तु “परिधि: छलः | अत छत्तं ध्याले भननन्‍देति | 


० व्या 2< 
एवं हि आसन्त्मानत: पत्ूः कस अधता 


__ व्या & ३५१५ 


ण इतादिवहुनिय मा: कल्यित॒ युख्चन्ते । 


उदाहरणम्‌ । 
विष्कम्भमानं किल सप्त 9 यत्र 
तब प्रमाणं परिधेः प्रचच्च । 
दाविंशति २२ यतपरिधे प्रमाण 
तद्यास संख्यां च सखे विचिन्त्य ॥ 
अ्रतोदाह्रण भिन्ट्रवत्वयाह् विष्कस्ममानसिति। हैं सस्ते ! 
यत्र किल विष्कद्ममानं ७ सप्त, तत्र हत्त हत्तचेत्रे परिधेः 
प्रमाणं प्रचच्ध वदे। यतृपरिधेः प्रमाण दाविंशतिः २२, 
तदग्राससंख्यां च विचिन्त प्रचच्च । 
न्यास: | व्यासमानम्‌ ७। लक्धं परिधि- 
सानम्‌ २१+३४। स्थूलं वा २२। अथवा 
परिधितो व्यासानयनाय गुणहारविपतप्ययेल 
व्यासमानम्‌ ७ ४७ । स्थल वा ७ | 


लोलावतो । ८७ 
 हकत्तगोलयो! फलानयने करणसूतं उत्तम । 


हतचेले परिधिगुणित व्यासपादः फ़लं तत्‌# 

जुर्स वेदेरुपरिपरितः कन्दुकरेव जालम्‌ । 
गोलखलेवं तदपि च फल पृष्ठजं व्यासनिपन्न' 
पड़भिभंत्त भवति नियत गोलगभ घनाख्यम्‌॥8०७ 


हत्तमो लयो: फलानयन मन्दाक़रान्तवाह बत्तच्षेत्र इति | 
बत्तच्षेत्रे परिधिगुशितव्यासस्थ पाद: चतुर्थांझः फलं 
चैत्रफ तम्‌ समकोष्टमानमिति याँवेत । ततज्षेत्रफलं बेढ़े: 
जुस्सा गुणितं परितः समनन्‍्तात्‌ कन्दुकस्य उपरि पतित 
समकोरटं जालम्‌ इव क्रौड़ाथें वस्त्रादिभिवितिम्मित-गोलकार- 
द्रव्य बिशेषः कन्द॒ुक इति कथ्यते तप्योपरि यथा जालस्य 
चतुःकोणाः कोष्टका दृश्थत॑ तदत्‌ समन्तात्‌ मोलोपरि 
पलित समकोष्ट जालसिव पृष्ठजण फल स्थात्‌ तदपिच झट्ट्ज 
फल व्यासनिन्न॑ पड्मिभेतं गोलगसें नियतं घनाझ्े 
फल॑ स्यात्‌ । 


रे. >स०++>मम-+ 


न्‍वनमाकी 3 मनी: कप नजर 





* अत युत्तित इदसवमम्यते परिधेः किमपि धनुःखरू व्यासेन गुणितं 
चतुभि्ता सत्‌ धनुःखख्चेत्रे फल सात्‌। अतः 
व्या < प ढ्फ 8 फ 
फ़्ज- 77! 


“० व्योचत “या | चनना 


ढे च बयां 


श्थ८ लोलावतो । 
अवबोपपत्ति: । 


परिधिसमसंख्यक तिभुजानि कल्पितानि | कैन्द्राव प्रति 
ब्रिसुजोपरि पातितलम्ब: व्यासाडतुल्यः। सर्न्वेषां विसुज- 
फ्लानां योग एव त्वत्तच्षेत्रफलं । लब्बगुणं भृम्यद त्रिभुजे 
फ़्लं भवति । अत एकस्य तविभुजस्य फलम | 


भूमि: ५८ ध्न्ज । सव्वासां सूमोनां योग: परिघितुल्य: | 


श 


अतः हत्तफलम्‌ --»८-्कत- . । 
रु २ 8 


अतउक्तम्‌ तत्तप्ेतरे परिधिगुशितेति । 
अत्र कख""आद्यचापाद्ध जया दिगुणा"- २ अआज्या । 
जच >> आद्यचा पकी ज्या + आको | 
कण - उत्क्रमज्यान्तरम्"-उञत्र | 
जघ-गतगम्यज्यायोगाईम -न्यो | 
अत कखग, जचभ तिसुजदयं सजातौयम्‌ | 


उञ् * आको 
२ आया 


अत वलयाकार चेत्े यो +-व्यासादम | 
स्योच-व्यास: । र२यो तुस्य व्यास यः परिधि सतत 
वबलयाकार  चेत्रे कुसुखयोगाज्ंम । “लब्देन  नि्ध 


अतलो$नुपातात्‌ यो +- 


लोलावतो | 


रष€& 
कुमुखेक्ाखण्डं” फल॑ स्थादिति आदाचापम्‌ । 
नियमेन तत्‌ लम्बतु्सेन छू 7 


२ आज्या इत्यनेन गुणितं 
वजयाकार क़ेत्रस्थ फल स्थात्‌। 
_ उच्च & आको 
२आच्या 


का श्यो-- >< रआको ष्द 


२ आचव्या 





| इस 7 अं“ २ आकोी र२्‌२२ 
« झमुख योगाइसू--+--.. 5 २,  , 
् ्‌ २ झाव्या  * ७ 


| उछजझ >(२ आको , २४५ 
के फलम्‌ >> ७७४७७७७७#ए"ए"/"ए"ए"ए"ए"ः*'"णणएणणण 20300 2७:3४ है. 
लम्‌ पऋाज्य 5 ९ भाच्या । 
« फ़्उ अ » २ आको><३३। यदि सतक्तमनचापस्थ 
ज्य साध्यते तदा आको व्यासापजतुल्येव स्थात्‌। अतः 


२ आको “वव्याघ:। २ आकोी »< ६६ >परिधिः | 


“ फ़ल्न्चअ><८प। सर्वेषामुतक्रमच्यान्तराणां योग: 
गोला व्यासाध्गमः । 


« गोला एष्ठफलम्‌नू-- » प। 
। रे 
» गोलपघृछफलम्‌ >॑व्या ><प | 


गोलचेत्रफलम्‌ -« गा | 


१७. 


२८०० लोलावतो । 


; ध््न्खि >( ४ च-व्या >« पन्‍न्‍्गोलपएृष्ठफ़ नगम्‌ । 


अत उत्तम्‌ कुस वेदेरित्यादि। 

दृत्यस्थान्यप्रकारापप्रसि भास्करेणेव गाोलाध्याये प्रति- 
पादितेति नोज्लनि खिताइत्न । 

पृष्ठफ़ल-तुल्य-संस्यकानि रूपबाहनि रुचो-तिभुजानि 
कल्प्रानि । सत्वेत्न लम्बों व्यासादतुलय एव। लस्वगुर 
भ्रूस्यद' त्रिसुजें फ़लम्‌ तथा समखात-फल-लंश: सचौखाते 
फल भवतौत्येकस्मिन्‌ सचो खाते फ़ ५० 2 के ह 


सः >< पृष्ठ फ़लम्‌ 
अा्अप्टफर न _फलम्‌ । 


. सब्जेसुचोफलजम्‌ 5८ 
गतऊक्त एछज व्यासनिष्नमभित्यादि | 
उदाहरणम । 
यदासस्तुरगे ७» मिंतः किल फलं क्षेत्रे समे तत्र किं 

व्यास: सप्तमितश्च॒ यल्ल सुमते गोलल तस्यापि किम। 
पृष्ठे कन्दकजालसन्निभफ़ल तथंव गोलस्य किं 
मध्ये ब्रूह्टि घनं फलं च विमलां चेद्‌ वेशूसि लोलावतौम्‌ 

अतो दाहइरणं आाइलविक्ी डितेनहह यहद्रास इति | 


है सुमते ! चेदु यदि त्व॑ विमजां लोलावतीं वेतसि तदा 
यदयास: किल तुरगः मितः सप्तन्तितः तत्र समे जेत्ने 


लोलावतो | २८६ ! 
वसे कि फल स्थात्‌? यस्य गालस्य व्यासः सप्तमितः 
तस्य अधि पृष्ठे कन्दुकजालसन्तिभफलं कि स्यात्‌ ? तथा 
तस्वेब गोल मध्ये घन॑ फल कि स्यादिति ब्रूहि । 
न्यास: | व्यासः ७ | लब्ध' चेतफ़लम्‌ ३८:४३+ 
गोलपृष्ठफलम्‌_ १४३४४ । गोलखान्तघ न- 
फल १७०३६६६४ । 
प्रकारान्तरेण फलानयने करणसूतं साहेहत्तम्‌ । 
व्यासल वर्गे भनवाग्नि निम्न 
सूच्छ फलं पद्चसहख भक्ते | । 
रुद्राइते शक्रहतेष्धवा लात्‌ 
स्थल फलं तद्यावहारयोग्यम है ॥४१॥ 
घनोक्षतव्यासदलं निजेक- 
विंशांशयुग गोलघन फल खात्‌ । 


' ै+ दो्घब्रतेश्चस व्यासद्यमतस्तत व्यासस्थ वर्ग इत्यत् व्यासयोर्घात: ग्राह्न: । 

व्या २२ व्या ३३३ 
हि २०६ 

वहुनियमा: कल्यितु युज्यन्त इति। तेब्यी फलसाधनाधेमपि बहवोी नियमा: कल्वनौया: | 


के 
२ ह 
ब्या ३५५... व्या' १५५१ >फलम्‌। 2८३५४ ... प्रहधफलम । 
११३०४ 89९२ ११३ 


” यूब्ब' प्रतिपादितस्‌ पर वा वा जि 


इत्यादि 


यथा 





व्यार 2८ न न्‍+ घगफलम _। 


२८४४२ लोलावतो | 


प्रकारान्तरेण व्यासादेव खक्ता फल स्थलफ़ल घनफलं 
चन्ट्रवज्वो पजा तिपूव्वा दर भ्यासाह व्यासस्येति। व्यासस्य बे 
भनवाग्नि ३८२७ निप्ने पद्मसहस्त्र ५००० भक्तो सति 
सच्छा फल मवति। अथवा व्यासस्य वर्ग रुद्रा १ इते 
अक्र १४चछते यत्‌ स्थात्‌ तदु व्यवषच्चारयोग्यं स्थल फल भवलि। 
घनोक्ृत-व्यासस्य दल व्यास-घनस्याई निजेकविं शांशयुक्‌ 
सखकोयेनकर्विंशांशयु्न गोलस्य घनफल स्थात्‌ । 


अल्ोपपत्ति: । 


प+>व्या 


अपर जल 


१२५० 
व्या <व्या ३६२७ _ व्या ' ३०२७ 
२ २५४० ><्‌ 8 घ६ू०००५ 


अत उद्त व्यासस्य वग इति । 


व्या 2२२ 


स्थलफले तु न््प। 


| व्य><व्या >> २२ _ व्या' /८ ११ 
मा 3 ली: अकि+ तिलक 52. मद आ एक आपकी, 
७99८४ १8 


अग्त उक्त रद्राइहत दत्यांदि। 


ब्या 
फ><८ 8 एछफ़लम्‌ । कल न >ब पघनफलम्‌ । 


लोलावतो | २६.३ 


डे 
» चफ 5  2९११०८व्या>&४8_व्या 2११, 
१४२६६ 


बंप (१० । (7. रे 
२१ २१ 


भ्रत उक्त निर्जेकविशांध युगिति | 
जात॑ तदिवसूदछ्म फलस्‌ १८ पई+३े३े । 
स्थल वा ३८६। घनफलं स्थल वा १७८६। 


अत विशेष: । 


ऐकक्षेन्ट्रिच-वलयाका र-गोलखर्डस्य फलसाधने 


॥* दि 2 इूति नियमेन पएृथ्चक एथक सलेतफलान्यानोय 


वच्षत्तरखण्डस्थ फलाल लघुतर-खण्डस्सथ फलमूनो कृत्य 
यदवशिष्यतें तद्‌ वलयाकार गोलखण्ष्टस्थ च्ञेतफलम्‌ । 

अथवा धनुःपरिसाणयोयॉग: गोलदय-व्यासाहईयो रन्तरेण 
संगुस्यो गुणफलस्याधड' वलयाकार-गोलखरा्टस्थ फल 
स्थादिति | 


एथग बत्तयो: फलान्यानीय तयोरन्तरं वलयाकार-चब्व्त- 
सेतस्थ फलम्‌ |. ' 

अथवा व्यासादयों वर्गान्तर-तुल्य॑ व्यासं प्रकल्मय साधित- 
परिधितुल्थे बनाकार वत्ते ्ेतफल स्थात्‌ । 


२८४8 लोलावती | 


अथवा बह्धि:परिघेरन्त:परिधेश योगाद विस्तारेगा 
गुणितं वलयाकार चेत्र फल॑ मवति । 


शरजोवानयनाय करणसूत्रं साइंहत्तम्‌ । 


ज्याव्यासयोगान्तरघातसूलं 
व्यासस्तट्नो दलितः शरः स्थात्‌ ॥8२॥ 
व्यासाच्छरोनाच्छरसंगुणाच् 

मूल द्विनिन्न भवतीह जौवा | 
जोवा5जवगें शरभत्तयुक्त 

व्यास प्रमाण प्रवर्टन्‍्ति हत्ते ॥४३॥ 


शर-जीवयोरानयनाथ रूत मुफ्जात्यु्तरा्ध न्ट्रवष्ताभ्या- 
माह ज्या-्व्यासेति। ज्या-व्यास-योगा5न्तरघातसूलम 
पूर्ण ज्या-व्यासयो: योगस्यथ अन्तरस्य च यः घातः तस्य यत्‌ 
मूल तटूनः व्यास: दलित: अद्वि तः शर:, ज्या-चाप- 
सध्ये बागरूप: उतक्रज्या नामक व्यासखण्ड: स्थात | 
गरोणादु व्यासात्‌ शरसंगुणात्‌ च सूल दिनिप्न इछ द्वत्ते 
जोवा पूर्णाज्या भवति। जौवाड वर्गे: पूर्णाज्याया: अद्धत्य 
वर्ग शर-भक्त-युकझ्के शरेण भक्ते पुनः शरणुक्ते च तत्ते व्यास- 
प्रमायं प्रवर्दान्त पूव्वोचास्था इति शेष: | 


लोलावती | २६.५ 
अलोपपत्ति: | 


बत्तत्षेत्र पूणज्या भुजः, पूर्णाकोटिज्या कोटि, व्यास: 
कया:, इदं समकोशणितिसुजम । 
» व्या"--ज्या >-को' | वर्मात्तरं योगान्तर घातसमम्‌ -- 
को*+-( व्या+ज्या ) ( व्या-ज्या )। 
को /( द्या+ज्या ) (व्या-ज्या ) | 
व्या्ो बावत्‌ कीठिज्यवा ह्ोयते तावत्‌ कोटिज्याया 
उभ्य पाश्व यो: शरो शिष्येते । अत स्तदर्ड' शर' स्वादिव्युकं 
ज्याव्यास योगेति । 
जोवा्' भुजः, कोटठिज्याद कोटि, व्यासाद कण, इढं 
समकोणि तिसुजम्‌ | - व्यासात --कोटिज्या' --जोवाजे' । 
बगात्तरं योगान्तर घात समम्‌ | 


( +को ) (हा. “को )>जो' । 


कोज”'"व्यासद्धमू-शर: | संशोध्यसान खब्णलमेति 
स्वत्व क्षय इति नियमैन-- 


(२+ २८४४ ) द् ज्ज+श ह्चो' 


(व्या-श ) शन्न्‍जो' | 


२०६ लोलावतों । 
» जीज+-/व्या-श)श | जोबाडं दिगुणितं पूणओवा 
स्थादित्यतां व्यासाच्छरोणादिति । 
खो ./(व्या-भ ) श | 
जो ५ 
“» जौ*-(व्या-श)श | फ्लू वा-टशथ। 


न १ 
+ व्यन्न- बा +श| अत छतक्त' जोवादवग दति | 


उदाहरणम | 


दशविस्त॒ृति हत्तान्त 
यत्र उ्या पन्मितासखे । 
तब्ेषं वद बानाख्ञयां 
ज्याबाणाभ्यां च विस्तुतिम्‌ ॥ 
अत्ोदाहरणमरणुट्रभाह दशविस्तसिरिति। हे सखे ' 
बत दशविस्तृतित्तत्तात्त:--दश विस्तुतिः व्यासों यस्य तथा- 
खृतम्य दत्तस्य मध्ये, ज्या पन्मिता तत इपं वद। वाणाद 
चाय, तथा चज्यावबाणाभ्यां च विस्तुृति व्यास वद । 
न्यास: । व्यास: १०। ज्या६। लब्धा 
वाणमितिः १ । अथ बाणाज्ञव्धा ज्या ६&। अध 
ज्याबाणयो ज्ञातयोलैव्था इत्तविस्तुति: १० । 





लोलावतो | २६.३ 


अथ हत्तान्तस्त्राखादिनवास्ान्तक्षेत्रायां 
भुजमानयनायकरणसूतं हत्तत्यम्‌ । 


विद्मह्ाग्निनभश्वन्द्रे स्तिवाणाष्टयुगाष्टमिः । 
वेदाग्निबाणखाश्वेश खखाभ्राभ्वरसे: क्रमात्‌ | 
बाणेष्॒ नखवाणेश्व दिद्विनन्देशु सागरे: । 
कुरामद्शवेदेश्व दृत्तव्यासे समाइहते ॥ 
खखखाभ्ाकसंभत्ती लब्यन्ते क्रमशो भुजा: | 
हत्तान्तस्व्ासपूर्व्याणां नवास्रान्त पृथक्‌ पृथक ॥ 


अथ दत्तान्तस्यसत्रादि-नवास्रात्त-च्षेताणां सुजज्ञान- 
मनुष्टपतयेणह चिहग्रक्चाग्नीति। तिदहयज्ञाधग्लि-नभचन्द्रे 
१०३६९.२२, तवि-बाणाट्टयुगाएष्ट ति; ८४८५३, वेदाग्निवाण- 
खाण्व: ७०५३४, खखाभ्वाभ्ररसें: ६००००, बाणेषु- 
नखवायों: ५२०४५, दिद्टिनन्देषु सागदे: ४६९२२, कुरासदश- 
वेदं: ४१०३१, च क्रमाद व्त्तव्याये समाहते, तत: 
खखखाभ्ञाव १२००० ० संभक्ञे सति द्त्तान्त: अप्रस्र-पूव्वायं 
नवास्तरात्त' नवास्तपस्थन्त॑ क्रमणः: प्रथक्‌ एथग्‌ भुजा' 
लम्यन्ते | 


श्ध्द लोलावतो । 
अवोपपत्ति: । 


परिधी २१६०० कला: | सिद्धान्तोक्तज्या साधन- 
नियमेन परिषेः पछट्ट-दशभ--दादश--चतुहृश--षोड़शा३ ट्ा दश- 
भागानां एथक्‌ एथक साधिता उदया डिगुणा त्वत्तान्तर्गत- 
तपस्रादि नवास्रान्त क्रमशे भुजा भर्वान्त।  ततो यदि 
३४श८क तामितव्य।साई एते सुजास्तदा १५०००० सित- 
नयी घर ि 
व्यासाध क इत्यनुपातेन तिद्रप्रज्ञाग्गोत्यादयो लभ्यन्ते । 


उदाहरगास्‌ । 
सहखस॑ंद्दितयव्यासं यदछत्तं तस्म सध्यतः | 
समताखादिकानां मे भुजान्‌ वद पृथक पृथक ॥ 


अतोदाइ रण मनुष्ठभाह सइस्तेति । यद्‌ दत्त सहस्त- 
द्ितय व्यास तस्य सध्यल: ससमतपस्त्रादिकानां नवास्रान्तानां 
चेत्रा्ना सुजान्‌ मे एधक एथग बद | 


नन्‍्यास:। व्यास: २०००। लब्ध॑ बासे 
भुजमानस्‌ १७३२४।  चतुरखे १४१४४ ।| 
पञ्मास् ११७५६३६। पड़खे १०००। सप्ताख 
८६७७ । अष्टाखे ७६४३६ | नवास्त्रेच ६८४३३ । 


|| 


लोौलावतो । २८.८. 


एवमिश्व्यास एस्योहन्या अपि जोवाः सिद्दन्ति । 
सासतु गोले ज्योत्पत्तो वच्छी । 








अत विशेष: | 


वत्तान्तर त-सस-पञ्ञभुजादीनां दादशसुजान्तानों 
ओऔेताना प्रतित्तेत-गतैक-भुजपरिसाणं १७२०५, २५६८१, 
३६३३६, ४८२८४, ६१८१८, ७६६४२, ६३६५६, १११६८६२ 
इसि: क्मेण संगुए्स, १०००० दत्यनेन भजने, क्रमश स्तेषां 


३०० लोल वतों | 


पएश्चकू एथक्‌ फलानि भवेयुः। यदि तानि छेतानि 
वत्तान्तगंतानि न भर्वात्त, तदा कणरेखासंयोजनादिना 
यथा सस्यवं तिसुज-चतुभुजादिषु परिणय्य फ़लानि साधयेत | 

अथ यदि सम-पद्मञमुजादोनां दादश-शुजात्तानां चषेतानां 
मध्ये द्वत्तानि क्रियन्ते तंदा “प्रतित्षेत्रक-भुज-परिमार्ण 
क्रमेण ६८१६१, ८द६६०२५, १०३८२६१, १२५०७१०७, 
१३७३७३६, १५१८८४२, १७०२८४४, १्८६६०२५५ एसपि 
दूख्ा १०००००० इत्यनेन प्रथक्‌ प्रधग भजेत्तदा तत्तत्षेत्रान्त- 
गंतव्नत्तस्थ व्यासाध परिसाण भवेत्‌ । 


तिसुज-चतुुजयो: ज्षेत्रमनादिक भास्करेणीव प्रतिपादितम्‌ | 
अथ स्थ लजोवाज्ञानाथे लघुक्रिया । 


चापोननिष्नपरिधिः प्रथमाह्नयः स्वात्‌ 
पद्माइत: परिधिवग चतुर्थभाग: । 
आदोनितेन खल तेन भजेचतुप्न - 
व्यासाइतं प्रथममाप्तमिहठ ज्यका लात्‌ ॥8७॥ 
नघुक्रियया स्थलजीवाज्ञानाथ सूत्र वसनन्‍्ततिलकैनाझ | 


चापोनेति । चापोन-निप्न-परिधि: चाप्रेन ऊन: पयादू 
मिन्न। यः परिधि; स प्रथमाहुयः प्रथमाईभिधःस्थात्‌ | 
परिधिवर्गस्थचतुर्थभाग: प्रग्माइतः कार्य:ः, तेन फलेन 


लौलावतो । ३०१ 


आदयोगनितेन चतुन्चें पुनः व्यासाहइतं प्रथमं॑ भजेत्‌, आप 
फल ज्यका उधा स्यथात | 


अव्वोपपत्ति: । 


यथा यथा चाप॑ खल्पं तथा तथा ज्या चापस्यासग्ं 
भवेत्‌ । यदि चाप॑ शून्यमितं कल्मप्रते तदा चापोन निप्नेति 
नियमैन सिद्ध! प्रथम एवं ज्या स्थात्‌। अन्यचापे तु ख 
ग्रधम: थेन गुणितो हतश्व जोवा भवेत्‌, स गरुणकः क, इति 
प्रथमयुतो हरश्व ख इति कल्पितम्‌ । तदा 


४2 2 हल, प्र कत"5-( ख--प्र )ज्या । 
यदा चाप॑ परिधप्रद्धस्ितम्‌ तदा चापोननिष्ने त्यादिना - 


पं पं 
पलक । ख्यान्व्या । इरःनन्ख-- रे | 


२ न्न्न्पू हि 
5 





+्‌ पं 
रद ख><व्या--( व्या | 





| के )८प 558 >८ ख ><व्या--प >व्या | 

एवं परिधेः 'पष्ठांय मिते चापे चापोननिप्नति | 
_प ><५ प>८प 
कं ३६ 








. | च्यान-ू । इर:न्‍ल्‍ख-- । 


३०२ लोलावतो | 


नच्क>(पं ८ १०चचख >व्या & ३६>-व्या ><प' ८ ५ ! 
पूव्वोक्त' क>८प+>ख 2८ व्या><४-व्या >प' | 
क-प-१० ८-5 ख-व्या-8 ०--व्यानप १०१० | 

. खन्व्या:३६--व्या-प ४ >5खब्व्या-8 ०--व्या-प ०१० ; 
खन्व्या-8 5 >व्रानप प्‌ | -- खनन. | 

ख दत्यस्यानेनात्थापने च्छेदगरम च | 

कन्पी ४०" पर -पृथव्या-8०--व्या प-४० | 

कन्न्व्या-५--व्या कचन्व्या४ | 


, सछाग->> में ?< व्या ४ 
जप  तड पाप. | अत छत्त चापानेति ' 
» न प्र 


४ 


उदाहरणस्‌ । 


अश्टादर्शां गेन हते: समान 
सेकादि निर्धन चयत॒ चापस्‌ । 





पृथक पृथक तब बदाशु जोवां 
५, हा प्‌ 
खाकेमितं व्यासद्लं च यत्॥ 5... 


॒ 


अत्रोदाहरणमुपजात्याइ अट्टादर्शांगेनेति | यत्र दतन्ते 
खाक: १२० सित॑ व्यासदलं व्यासाईम चाप च द्वते' 


लोलावतो । ३०३ 
परिधेः अष्टाद्शां गैन एथक्‌ एथग्‌ एकादिनिश्नेन समानम्‌, 
सत्र एथक्‌ एथग्‌ जोवां आशु वद । 

न्यास: | व्यास: २४० अत परिधि: ७४४ । 
अजस्याष्टादर्शांशेन पृथक्‌ पृथगेका दिगुणितेन तुल्ये 
धनुषि ज्या: साध्या: । 

अथवा5ब मुखाधें परिधेरष्टादशांशेन परिधि 
धनंषि चाउपवत्तयत्र ज्याः साध्यन्ते तथापि ता- 
एवं भवब्धि । 


अपवत्तिते न्यास: | परिधि: १८ | चापानि 
१।२।३।४।४।६।७। ८। ८। यथोक्ष- 
करणन लब्धानि ज्यामानानि ४२। ८२। १२०। 
१४४ । १८४ । २०८। २२६ | २३६ । २४०। 

अथ चापानयनाय करणसूत्न उत्तम्‌ । 

व्यासाथिथिघातयुत मौव्विकया विभक्षो 

जौवाड़ि, पत्मगुणितः परिधेस्तुवर्ग: । 

लब्बोनितात्‌ परिधिवर्ग चतु्धेभागा- 

दाप्ते पदे हतिदलात्‌ पतिते धनुः लात ॥४८/ 


३०४ लोलावतो | 


अथ जोवातः स्थल चापानयन वसन्ततिलकैनाइ 
व्यासाव्यीति | जोवाडिपद्मग्गरुणित: जोवाया अच्दि ना पद्मभित् 
गुणित:ः परिधे: वर्ग:, व्यासाब्यिधातयुत मौव्वि कया व्यासस्य 
चतुर्याज्च घातेन युतवा मौत्विकया जौवया विभक्तः यत्‌ 
लभ्यते, तेन लब्धेन ऊणितात्‌ परिधिवर्गचतुथभागात्‌, आप्त 
पदे झले, ततिदलात्‌ परिध्यर्डात्‌ पलिते वियुक्ने, यत्‌ शेष 
तद धनु; स्थात | 
अवोपपत्ति: | 
चापोननिन्नेति नियमस्य विपरोतसमोक रणेन अस्यो- 
पर्पत्ति: सुगसा | 
उदाहरणस | 
विदिता इच् ये ग्ुणास्ततो- 
बद तेषामधुना धनुमितीः । 
यदि क्तेस्ति धनुगेणक्रिया- 
गणिते गाणखितिकाउति नेपुणम्‌ ॥ 


'अत्रोदाइरण वेतालोयेनाह विदितेति। मो गाणितिक ! 
यदि ते तव घनुगू ण-क्रिया-गणिते धनुषां गुणानाञ क्रियाया: 
साधनस्य गणिते अति नेपुण्ं निपुणाता अस्ति, तदा दच॥ ये 
गुणा: उया विदिता: आताः, अघुना ततः तेथ्यों गुणेभ्य: 
तेषां धनुर्भितो: धनुर्षा सानानि वद | 


लोलावतो । ३०धू 

न्यास: । ज्या; ४२। ८२ । १२० । १६४ | 

२०८ | २२६ | २३२६। २४० । स एवाउपवत्तित- 

परिधि: १८। अतो ज्ञातानि धनंषि १। २। 

३।४।४।६।७।८॥८। एतानि परि- 
ध्यष्टा दशशिन गणितानि वास्तवानि खुः । 


इति चेबव्यवहारः | 


आाजटााहरपपरपरमररफासमंट३-३८-यदएपफपप्रकालक,: 


अथ खातव्यवहारे करणसूतं साड्डार्य्या । 


गणयित्वा विस्तार बचुषु स्थानेष्रु तद्युतिर्भाज्या | 
स्थानकमित्या समसितिरेवं देघ्यें च वेघे च ॥४८॥ 
चेलफलं वेधगर्ण खाते घनहस्तसंख्या ््यात्‌ । 


अध त्ञेत्रव्यवद्ा रो पजो विल्लात्तदनन्त रमेव खातव्यवहारं 

सादाग्ययाह् गएयितल्वेति | बचुषु स्थानेषु विस्तारं गणयिल्ला 

नदुयुति: विस्ताराणा योग' स्थानकमसित्या, यावत्‌ स्थानेष 

विस्तारो गणित: तत्संख्यया भाज्या। फल समसिति: 

ससस्य मध्यस्थस्य परिमा्ण भवेत्‌। एवं देध्यें वेधे च 

समसिति: ग्राज्ञा । देघ्य विस्तारयो: समभित्योर्घातः चेतफ़लं 
२० 


३०६ लोलावतो | 
स्थात्‌। तद वेधगु्ण वेधस्य सममभित्या शुणितं सत खाके 
गर्श घनआस्त संख्या भवेत्‌ । 
अतोपपत्ति: । 
देघ्येविस्तारयोघांतः ज्ञेत्रफलं स्थात्‌। रूप १ तुल्य वेधे 
चेत्रफल-तुस्थमिव घनइस्तसंख्या ; अतो वेधशुण्ण ज्षेतफलं, 
घनइस्त संख्या: स्युः | 


उदाहरणम्‌ । 


भुज वक्रतया देधा दर्शशाकाकर मिंतम्‌ | 

ब्विषु स्थानेष षट्पद्मसप्तहस्ता च विस्ततिः ॥ 
यत्य खातस्प वेधोषपि द्विचतुस्त्रिमितः सखे । 
तब खाते कियन्तः स्थु घनहस्ता: प्रचच्च में ॥ 


खातोदाइरगामनुष्बदयेनाह भुजवक्रतयेति । यकस्फ 
खासस्य गतंस्थ सुजवक़्तया सुजानां वक्रत्वेन लैव्यें त्रिष 
स्थानेयु क्रमेण दशेशाक १० | ११। १२ सितम्‌, त्रिषु 
स्थानेषु विस्तति: क्रमेण पट-पञ्च-सप्त ६ | ५ | ७ इस्त्रमिता, 
वेधो६पि क्षमेण द्ि-चतुस्ति २ | ४ | ३ फस्तमित:, तत् खाते 
कियन्त: घनहस्ता: स्थ॒ुः दि से प्रचच्छ वद | 


लोलावतो । ३०७ 
न्यास: । अत सम- 
मितिकरणेन विस्तारे 
हस्ता: ६ | देघ्यें ११। ६। 
वेधे च ३। लब्धा घन 

इस्तसंख्या! १८८ । ११ 

खातान्तरे करणसमुत्र साब्हत्तम्‌ । 
मुखज-तलज-तद्‌युतिज-चेबफलेक्य इत॑ घड़ भिः॥४० 
चेबफलं सममेतद वेधगु्णं घनफलं स्पष्टम्‌ | 
समखात फलबल्यंशः सूचौखाते फल भवति ॥४१॥ 


समखातस्य सूचो खातस्य च घनफ़लसाधन रादाय्ययाह 
मुखजेति | मुखे देध्य-विस्तरारयोरघातः सुखज चेत्रफलम्‌ । 
तले देध्य-विस्तारयो घात: तलजं ज्ञेव्रफलम्‌ | सुखतलयो देध्य- 
योग: विस्तार योगेन गुणितः तदुयुतिज ज्ञेत्रफल भवेत्‌ । एषां 
सेतफल तयाणां ऐक्स पडमिः हत॑ समें मध्यस्थ चेतफले 
स्थयात। एतत्‌ त्षेत्रफलं वेधगु्ण सक्ट. घनफलं भवेत्‌ | 
समखातस्य मुखतलयो: समदेध्यांदि विशिष्स्थ च्षेत्रस्थ 
तंत्रश: तस्मिन्‌ एव सन्नोखाते सचाकारे खाते फलं घनफलम्‌ 
भवति | विभुजचतुभुजवत् लादिषु सब्बत समखातफलतंप्रश: 
रूचौखाते घनफ़लं स्थात्‌ । 





न्‍्े ब्दः लोलावतो | 
अब्ोपप्रत्तिः | हंध 


यत्र मुखज्य-देध्य विस्तारत- 
स्तलज-दढे ध्य-ब्िस्तारयो- ख ग 
रल्यल॑ सतथाविधे खाते जम 
सुतरपातादिना चतुषु 
कोणेष समानि चल्वारि 
बत्तलसचौत्तेत्रान्युत्पदात्ते । तथा उपय्युपरि न्यस्तानि 
तिभुजानीव वेधविविष्टमन्योन्य-सम्म खव त्ति-समान-तिसुजह्॒य॑ 
डेघ्य पाख हये, तथा विस्तारपाश्व दयेषपि तथाविध मन्यत्‌ 
त्रिमुजदय मन्योन्यसममुतपद्मते। तलदेशे च तलत्तेत॑, 
सत्वेषां क्ञेतरवनफ़लातां योग: खाते घनफलम्‌ | तदुयधा-- 
क>सुखदेष्य म्‌ | खत-मुख विस्तार: | ग--तलदैध्यम्‌ । 
घ--+तलविस्तार: । 
ह ल्प्ः ८ 5. ज्कु न्‍न्पाले। चऋेतफल वेधगुणमिति पूव्वोक्- 
नियमेन, तथा समखातफ़लतंत्रम: उचीखाते फ़लमिति 
एकरस्यां सूचां साधितं फलं, चतुन्न' सब्वे-सची फ़लम्‌-- 


क--ग) (ख - घ) .. (क--ग)ख--ग) ,.. 
जा >< 8 »८ डे >वे। 


लम्बगुण भूम्यद्ध तिभुजफलम्‌, तद्वैधगुएं दिगुणं त्रिभुजहये 





लोलावती | ३8०६. 


घनफलम्‌्++ -- 





>ग>< बं> २ पा >गं२< वें । 


एवं मन्यत तिभुजदये(पि घनफलम्‌--- 





औणग (थे ८ वे। तलक्षे#ति फलम "5 ग £ घ >< वे 
ल्‍४? » को --चघ) -- थे 
सब्वेषां योग: ++ । "ं + पा ग 


नर -गन्च । वे, समहरे कृते--- 
__ (२कख-+- २ गधय- २कघ-- २खग 
ह ् 
-+ रेखग - शेगघ-+ इकघ- रेगघ + हंगधावे। 
है 
__ रकख- रगध | कथ खग) 
६ 
__(कख--गघ +कख -+ गध--कच--खग) वे 
्य 
__किख--गघ -- (क--ग) ( ख--४ध)। वे 
ध्‌ 
( तफ़-+-यो 5) वे 
्ई 
अत उत्तम सुखज तलजेति | 
वेधस्थ यदीछपदतुल्यो विभाग: क्रियते, तदा क्षेतरमणि 


तावतिषु खए्डेषु विभत्तम्‌। वेधस्य यावत्तोविभागान्त्प 


३२१० लौलावतो । 


प्रतिषेत्रे वेध:न्न्ल । वेनजप-ल | वें “पल प्रशमलेते 





फ*ः आप # र 
घनफ़लम्‌ न सु हे हि | दितोये सुफ ले ... सब्वे- 
पल "पल 





योगेतु न >»ल' (१--२+३ +--'प') एकादि 


न .। श्र 


संख्या वगयोग नियमे रह (पं १ न (शपन+-१ ) अत यदि 


प>-> अनन्तसंख्या कल्पपते तदा १? इत्यस्य परित्यागं:पिन अति: 





के - कक 
तथाक्ते ,बगया ग: +- | अतः सब्वेधेत्रफलन्‌+--- ८० 
डे पल 
ड् "बा क 
>> ल' >< 5 मी | ल>८पन्‍्न्वे। 
8 इ 
. सुफ-वे 


हे अत उतक्तः समखात फलतंग्रश इति | 
उदाहरणम्‌ । 

मुखे दश द्ादश हस्त तुल्य 

विस्तार देघ्ये तु सले तदईम्‌ । 

यलाः: सखे सप्तकरश्व वेधः 

का खातसंख्या वद तक वाप्यास्‌ ॥ 


अतोदाइहरणमुपजात्याह मुखे दशेति । है सखे ! 
यश्या: वाप्या: मुखे ऊद्देप्रदेशे क्रैया दृभ-दादश-ऋस्त-सल्य 


लोलावतो । ३११ 
विस्ता रदेध्यं विस्तार: दश-इस्त-तुल्य: देघ्यं च दादश-इस्त- 
सुल्यसित्यथ: | तले तु तदद विस्तारदेष्यें पद्मतुल्यो विस्तार: 
घट्तुल्य देष्यं। वेघथ सप्तकरः सपतहस्त, तत्र वाप्यां का 
आात संख्या खाते घमफलपमिति वद | 

न्यास: । मुखर्ज च्षेत्रफलम्‌ १२० । तलजम्‌ 
३२०। तद्युतिजम्‌ २७०। एपषासेक्यम्‌ 8२० 
बड़मि ६ हत॑ जात॑ समफलम्‌ ७०। वेघध ७। 
हते जात॑ खातफ़लं घनहस्ता: ४८० | 


दितोयोदाहरणम्‌ । 


खातेःथ तिग्मकर तुल्य चतुभजे च 

कि द्ात्‌ फल नवमितः किल यत वेधः । 

बत्ते तथेव दश विस्तुति पद्मवेधे 

सूचोफल' वद तयोश्व पृथक पृथबद्य ॥ 

समचतुभुजखातस्य समवत्तुल खातस्थ तयो: सूचञाकार 

आातस्य व फलोदाहरणानि वसन्ततिलकैनाह खात इति | 
अथ यत्र किल तिग्मकर १२ तुल्य चतुरभुजे खाते नवमितः 
बेध:, तत फल घनफल कि स्थात्‌ ? तथा एव दश्-विस्तृति 
पशञ्मविधे-यस्व विस्तृति: दश, वेधच पत्ञ, एवंविधे द्वत्ताकार- 


३१४२ लोलावतो | 


खाते फल कि स्थात्‌ ? तथयो: समचतुभुज-वत्त लाकार- 
खातयो: रूचोफल च एथक एथग मे वद । 


न्यास: । जात खातफल घनहस्ता: १२८६ । 
सूचीफ़लम्‌ ४३२ | 
दितोीयरू न्यास: । हत्तव्यासः १० । पद्मवेघेष्न 
सूध्मफलम्‌ $** सूचोफलम्‌ '+5”। स्थल 
फल वा *5?। सूचोफल' स्थल वा ?३$९ । 
दूति खातव्यवहार: । 


अत विशेषा:। 


यदि गोलो दाभ्यां समान्तरसमतलःभ्यां छिन्रो भवेत्तहि 
गोलस्य खण्डत्रय स्थात्‌। तत्र सध्यखण्ड कटिवश-संटपा 
जेत्रम्‌, प्रान्तखण्डदय॑ प्रत्येक वत्तलखण्ड मास | तत कटि- 
बखसटणत्तेतस्थ फलमाधने ऊडद्ध तनव्यासादवर्गाधस्तनवा- 
स्थादवरगंयों योंगस्त्रिभितहतः लम्बस्य (जा तन व्यासादधम्तन 
व्यासोपरि पातितलम्बस्य) वर्गेणा सहित: लम्बेन, 'हउ दत्यगेन 
च॑ शुणितः पड़्मसिभक्तस्तत घनफलं भवेत | 

वत्तुल खण्डस्य भूमे व्यासादस्य वर्ग स्विगुणो लम्बवर्गग्रुत. 
लम्बे 33 इत्यमेन च गरुणितः षड़विभत्ो वत्तलखसखस्य 
च ग्रुणित:घनफले॑ स्वात्‌ । 


लोलावतो | ३१३ 


गोलस्य बहिव्यासा दानोत घनफलादन्तर्गतव्यासनिर्णी त- 
घनफलं वियुज्य काष्ठाद्याव रणस्थय घनफलं लब्यते । 


सूमेरुपरिस्थितस्य स्तमा ये घनफलसाधने ममेः चेतफल 
स्तस्वस्थोन्नत्या गुणितं स्तद्ात्य घनफल भवेत | 


चितो करणसूत॑ साबहततम्‌ । 


उच्छयेण गुणितं चितेरपि ') 
चेब्रसस्भवफल' घन॑ भवेत्‌ । 

इृष्टकाघनहते घने चिले- 

रिष्टका परिसितिश्व॒ लमभ्यते ॥५२॥ 
इष्टकोच्छयहदुच्छिति शिते: 

स्थ स्तरास् हषदां चितेरपि । 


इदृष्टादीना चयन रचन॑ चितिः चतुःकोण राशि- 
रिव्यथ: । सक्रेष्ठकादोनां संख्या: स्तरसंस्याश्व साथ रथो- 
डइतयाह उच्छयैनेति। चितेरपि यथाखाते चेत्रफल 
वेधशुण घनफल स्थातू, तथा चितेरपि चेतसदावफरल 
उच्कुयेगा औच्चेन गुणितं घनं घनफ़लं॑ भवेत्‌। चितेः घने 
घनफ़ले इृष्टका-चनहते इष्टक्ताया घनफ्लेन भक्ते सति 
इश्कापरिसिति: परिमाण च लब्यते | चिते: उच्छिति: कऋ 


३१४ लनौलावतो । 


इट्टकोच्छयह्त्‌ स्तरा: स्व: । एवं दृषदां चितेः अधि स्त॒राः 
हृषत परिसाणानि उ निर्णोयानि | 


अवतोपपत्ति: । 


इृष्टक घनफ़्लेन यदि एक दृष्टका सदा चितेघनफलेन 
कि फलमसिटष्टका संख्या । पुनरयदोष्टकोच्छयेण एकः स्तर- 
स्तदा चिते रुच्छयेग के ? फल स्तरसस्या: । 


उदाहरगासम्‌ । 
अष्टादशाइूल' देधे। विस्तारों दादशाइलः | 
उच्छिति स्वड्ुला यासा मिष्टका सता थ्विती किल॥ 
यद्विस्तुति: पद्चकरा5ष्टडस्त 
देघे। च यस्यां बिकरोक्छितिश्व । 
तस्यां चिती कि फल मिश्टकानां 
सं ख्याच का ब्रूड़िि कति स्तराज्र ॥ 


अतोदा हरपामनुष्टबिन्ट्रवजञाभ्यासाह अटादशति | यास॑ 
इष्ट काना दृष्य प्रत्येकग्त देघ्यं अष्टादर्शाब् लं, विस्तार 
दादगाहुल,, उच्छिति: उच्चता तंयइला, खब्यता: 
वा इष्टका: किल चितो सब्ति । कस्यां चितावित्यत भरा 


लोलावतो । ३१५ 


यदृविस्ततिरिति। यस्‍स्या: चितेः विस्ततिः प्रश्मकरा, 
डेघ्यं च अष्टइस्तं, यस्यां उच्छिति: च त्रिकरा, तथ्यां चितो 
कि फलं, इष्कानां संख्या च का? कति स्तराश् इति ब्रूहि | 
न्यास: | इृष्टकाया घनहस्तमानम्‌ रू । चितो 
घनहस्ता: १२०। लक्वा दृष्टकासंख्या २५६० । 
स्तरसंख्या: २४७। एवं पाषाण चितावषि। 


दूति चितिव्यवहारः । 





क्रकचव्यवहारे करणसूत्र उत्तम्‌ । 
पिण्डयोगदलमग्रमूलयो 
द्वैघ्य संगुणित महलात्मकम्‌ ॥४३॥ 


दारुदा रणपथेः समाइतं 
घटसखरेष ५७६ विहते कलात्मकम । 





क्रकच: करफ्तमित्यमर: करात्‌ इतिक्षाषा)। तेल 
व्यवह्वार: काष्ठादि-विदारणम्‌ । विद्रकत्स वेतन-निश्चयाश्र 
तत्र गणित रथोडतोत्तरादाईन्यरथोद्धता पून्वादोभ्यामाह 


३१६ लोलावतो । 


पिण्डयोगीत । काछस्य अग्रमूलयो: पिण्ड्योगदलं पिस्डयो: 
गोलयो: योगाह, देघ्य संगुगितं, एकस्य दारण-सार्गस्य 
अद्भगलाकमक फ़र्ल भवति । तत्‌ षट्खरेपु ५७६ विह्त 
सत्‌ कराम्मक॑ फल स्थात्‌ | 
अवत्लोपपत्ति: । 

पिण्डयो गदल॑ पिस्छस्य सममसिति: | सा चतुविश्त्या हता 
एकस्य दारगास्य करात्मकोी विस्तार:। अय करातमकेन 
दैघ्येंग गुणितः एकम्य दारण्मागस्य करात्मक॑ फलम्‌ | 
+९ 


न वि 
२४ ज-+केरात्मकदैध्यम । हम करातक्रकविस्तार: | 


_दे , वि _दडै><वि 
२४ २४. ५४७६ 
मांगें: गुशितं करात्मक॑ फनम्‌ स्थात्‌ | 
डउदाहरणस | 
मूले नखाहलमितो5थ नपाह़ लोःग्रे 
 पिण्ड: शताह़ लमितं किल यत्य देघयम्‌ । 
तद्दारुदा रणपथेषु चतुष, कि स्था 
इस्तात्मकं वद सखे गणित ट्ुतं मे ॥ 
अत्रोदाइरणं. वसन्सततिलकैनाई सुले नजाड़ लेति | 
यस्व काउस्य पिण्ड: स्थस्तता सूले झूलदेशे नखाड़' ल-मितः 


एकस्य फल, तदिष्टदार गा- 


लोलावतो | ३१७ 
विंशव्यड्र ल-परिसितः, अग्रे अग्रदेशे पिण्डः रूपाड़,लः 
षोड़गाड़ लः, देध्यें शताड़ ल॑। तत्-का् चतुषु दारू 
दारणापरथेषु क्रा्विदारण-मार्गपण विभक्नं, तत्र चतुषु 
दारुदारणप्रथेषु.. इस्तातक॑ गणित कि स्थादिति 
है सखे | ढ्ूतं मे बद । 

न्यास: | पिण्डयोगदल' १८। देघेंतण १०० 
संगुणितं १८०० । दारुदारण पथे ४ गुणितं 
७२००। षट स्वरेषु ४७६ विहत जात॑ करात्मक 
गणितम्‌ +#। 


क्रकचान्तरे करणसूत्र॑ साइेहत्तम | 


छिबते तु यदि तिव्यगुक्नवत्‌ 
पिण्डविस्तुतिह॒तेः फल' तदा ॥४४॥ 
इृष्टकाचिति दृषच्िति खात 
क्राकच व्यवह्वती खलु मूल्यम्‌ ! 
कम्मेका रजनसंप्रतिपत्या 

तन्मुदुत्व कठिनत्व वशेन ॥४४॥ 


तिखगदारणविषये क्रकचान्तरे गणिते कस्मकार- 
जनप्य सूल्यं च रथोद्वतोत्तराद-खागता छन्दोभ्यामाह छिद्त- 


शेश्ण लोलावतो | 


इति । यदि तु कार्ट तिय्यक छिदाते तदा उत्तवत्‌ पिस्ड 
विस्तृति इते: फलं भवति । तथाहि अद्जलाकर्क॑ पिर्ड- 
योगदल मदज्ज[लाकक-विस्तुत्या ग्रुणितं दार-दाग गा-पथे: 
समाहत॑ पटस्तरिष्त ५७६ विड्गत कराव्मक गणित॑ स्थात्‌ | 
सब्बेपधेषु तुल्य विस्तारे एवं भवति | विषम विस्तारेत ए्थक्‌ 
फलानि निश्चित्येकोकृत्य च गणित स्वादिति। अतोप- 
पत्तिरपि पूव्येवटेव | सूल्ये तु इट्टका-चिति:, हषदां पाषाणानां 
चिति;, खात-क्राकचयो: व्यवच्नतो विषये तेषां काष्टादीनां 
खदुल-कठिनल-व्शशेन कम्मेकारजनसप्र काष्ठटादि-दारकस्स 
संप्रतिपत््या संमतेन खलु मूल्य भवेत | 

उदाहरणम । 
यद्विस्तृतिदन्तमिताड़ लानि 


पिण्डस्तथा प्रोड़श यत्र काष्ठ | || | 0 
छेदेषु तिय्यंड-नवसु प्रचच्च ॥॥ 
कि खात्‌ फलं तत्र करात्मक में ॥ मन 
तिय्थगदा रणोटाइहरगा मिन्ट्रवजयाहड यदुविस्त॒ लिशिति, 
यद्बिस्तृतिः यत्र॒ काछ्ठे विस्तति: दन्त ३२ मिताक्ष लानि, 
तथा यत्र काप्टे पिण्ड: पोड़य, पोड़शाडू लानि, ततर सिय्यंक 


क्देषु दारणपरयेषु नवश्ु करात्मक फन॑ कि स्थादिति मे 
प्रचच्च बद | 





लोखावता | ३१८ 


न्यास:। विस्तार ३२९। पिण्ड: १६ | 
मार्ग: &£ । जात॑ फ़ल' हस्ता:८ | 


दूति क्रकच व्यवहार: | 


राशि व्यवहारे करणसूत्रं उत्तम | 


अनुणुषु दशमांशोःणुष्वधेका दर्शांशः 
प्ररेधिनवमभाग: शूकधान्येषु वेधः | 
भवति परिधिषष्ठे वर्गिते वेध निन्न 
घनगणित करा: ल॒र्मागधा स्ताश्व खाव्ये: ॥५६॥ 


घनफ़लोपयोगिलेनात राणिव्यवह्ार मालिन्याइ 
अनुणप्विति। अनुणुष स्थलधान्यादिषु रशमांशः परिधे 
दंशमभाग: वेघ:। अथ अणुषु तिलसघ्पादिषु परिधेः 
एकादशांश: वेध:। शुकधान्येष्‌ परिधिनवसभाग: वेधः 
स्थात। परिधिषष्ठे वर्गिते परिधे: षड़भागस्थ वर्गे वेध- 
निप्ने घनगणित-करा: स्य:। ता एवं मागधा: सगध-देश- 
प्रचलिता: खाय्य: भवत्ति । 


न श्‌ छ लीलावतो | 


अत्वोपपत्ति: । 


स्थ लत्वादि-मैदेन धान्धयागनां परिधेः दशमाशादि-वेधः 
प्रत्यक्-खिद्र | चेत्रफल॑ वेधगुणं घनफल सप्रात | 


७ व्या >< प॑ पं 
सेतबफलम्‌ - ४ | भरत व्यान-- स्थलत्वेन स्वोज्ञतम्‌ । 


चेफनन | समखात फल कंग्रश रूचोखाते फलम | 


* वनफलम्‌-- -- ) » वध: | 


अल उदत्ती परिध्रिपषष्ट इत्यादि ।| 
उदाहरणम । 


ममभुवि किल राशि यः स्थित: स्थ लधान्य: 

परिधिपरिमितिर्भों हस्तषष्टियंट्रया | 

प्रबद. गणक खायें: कि मिता: सन्ति तस्मि- 

न्नथ पृथगयाधान्य शुकधान्ये च शौघ्रम ॥ 
स्थुनागुशुकधान्थेप्‌ दाइर गानि सालिन्याइ समभुवीति | 


लीक 


| गगक ! यः स्युलघन्य: स्थलानि धान्यानि यक्तिन्‌ 


लोलावतो | श्शरे 


.एवस्ा तः राशि: धान्यराशि: किल समसुवि स्थित: | यदोया 
परिधि-परिसितिः: परिधे: परिमाण हस्तषष्टिः; तस्मिन्‌ 
कि मिता: खाय्य: सनन्‍्तौति शोच्र प्रदद। अधथ तस्मिन्‌ 
राशों अणधान्ये श॒कधान्ये च प्रथक्‌ खाय्यः किमिता: 
सन्‍्तोति प्रवद | 


न्यास:। . स्थ लधान्यराशिपरिधिः ६० 
वेध: ६। लब्या। खाव्येः ६००। अधथाणु- 
धान्य राशिपरिधि; ६० वेध। 4$। जात 


फलम्‌ ५४५ रू | अथ शुकधान्य राशि परिधि: ६० 
वेध: &- | लब्बा: खाय्यः ६६६३ | 


अधथ भिक्न्तर्बादह्यफोणसंलग्न राशि प्रसाणा- 
नयने करणसूत्ं हत्तम्‌ । 


दिवेद सब्रिभागेक निम्नात्‌ तु परिधेः फ़लम्‌ | 
भिक्चन्तर्बाच्मकोणस्थराणे: खगुण भाजितम्‌ ॥१०॥ 


अथ भित्ति-संलग्न-राशो,. भित्तेरत्त:कोणस्थित 

राशो, बहिः कोगपास्थितराणों व धान्यपरिसाण मनुष्ठुभाह 

हिवेदेति। भिक्य त्त-बाच्चन-कोणराणे: परिधेः क्रमैण हि, वेद, 

सत्रिभागेकनिम्नाद्‌ मित्तिलग्नपरिधे! दाभ्य गुणितादु, 
२१ 


8४२ लोलावतो । 


अन्तःकोण-परिधेः चतभिगूगिताद. बाह्मकोगा-परिधेः 
त्विलव चतुर्भि $ गणितादु फल॑ पूर्व्वोक्त परिधिष्टे वशगित 
इत्यादिना यत फल, तत्‌ ख्व-गुणभाजितं, क्रमेणा हाभ्यां, 
चतुर्भि,, तिलवचतुभिच्च भाजितात्‌ फल घनफलं भवति | 


अत्ोपपरत्ति: । 
सिन्तिसंलग्नराश:, अन्तःदागाराशेः, महि:ःकोगराशेश 

परिधय: उथक्‌ एथक्‌ क्रमगा २ | ४ | + गुशिता: स्व॑त्न सम 
वत्तुलपरिधिमानं स्थात्‌ | तस्मा| साधितं फलं, वत्तुलपरिधे: 
फल | सिच्तिखलग्ने राशों तदद्वघान्य॑ अत दाभ्यां 
विभज्यम्‌ । एवं मिक्योरन्तः कोगाराशों पादमित धान्य॑ 
अतः चतृभ्षिर्भागः।  बह्ि:कांगास्थ-राशों पादोन धाव्य 
अतः सपादेकेन + भजन, यतः छेद लवज्ञ परिवत््यति 
नियमेन ६ अनेन भजन एवं पादोन साने स्थात्‌ । 
अत उत्ता दिविदेति | 

उदाहरणम्‌ | 

परिधिति आा + 

त्ति लग्न राशिेस्त्रिशत्‌ कर: किल। 
अन्तःकोण स्थिततद्यापि तिथितुल्य करः सखे ॥ 
बह्दचिःकोण स्थितस्थाएपि पत्मप्ननवसंसितः | 
तेषा झाचच्छ मे जिप्र घनहस्तान्‌ पृथक्‌ पृथक ॥ 


लोलावती | ३२४ 


रह 

अतोदाइरणान्यनुट्ब्दयेनाइ परिधिदरिति | भो सखे ' 
भिस्तिलग्बस्थ राशे: परिधि: किन लिंशतृकर: | अन्तः- 
कोणा-स्थितस्थ॒ परिधि: अपि तिथितुत्यकरः पद्मदश- 
हस्ततुल्य; , बच्चिःकोण स्थितस्य धान्यराणशे: परिधि: अपि 
पञ्मच्ननव संभितः पनच्नचल्लार्गिता तुल्य: ग्रस्ति। तेषां धान्य- 
राशोनां घनइस्तान्‌ मे प्रथक्‌ पथ्क्‌ किप्रं शौघ्र आचच्च वद ; 


न्ययासः | अतायसल परिधि ३ ० 
दिनिप्न: ६०। अन्यस् १५ 
चतुप्त: ६० | तदितरल् 
४५ सविभागैक ६ निष्नः 
६०। एथ्य: फल' तुल्यमेव ६०० | एतत्‌ स्थगणन 
भत्ता जात॑ पृथक पृथक्‌ फलम्‌ ३०० १४० ।४४०। 


जा हक 
न हि 


ड़ पे 






अगुधान्य राशि फलानि २०७२क्ल । १३६ । 
४०८४६ . शुक्धान्यराशि फ़लानि १३१६ | 
१६६३ | ४५०० | दूति राशिव्यवहार। 


पाक ७७0 राम पंदराइन मादा गवाकम्गपपुक०क के. 


२२४ न्‍ोजावतो | 


कछायाव्यवहार करणसबम्‌ । 
काययो: कणयो रन्‍्तरे ये तयो 
वगविश्व षघमक्ता रसाट्रोषवः । 
सेकलब्धे: पदन्न' तु कर्णान्तरं 
भान्तर गोनयुक्ञ' दले स्तः प्रभे॥५८॥ 


अवेंपपरत्ति: | 


दादशाड़' ल-गछु: कारटि:, छाया भुजः, करा: कण;, दर्द 
समकोणि-तिसुज | ताहरगेवापरपाप्ते3परकायः भुजः, अपर- 
छायाकरण: करा, कोटि: सेव दादशामता । व्रिमजरये- 
नक दवत्‌ ब्िसुजं भवेत्‌ । अत्र छायादर्य हि अ्रवाधाइयं, 
कणों तु भुजो, आवाधयो रेक्य। ससि:, ततप्रताशां म्‌ दृति 
कल्मितम्‌। अत दि छायात्तरतुत्य॑ आवाधान्तरं, 
कर्णान्तरतुत्य॑ च सुजात्तरम्‌ | अत छायान्तरम छ, 
कर्णात्तरम क इति कल्यपितम्‌। ततः संक्रमगा-गगितेन 


क््‌ 
लतघाबाधार- नशा “ । तहदाबाधा लू रे 


कक 
5 २ श' 
तिधुजे झूजयोयोंग दत्यध॥योपर्पात्त प्रदशने पूर्व्य 
प्रतिषादितं भुजयोवर्गान्तरं आबाधग्रोव॑र्गान्तरतुल्यमिलति | 
वर्गान्तर योगान्तर-चात समम्‌-- 


लौलावतो । ३२५४ 


«» आवाधावर्गात्तरम्‌ >स्‌ .८ छ -- कर्णायोवर्गा न्तरम | 
भू><८छ 
क 





» कशायो गैकाम्‌ ८ | 


भू छ_क 
लभु-- के १३ _ ०४ छ-क' 
. २ शक 
भू>(छ-- 

२ 
शक बगाणयुतों लघुसुजवगंसम: । 


है तह की अत अब जम अर 


_ भू सु 
ढे 


] 


एव द्वभ्ु लघाबाधावगो दादशा ड़, ल- 


+---- ४ १४४ 
भू 2८ छ --२सन्‍छनक  +- क* 
8४क 


__कू --रभू 2 छ--छ --8 >< १४४ 
8 


भ्रू'  छ -- रमु-छनक --क 
8क' 
भू को - शमु-छ-क १. कक -- ४७६ “क ५ 
, च्झनछ' - रभू-छ-क  +-क । 
“कक --क. --५३६-क “सु “छ --ल्तषक  । 
क(छ-क )--५७६ 2८ कस (छ/--क )। 





३४२६ नोव्लावता । 





ने 
५७६ >क ३ 
। ५७६ “5 | 
नत्। ! पा कोॉचलच्स.. 9५ 
। (&“--क *) | हे १ 


अत उत्तम छाययो: कणयो रिव्यादि | 


उद्ाहरणम्‌ । 


नन्दचन्ट्रेमित छाययोरन्तर' 
कणयोश्वान्तर' विश्वतुल्श ययो: । 
ते प्रभे वक्ति यो युक्तिमान्‌ वेत्ष्यसो 
व्यक्षमव्यक्तयुत्ल हि मनन्‍्येः खिलम ॥ 


अतोदाइरणं स्रगविश्थाह्ञ नन्ट्वन्ट्र रिति । नन्दचन्द्र- 
मिंत॑ ऊनविंशत्या तुल्यं ययो: छाथयो: अन्तरं कर्णंयो: च 
अन्तर विश्वतुल्य त्रयोदशसितम्‌ | ते प्रश्न, छायाइयं यः हि 
बुक्तिमान्‌ गणकः वेत्ति, अक्षो अखिल अव्यक्तशुत्तं व्यक्त 
अव्यक्षमणितं व्यक्षगणितच्व वेत्तौति मन्येष्हमिति शेष: | 


का. शगशगाजतााओ नाता हाटाकनान्लकनात्नान्भ्ककण्>>साभगपणपण) भानण्ल,. शाधाइतआ साफ्रपाध्थाक्रर धनएकायारपडआइका कक का. कर भण >फनमाडन. पृ द्रा्ष कार नम. आल... तप! »करफरशीनो: को: + धाम. मिभरमोत्वकेक ध्पममममंगनामिका/+ाा कांुकर००७ा॥ा+ मन मानकच्युलभमड० पलकनन+>ताकतन, 


लोलावतो | ३२७ 


न्यास:। छायान्तरस्‌ १८। कर्णानन्‍्तरस्‌ 
१३। अनयो वर्गान्‍्तरेणानेन १८२ भक्ता रसा- 
द्रोषष: ४७६। लब्धम्‌ ३। सेकलाल ४। 
मूलेन २ गुणितं कर्गान्तरम २६ । दिलठ्ठम्‌ २६। 
भानन्‍्तरेण १९। ऊन 9। युत॑ 8४५। तददें 
लब्धे छाये रै। &£ | अतः कर्णा ३ । # । 
प्रकारान्तरेण छायाज्नानाथें सूबं उत्ताइम्‌ 


शदः प्रदोषतल शछ्वतलान्तरक्न 
श्क्ाया भवेद्‌ विनर दौप शिखीच्च भक्ताः । 


दोपौच्चे ज्ञाते प्रदोषतल-शह्ंंतलान्तवेत्ति-भूमिच्ञाने च 
छायाज्ञानं वसन्ततिलकपूव्वार्द नाह शझरिति। प्रदौष- 
तल-शह्बु-तला5न्तरप्न: शद्द: विनर-दो प-शिखोच-भक्त: दौप- 
शिखोच-शड रन्तरेण भक्तः छाया नवेत्‌ । 

अत्ोपपत्ति: । 

शछुहोन-प्रदोषो्ध कोटिः, शब्युप्रदो पाधन्तरसू-तुत्य॑ सजः, 
शद्दु-प्रदोषाग्र-संशुक्ता सूतं कण:, इ्द समकोगि तिसुजस | 
तथैव शत: कोटिः, छाया सुज, छायाकर्णः कणः, इदमसपि 
समकोणित्रिसुजम्‌ | तिसुजदर्य सजातोयम्‌ । अतो5नुपातः 


३श्८ लोलावतोी । 
यदि वि-नर-दोप-शिखो चर तुल्यया कोव्या शक्षप्रदौपान्तर- 
भूमितों भुजों लभ्यते, तदा शइहम्ितया कोव्या किमिति 


फ़लं छाया | 
अत उद्क भइ: प्रदोपेति । 


उदाहरणम। 


शद्द प्रदोषाधन्तरभू स्त्रिहस्ता 
दोपोच्छिति: साइंकरबया चेत्‌ । 
शह्गे स्तदाएर्काड़ लसंमितस्य 
तस्य प्रभा खात्‌ कियतो वदांशु ॥ 
हा 
अ्रत्रोदाहरणामिन्ट्रवल्वयाह शल्‍ूप्रदो- हा 
पान्तरेति। चेद्‌ यदि शक्त्प्रदो- 
पान्तरस: लतिदस्ता इसस्‍्त-त्रय-मिता, 
दोपोच्छिति: दौपौचं साब्नतयमिता 
सात। तदा अकॉड़ ल-संभितस्थ ४“ 
दादशाड्' लस्य तस्य श्ढगं: प्रभा छाया कियतो स्थादिति 
आधशु बद | हु 


न्यास:। लब्धानि छायाइ् लानि १२। 


मा । 


लोलावतो । ३२६. 
दौपीच्षक्ञानाय सूत्र' ्त्ताईम्‌ । 
छायोइते तु नरदौपतलान्तरत्न 
शह्गी भवेन्नरयुते खलु दोषकौचम्‌ ॥५०॥ 


शछदीपान्तरक्ञाने छायायां ज्ञातायां च दोपौच्च 
जान वसन्ततिलकोत्तराद्वनाह छायेति । शक्ली नर-दोप- 
तलान्तरप्ने शज्ण तल-प्रदोपतलयोरन्तरेण गुणिते छायाहइते 
नरयुते शक्षयु्त च खलु दोपकोच्र' भवेत्‌। शक्ष :प्रदौष 
तलेब्यव्यो पपत्ति-वेवरोत्यंन अध्योपपत्ति: सुगसा । | 


उदाहरणम्‌ । 
प्रदोपशइन्तर भूस्त्रिह॒स्ता 
छायाएड़् ले: षोड़शभिः समा चेत्‌ । 
टोपोच्छिति: स्थात्‌ कियतो वदाशु 
प्रदोषशइन्तरमुच्यतां मे ॥ 


अलोदाइहरणमुपजात्याइ् प्रदोषेति । प्रदोप-शहन्तर- 
५ 
भू: तिहस्ता, छाया चेत्‌ षोड़शमिः: अज्भ ल: समा, तदा 
दौपोच्छिति: कियतो स्थादिति आशु बद । यदि दौषोच्छितिः 
छाया च ज्ञाता, तदा प्रदोषणद्डनन्‍्तरं मे उचचताम्‌ ॥ 


३३० लोलावतो । 


न्यास: | शक्कः १२। छायाह्ञ लानि १६ | 
शक्ल प्रदोपान्तर हस्ता: ३। लब्ध' दौषकोचम्‌ 
हस्ताः रहे ! 
प्रदोषशइन्तरज्ञानाय सूत्र' ह॒साब्वम्‌ 
विश्व दोपोच्छय मंगुगा भा 
शह्व छुता दौपनरान्तर' स्थात्‌ । 
छाया-दोपोचयोज्ञने शक्ष-दीपान्तर-ज्ञानमुपजाति 
यूव्वाई नाह वि-शबह्दु-दोपोच्छ येति। भा शब्॒च्छाया वि-शक्तू- 
दौपोच्छय संगरुगा शद्गुदोपोच्चयो रन्तरेया ग्रुगाता शक्कुंद्ध ता 
दौप-नरानन्‍्तरं प्रदो पशइंगे रन्तरलूमि: स्यात्‌ | 
अत्वोपपत्ति: । 
यदि पद्चु कोद्या छाया मुजों लब्यते तदा शह्न-दोषीज्चयो 
रत्तरेण फोव्या किमित्यनुपातेन शड्जू-प्रदीपान्तर-तुल्य- 
स्रृभि लभ्यते | 
अत उक्त' विशज्ञ दौषोच्छयेति | 
उदाइरणस्‌ । 
_न्न(्‌र दोपोच्छ हो 
पृष्वाक्त एव यः ४ । शक्कड लानिश्र । 
छाया १६। लब्धाः शक्ल प्रदोपान्तर इस्ता: ३। 


लोलावतो । ३३९१ 


छाया दौपान्तर दोपीचानयनाय 
सूत्रम्‌ साई उत्तम । 


कायाग्रयो रन्तर संगुगा भा 

छाया प्रमाणान्तर हृढ्‌ भवेद्‌ भूः ॥६०॥ 
भूशइझ चातः प्रभया विभक्ष: 

प्रजायते दौप शिखोच्च मेवम्‌ । 

५ कब आप क ' 
बराशिफेनव यदेतदुक्त 

व्याप्त' स््भ्ेदेष्ट रिणिव विभ्वम्‌ ॥६१॥ 


स्थानस्ये नयग्तत ग्ढोग्छायाइये ज्ञाते छायाग्रयो 
रत्तरे ज्ञाते च शच्ुप्रदोषतलयोरन्तरज्ञानं. दोपौच्नन्ञानं 
चोपजात्य॒त्तरा5च्व४न्थो प जाति- 
काभ्यामाइड छाया प्रयोर तरेति | । 
भा अभ्ोष्टे का छाया छायाग्रयो: ६६ | के 
अन्तरिण संगुगा छाया-प्रसागा- | 


उनन्‍्तरह्त्‌ छाथयों रसरेण मक्ता ! 


अर 

हज द्व 
सतो भू: छायाग्र-दोपतलयो रन्तगत भूमि: भवेत्‌ । भू श्चू- 
धातः प्रभया आजक्व ब्छायया विभज्ञ: दोपश्खिच्चम 


जायते । एवं यदू एतदु उत्तो तत्‌ सब्बं इऋरिणा सभेदे: 


, ३१२ लोलावतो । 


व्याप्त विश्व दव, पद्चराशिकादिभि: खमेदें: त्रैराशिकेन 
एवं व्याप्तम। इृश्यते। अतोपपत्ति: खं भास्करेणव 
प्रकटिता | 


उदाहरणस्‌ | 


शद्डनेभाकॉमिताडुलख सुमते दृष्टा किलाष्टाछुला 
क्ायाग्राभिमुखि करदयमिते न्यस्तस्य देश पुनः । 
तलेवाकंमिताडु ला यदि तदा शक्ष प्रदौपान्तरं 
दौपोाच्च च कियदद व्यवह्नतिं छाया:भिधां वेत्सि चेत्‌॥ 


अत्रोदाइरणा शाइलबि क्रीड़ितेनाह शझ्ोरिति। भो 
सुमते ! अकसिताडु लस्‍स्य दादशाडुर लस्य शडगे: छाया किल 
अष्टाड ला दहृष्टा। ततः पुनः छायाग्राभिमुखे करहयमिते 
इस्तदयान्तरिते देशे न्यस्तस्य स्थापितस्य तस्थेव शडंगे: छाया 
अवमिताड़ ला दादशाड्रला दृष्टा, त्व॑ चेत्‌ छायाइभिरां 
व्यवह्नतिं छाया-व्यवच्चारं वेतृसि, तदा शक्कु-प्रदोपान्तरं 
दोपोच्च' च कियत्‌ स्थादिति वद | 


न्यासः। अत छायाहइग़यो रन्तर मडू लात्म- 


कम्‌ ४२। छाये च ८।५२ अनयोरादा ८। 
डूयसनेन ५२। गुणिता ४१६। छाया प्रमाणा- 


लोलावतो | शेहशे 


(न्तरेण ४ भक्ता लब्य भूमानस्‌ १०४। इढं 
छायाग्रदीपतलयो रन्तर मित्यथ: । 


एवं द्वितोय छायाग्राउन्तर भूमानम्‌ १५४६ । 
भू शइः घातः प्रभया विभज्ञ इति जातमुभय- 
तो5पि दोपाच्च सममेव हस्ता: ६६। 


एव मिति। यथाहत्र छायाव्यवहारे बे- 
राशिक कल्पनयानयनम्‌ । तद्‌ यथा | प्रथम- 
कायातो दितीया छाया यावताधिका ताबता 
कायाइवयवेन यदि छायाग्रान्तर तुल्या भूलंभ्यते 
तदा छायया किमिति। एवं पृषक्‌ प्रथक्‌ 
क्ायाग्रदीपतलान्तरप्रमाणं लम्यते । ततो दितोौय॑ 
बैराशिकम। यदि छायातुल्ये भुजे शक्ल: 
कोटिस्तदा भुतुल्थे भुजे किमिति लब्धं॑ दोपीच्च 
मुभयतोएपि तुलामेव । एवं पद्म राशिकादिक 
मखिल॑ं दिवादि चेराशिक कल्पनयव सिद्दम | 

यथा भगंवता भक्तजन मनः क्रेशापहारिया 
हरिणा निखिलजगज्जननेकबोजेन सकल भुवन- 


३३४ लोलावतो ! 


भवन गिरिसरिदसुरप्तुर नर मगरादिसि! खभे- 
५ हा ९ हक, + $ 
देरिद जगद्‌ व्याप्त तथंदमखिले गणितजातं 
बेराशिकेन व्याप्तम्‌ । 


यथ्ेव॑ तदबडइुभिबह किमथे मुक्त मित्याशइताह । 


यत्‌ किल्धिद्‌ ग़ुगा नागहार- 

विधिना बोऊेत्र वा गण्ण ते, 

तत्‌ बेराशिक लेव निम्धेल- 

घिया मैवावगब्थ विंदाम। 

एतद्‌ यद्‌ बहुघाउल्लदा दि- 

जड़धो घोहड्विवुद्या डुध्धे 

स्तद भेदान्‌ सुगमान्‌ विधाय 

रचित प्राज्ञे: प्रको्णादिकम ॥ ६२ ॥ 

यदि लेराशिकमेवमूल तह तेराशिक मेव वद्षाव्यं 

किमब्येनेत्याशब्ामपनो दनायथ. शाइलविक्रौड़ितेनाह यत्‌ 
किजच्विंदिति। बोजे बोजगणिते अत पाटोगणिते वा 
शुण-भागह।र-विधिना यत्‌ किल्लिद्‌ गख्यते तत्‌ स्व त्रराशिक 
मेव, भतस्तत्‌ निममलधियां सूच्य बुद्दोनां विदां ज्ञाढुणां एव 
अबगस्यम्‌ । यग्तदु यदु बचुधा अकोर्णादिक॑ हश्खते, तदू 


लोलावतों | इरे५ 
प्राज्ञ: बुध: अस्मदादिजड़घों-धी-बड्ि-बुद्धा अस्मदादीनोां 
जड़धीयां एतैबइमिः सुगमे भेंदे: बुद्धि-तद्धि्भविद्यतोति 
बुद्धा, सुगसान्‌ तद्‌ भेदान्‌ ज्ञिधाय, ५कोगादिक रचितम्‌ | 
दूति लोलावत्यां छाया व्यवहार: । 


न्‍ <र्कनधरनक-ननकाया।का0-.0५०३०+४०३५७०७०७७८क०उक, 


कुटके करण सूब्रम उत्त पद्चकम । 


भाउ्यो हार: ल्षेपकश्चापवत्त्य: 
केनापप्यादी सम्भवे कुट्टकाथेम_। 
येन चिछन्नों भाज्य हारो न तेन 
च्षेपकश्नेद्‌ दुष्ट सुह्दिष्ट मेव ॥६३ ॥ 
परस्पर भाजितयों येयो ये: 

शेष स्तथी: खादपवत्त न सः । 
तेनापवर्त्तेन विभाजितो यो 

दी भाज्यहारों दृढसंज्ञिती सतः ॥६४॥ 
मिथो भजेत्ती दृढ़ भाज्य हारो 
यावद्‌ विभाज्ये भवतीह रुपस्‌ । 
फलान्यधो:घ स्तदधो निवेष्यः 
च्ञोप स्तथान्ते खमुपान्तिमिन ॥६४॥ 


३३६ लोलावतो । 


स्‍्वीडें हतेःन्तेातन युते तदन्‍्त्थ 
व्यजेन्मुहुः द्यादिति राशियुग्मम ५ 
ऊर्डों विभाच्येन दढ़ेन तष्ट: 

फ़लं गुणः स्थादधरों हरेण ॥६६॥ 
एवं तदिवात यटा समा सता: 
खुलेब्धयश्चेद विषमा स्तदानीम_। 
यथागतौ लब्धिगुणी विशोध्यो 
स्वतच्षणाच्छेषमितों तु वी स्तः ॥६०॥ 


कुट्का(छ्षपा शयोबीजगण्पतान्तभूतत्वेइपि तदन भिन्नञानां 
सुखाथमत्र तयोी निरूपणेकत: सत्तादी कुष्टक मुपजाति पन्ञकेन 
निरूपयति भाज्यो हार इति | राशि थेन शुग़केन गुणित 
उद्दिष्ट-चेपेन गरुत उदिष्ट-हर-भक्तय निःशेषरों भवति, तस्ख 
गुणकस्य कुट्टक इसि संज्ञा पूर्व्वेरभिहिता । आदो कुट्टकार्थ 
कुट्टकज्ञानाथें सद्यवे सति निःशेष-भजन-सम्भवे सति, समेग 
केग अपि अह्लेन भाज्य: हार: चेपकः च अपवक्त्य: कार्य: | 
येग भाज्यडारों छिल्तो अपवत्तितोी तेन वेपकः चेदू न 
छिन्दयात्‌ू, तदा एतद्‌ उहिष्टम्‌ दुष्टम एवं ऋरैणा अज्लो 
निःशेषो न भवतौत्यथः। ययो: राश्यो: परसरं भाजितयों: 
यः शेषः अछ्ठः स तयी: अपवसेन स्थात्‌। तेन अपवर्तन 


लोलफकलनेशना श्र 
यो भाज्यहारोी विभाजितो दो हदठ़-संज्ञिती पुनर्नाप- 
वर्तनोयो । तेनेव अपवत्तितः ज्ञेपीएपि इढ़्संज्षः । 
तो इढ्भाज्यहारों मिथ: परस्पर तावदू मद, यावद 
इछ विभाच्ये भाज्य स्थाने रूपमेक भवलति। फ़लानि परस्पर- 
भजनेषु आगतानि फ़लानि अथः अध: निवेश्यानि। तदघध;: 
फलाइचः ज्ञेप: इढ़च्षेप: स्थाप्य;, तत ज्ञेपाध: ख॑ शूत्य॑ 
स्थापनोयम्‌, एवं वज्ञो पंक्तिः जायते। तत' उपान्तिभेन 
भ्न्पय उपरितनाझेन सतोई स्वोइ स्थिते अरे इते, अन्पेन 
अ्डेन घुते सति, तदन्तव' व्यजेत, एवं मुहुः का्य्यम्‌। इति 
पुनः पुनः एवं छते सति राशियुग्म स्थात्‌ । तत ऊडई: राशिः 
इढ़ेण विभाज्येन तथ्ट: अवशेषित: फल व्यात। अघरः 
अधोराशि: हर गा इरेण तष्ट: ग्रषोक्ततः गुणः स्यथात | 
अत्र कुड्टक विधों एवं अनेन प्रकारेश आगतो लशथिगुणो 
तदा एवं ग्राह्यो यदा ता; लब्बयः समा:, दे, चतस्त्र:, 
पड़ित्यादय स्यः। चेन्नव्थयः विषभा: एका, तिख्र:, पद्ञे- 
त्यादयः स्य॒:, तदानोम्‌ यथागतो यो लब्धिगुणों तो खतच्षणाद्‌ 
विशोध्यो, लब्धिः इृढ़भाज्याद विज्ञोध्या, गुणय हृढ्हारा 
च्कोध्य इत्यथं:। भेषमितो तो लब्बिश॒ुणो स्तः । 
अंतवोपपत्ति: । 
गुणक, स्च्गु | जज लच्मे। हार न-हा। 
सतेप:ःत-चे। लंब्धि:--लं | 
श्र 


शैेरेप८ 


भा><शु-च्ते ् 
मी ० ग्यु+चे । « हा लब्न्भान्यु-चस। 


समयो: पत्तयो: समेन गुणने भजने वा समतेव । 
अत उक्त भाज्यों कह्षारः त्षेपकश्चापवत्य इति | 
हालबन्भा-गु>त्ते। अत “ल” “गु” इति इवं निर्ोयम । 
भा, क्या, चे इसति त्यं ज्ञातम्‌। तत्र यदि हर-भमाज्यों 
अपवरत्त्य ते चेपथ नापवक््यत तदा समत्वासदाव: । अत उहं 
येग च्छितो भाज्यहारगावित्यादि | 
कल्पप्रता भाज्य;:--क । माजक:>-ख | 
द्ध । ख)/(ग भाज्य: > भाजक: > लब्धि: - स्षेपः 
घ)४(5 “ कनन्‍च्खन्ग+घ | 
- -». खन्‍न्‍्ध-नच-+छ। 
छ)घ(ज घत्न्छ ८ ज-+- «० 
*» अत छ दइत्यनेन घ अपवरन्तयते 
भत: क, ख, इति दमसपि अपवत्तंनोयम | 
अत उत्त परस्पर भाजितयोरिति। 


छ इत्यस्मादधिकराशिना “कू” दतति नाःपवत्तनोयम, 
अतः क, ख इसि दृयसपि नापवत्तितव्यम्‌ | अत: छ इति 
सर्वंषां मच्दपवत्तनम्‌ । अत स्तेनापवत्तने पुनरन्येन 

#० हे, के ऐ 
नाउपवर््य ते इति तो इृठ़ संज्ञो भाज्यहारों | 


लोखावतो | ३६३८. 
डढ़-भाज्यह्ारो पुनरन्देन नापवर्चनौयाविति परक्मर- 
अजने अन्त रूप ? मेव भवितुमईति | 
सानु +>चषै“-हा-ल | अत एचाभ्यां ( इष्टा्र: 2( भाच्य: 
»<छ्ारः ) इति शोधने | 
भागु-दू-भान्डा > ज्ञेन्-हानल--इनन्‍्हानला | 
भा ( गु-दन्डहा )- चे नहा ( ल-इन्मा )। 
शु इत्यत खोई हतेःन्तेनेत्यादिवागतो गुणो:धस्पोी राशिः । 
श इत्यागतलब्धि: ऊहु स्थराधि: । 
पूव्वमुत्तम्‌ भा ><गु>: चेन डानल । 
« (शु-दहा )>शु। (ल-इब्मा )न्‍ल्‍ख | 
गत उत्तम जाड्डों विभाच्येनेति । 


आंत इशष्टाही हि तचणफतम्‌, अत उमयत्र तुल्यमिव 
अत उत्ताम्‌ सम॑ ग्राह्म॑ घोमता तचणें फलमिति | 


सान्णु>चेज-डान्‍ल्ल । उभयत इन्तान्डा इलसल योजने । 
भा ( गु+इन्दा )+ क्षेद"दा ( ल+इन्मा )। 
यदा विषमा लबघ्धयस्तदा गुणलब्यो: ऋणत् जायते । 
अतो घधन्णयो रत्तरमेव योग इति नियमात्‌-- 
» भा (इच्दो-गु)+ हा (इमा-ल) इत्बेवं ख्वात्‌। 
अत उत्तां खतचणाच्छेषमितो तु तो स्तः । 


३8० लोनाघपतों ! 
उद्वाहरणम । 
एकविंशरत युत॑ शतद्दयम्‌ 
यद्गुणं गणक प्चषष्टि युक । 
पद्मवल्जितशतदयोद्ध त॑ 
शुद्धि मेति ग़ुणकं॑ वदाश तम्‌ ॥ 
अतोराजराकूंबशो पक वाह एकेति। भो गण ! 
एकविंगति यरुतं शतद्र्य यदुग्गुणं येन ग्रुणितं पद्नषष्टिग्रुक 
पद्च-वज्जितशतद॒याद, त॑ पदच्ननवत्यघधकशतेन भक्त, शुद्धि 
एति निःशेष भवति:, त॑ गुगक॑ आश वद : 
न्यास: । भाज्य: २२१। हार: १८५४ । च्ञेपः ६५ । 
अल परस्पर भाजितयीभण्य २२५ | भाज- 
कयो: १८९५। शेषः १३। अशंन भाज्यहार- 
च्षेपा: अपवक्तिता जाता: भाज्य 7७ हार: १५ 
चेप: ५ , अनयोटेट भाज्यहा रयो: परस्पर भक्तयो- 
लब्धान्यघोष्धस्तदधः च्षेप: स्तदधः शुन्य निवेष्य- 
सिति न्यस्ते जाता वज्ञां | ! | उपान्तिमेन स्थोद़ें 
इत दृत्यादि करणेन जात राशिदयम्‌ ६$१। 
| १७। १४ तष्टी 


ः। 





लौलावतो | ३४१ 


जातो लब्धिगुणी ६। ५। इृष्टाहत स्थ स्वहरेण 
युक्त इति वच्चमाण विधिनेताविश्गुणित- 
स्वतच्षणयुत्ञों वा लब्धिगुगी २३ । २० चिफेने- 
झेन वा ४०३२५ इत्यादि। 


कुट्कान्तरे करण सूत्र हतम्‌ । 


भवति कुट्टविधेय॑ति भाज्ययो: 
समपवत्तितयो रथवा गुणः । 
भवति यो युतिभाजकयो: पुनः 
स च भवेदपरवत्तितसंगुणः ॥६८॥ 


भाच्यद्ारक्षेपाणां मध्ये दाधासपवत्तिताथ्यां गुण- 
लब्धि-साधनं॑ द्रुतविलब्बितेनाइ भवतोति | अथवा 
समपवत्तितयो: युति भाउधयो: अपि कुट्विधे: पूृव्वॉक्नेन 
मिथोभजेत्ता वित्यादिना गुण: भवति। समपवत्तितयों: 
मुतिसाजकयो! कुइविधेः यः ग्रुण: भवति स पुन; 
अपवत्तितसंगरुणः अपवर्सनाहेन गुणितः वास्तव-ग्रुणः स्थात्‌ । 


, अव्वोपपत्ति: । 


भागगु-- च्षेनन्चडानल | 


३४२ लोलाबतो । 
अत यदि भाज्यत्षेपी कैनाप्यपवर्च्य ते तदा हारस्याएपि 
तेनापवर्सन॑ कार्यम। यदि हारो नापवक्ष्यते तहि 
लब्धेरपवर्त्तनमवश्य कर्त्तव्य यतः पच्चदरयं तुल्यम्‌। किन्तु 
शुणस्याईविक्ततलम्‌ | यदि हारक्षेपावपरवनत्तितो भाज्यो, 
नापवत्तयत तदाआगत-ग्रुणस्थाइल्पत्व॑ जातम्‌ृ, अतः यथागतों 
जुण स्तेनाह्ेनापवत्तितो वास्तवों गुणों भवेत्‌। लब्धे 
स्तवा(विक्षततह्लम्‌ । 
अत उद्ताम्‌ कुद्विधे यूति भाज्ययोरित्यादि | 
उदाषह्रणस्‌ । 
शर्त हत॑ येन युत॑ नवत्या 
विवज्जितं वा विहत॑ विषछ्या । 
निरग्रक॑ स्थादद मे गुणं त॑ 
स्पर्ट प्रटोयान्‌ यदि कुट्कैःसि ॥ 
अत्रोदाइरणमुपजात्याह श्ता्मात। यदि ता कुट्टके 
पटोयान्‌ पटुतर: असि तहिं शर्त येनाइ्नेन इत॑ नवत्या 
ग्रुस॑ नवत्या विवर्ज्जितं वा, तिषष्या विद्वतं, निरग्रकं 
स्यात्‌ त॑ ग्रुएं से वद | 
न्यास:। भाज्यः १०० हारः ६३ क्षेप €० 
जाती पृव्व॑वन्नब्धिगुणो ३०|१८। 


लोलावतो । ३४३ 


अथवा भाज्यचेपी दशभिरपवत्त्य भाज्य: 
१० चोपः ८। परस्पर भजनाज्ञब्धानि, क्षेप॑, 
ख॑े चाधोधघो निवेश्य जाता वज्नौ | 
पुव्वेव्चब्धी गुगः 8४। अल लकब्धिने 
ग्राद् । यतो खब्धयों विषमा जाता:। 
अतो गुणः४५ खतक्षणादस्मा ६३ दिशो- 
घितों जातो गुणः स एव श्८। गणप्नभाष्ये 
क्षेप £० युते हर ६३ भक्ते लब्धिश्च ३०। 
. अथवा हारत्े पी नवभिरपवत्तिती भा. १०० 
के. १० हा. ७ | 
अत लब्धि क्षेपाणां वल्लो | १४ | लब्यो गण: २। 
छेपडारापवत्तनेन ० सएव | | गुणितो जात: 
गुणः १८। भाज्यहार च्षेपेस्यों, «| लब्धिश्न ३० । 
अथवा भाज्यक्षेपी पुनर्हारछेपो चापवत्तिती 
जातो भा. १० क्षे. १ हा. ७। अतः पुव्वे- 
वदवल्लौ जाता | १ | गुणश्च २। हारचेपापवत्त- 
नेन ८ गणितो | | जात: स एव गुणः श्८। 
गुणनभजनाभ्यां| , लब्धिश्न ३० । दृष्टाहतः खखस् 


७6 [४०५४४ 4४5 ७ 


२8४ सलोनावती । 


इरेण युत्ता दृत्यथवा गुणलब्धी ८!। १३० | 
अथवा १8४४ | २३० | इत्यादि । 
कुट्टकान्तरे करण सूत्र हत्ताईम । 
चेपजे तच्णाच्छ डे गणाप्ती स्तो वियोगजे। 
ऋणस्षेपे ग्रणलब्धिसाधनाथं सृत्तमनुष्टप्‌ पूव्वाडेनाइ 
सुंपज इति। कज्षेपजे घनत्षेपजाते गुणाप्तो गुणलब्मो 
तज्षणाच्छुद ख-स्व-तक्षणाच्छोधिते वियोगजे ऋगाक्तेपे 
शुणाप्तोी स्तः | 
अवतोपपत्ति: | 
सातगु--चेनन्चहात | पक्षयों: “हा-भा” दत्थस्माच्छोपने 
भा (कहा-ग)-चे नतछा ( भा-ल ) | 
भाज्यत्य गुणा: न" हवा “>गु। लकब्धि:ज्ज्भा-ल | 
अइत उक्त क्षेपजे तक्षगाच्छद्ध इत्यादि । 
अब पृव्वोदाहरणे नवतिक्षेपे यी लब्धिगणी 
जाती ३०१८ एतो खतच्नणाभ्यां १००६३। 
शोधितदी ये शैष्षे तन्मिती लब्पिगुणी नवति- 
शोधने ज्ञातव्यी ७०8५ । एतयोरपि स्वतच्षण 
च्ेप इतिवा १७० । १०८। अथवा २७० | १७१ 


लोलावतो | इ४५ 


दितोयोदाइरणसम्‌ । 


यदुगुणा गणक षष्टि रन्विता 
वज्जिता च दशभिः घड॒त्तरेः । 
स्थवात्‌ लयोदशहइता निरग्रका 
त॑ गुणं कथय मे पृथक्‌ पृथक ॥ 
अत्ोदाइरगा रो इवायाह यद्ग्णोति। भो गणक ! 


शट्टि: यदुुणा षडुत्तरे: दश्मि: अन्विता वा वज्जिता तयोदश- 
ऋूता च निरग्रका स्थात तं गुणं मे एधक पएथक कथय | 


०” न्यासः। भाज्यः ६० हारः १३ च्षेप: १६ | 
प्राग वज्जाते गुणाप्ती २८। अब लब्धयो विषमाः 
अत एते गणाप्नी स्व॒ तत्षणाभ्यां १३|६० शोधिते 
जाते ११४२ । एवं षोड़शण कपे। एते एव 
स्व हराश्यां १३६०। शोधिते जाते षोड़श- 
विशुद्दी २।८। द 

कुटकान्तरे करण सूत्र साबेत्तस्‌ | 
गुण लब्धरों: सम॑ ग्राम घौसता तच्चणे फ़लम ॥६८॥ 
हर तष्टे धन ज्ञपे गण लब्धी तु पृव्वंबत्‌ । 
जेप तक्षण लाभाव्या लब्धि: शुद्ध तु वज्चिता ॥७०॥ 


३४६ लौलावतो । 


तचणे विशेष मनुष्टबत्तराडाःन्यानुष्ट॒ब्भ्यासाह गुणलब्धपो 
रिति। धोमता गुणलब्धतों: तक्षणे, उड्डों विभाज्येन इढेन 
तथ्ट इति तचणे क्रियमाएें सति, सम फल ग्राह्मम । धनच्षेपे 
इरतश्टे च्ञेपो यदि इरादघिकस्तदा हरेण तश्टे पूब्ब॑ंबद्‌ 
गुणलम्यी साध्ये। लक्षि: ज्ञेपतक्षणलाभात्या च्षेपस्व 
तचणफ़लेन युत्ता कार्वया | शुद्दो ऋगाक्षेपे तु क्षेपस्य तच्षण- 
फलेन वल्थिता कार्य्या, तच्चि वास्तव लब्धि: भवित्‌ । 


अतोपर्पात्तः । 


भा-ग> ज्षेन्‍" झा | पत्ताब्यां इनभा-द्ा गोधने 
भा(गु-इ*छ।)--क्षे 5 हा(ल--द-भा) | 

अ्रत् दृष्टस्य नाम तक्षयाफल थीं भयत्र समत्य कायों। 
यत: पच्चो समो । 

अत उत्ताम गणल झग्ो: सम ग्राह्म मित्यादि | 

ऋरादधिके धनकेपे इरेगा विभव्य यच्छेष स्तेन पूव्येबत्‌ 
क्रियाकरशें या लुब्यः मा तच्नगाफलेन युक्ता, ऋणाक्षेपे 
तच्णफलेन वल्जिता, वास्तवलचत्ध: स्यादिति स्पष्टम्‌ | 


उदाहरणम्‌ । 


बेन संगणिता: पन्च बयोविंशतिस ग्रुता: । 
वर्जिता वा विभिभंक्ता निरग्या: छः स को गुणः ॥ 


लोलावतो | ३8७. 


 इदादधिक-च्ेपोराइरण मनुधुभाद येनेति । पद्म येन 
गुणकैन संगूणिता: तयोविंशतिसंयुता: वा त्रयोविंशति- 
वज्जिता:, व्रिभिः भक्ताट, निरग्रा: निःशेषा: स्थुःस 
गया: कः १ 


नन्‍्यास:। भाज्यः ५ हारः ३ ज्ञेपः २३ | 
अब वज्ञो| ! | पु्वे वच्ञातं राशिदयम्‌ $$ । एतौः 
भाज्य | | हाराभ्यां तष्टी। अवाधोराशो 
२३विभि के स्पष्टे सप्त लभ्यन्ते। ऊइ् राशो 8६ 
पद्मभिस्तर्ट नव लब्यन्त॑ तब नव न ग्राज्चा: | 
गणलब्ध्रो: सम॑ ग्राह्मं घौमता तच्षणे फलमिति । 
अतः सप्तैव ग्राह्मा: | एवं जाते गणाप्तों २। ११ 
चेपजे तक्तणाच्छ ड्व इति ब्याविंशति शुद्दो 
जाता विपरोत शोधनादवर्शष्टा लब्धि: ६। 
शुद्दो जाते १।६। इदृष्टाइतस्वस्वहरेण युत्ती 
दूति धनणंयोरन्तरमेव योग इति दिगुणितों 
स्वस्व्हारी क्षेपरी यथा धनलब्धि: ल्वादिति जाते 
गुणाप्ती ७। ४ । एवं स्वत । क्‍ 


३४८ लोलावतौ । 


अथवा इरतशष्टे धनत्ञेपे इति। न्यासः। 
भाज्य: ५ हारः ३ क्ञेप: २। पृव्ठवज्ञाते गयाप्ती 
२।४ | एते स्वहारास्यां शोधिते विशुद्दिजे 
जाते १ । १। चेपतखणल,श्याव्या लब्विरिति 
जाते क्षेपजे २।११ शद्भी तु वज्जितेति जाते १६ 
घनलव्याथें दिगणखहारचेपे: चिप्ते सति 
जाते ७ । ४ । 
कुट्कान्तरे करणसूत्र हम । 
च्ेपाभावीष्यवा यत्र क्ष पः शुद्द रोड तः | 
ज्ञेयः शून्यं गुणस्तत्र वो पो हार इतः फलम्‌ ॥ 
कुषके विशेष मनुष्ट भाह क्षेपासावइसि | यत्र क्षेपाभाव: 
अथवा छोप: हरोजुल शुद्द त्‌ तत्र शूब्यं ग॒गाः जझैय:, यत्र च्षेपो 
हरोद्ध तः भुद्ध त्तत् क्षेप: इारहत:ः फल स्थात्‌ । 


अवोपपत्ति: । 


कुट्कविधो त्षेपा भावे परस्यरप्तजन-लख-फलान्ध घो४धः 
संस्थाप्य चेपस्थाने शून्य संस्थाप्प च युथोक्तक्रियाकरणे 
गुणलमो ०|० जायेते। यत क्षेपों हारोइत: शुद्द सताईपि 
शेषः ० ज्षेप:, गुणलब्धी ०० किन्तु तत्र क्षेप-तक्ष गा-लाभाद्या 


लोलावतो | ३४०.. 
लब्धिः: काथ्यति लब्धेन शून्येन सच्च तक्षगाफ तयोजने 
तक्षणफ़लमेव फल ज्यादित्युक्त ज्ञेपी ह्ारह्ृतः फतरम्मिति | 


उदाहरणम्‌ । 


यैन पदच्चगणिता ख संयुता: 
पञ्मप्टि सहिताश्व तेषथवा । 
खुस्लयोदशइता निरग्रका 
सतगणं गणक कोत्तेयाशु में ॥ 
तेपाभावोदाइरणं. निःशेष-हारह्नत-ज्षेपो दाहरण सु 
रथादइतयाचह येनेति। यद्य येन गुणिता, खसंग्रुता: अथवा 
ते पञ्च येन गुणिता: पद्चषश्टिह्चिता: तयोदशहता: च 
निरग्रकाः स्व, तं गुणं सो गएक ! से आशु कोर्सचय वद ' 
व्यास:। भाज्य: ७। हारः १३। क्षेपः ० 
छे पाभावे गुणाप्ती ०|० इृष्टाइत इति १३ | ५ 
वा २६। १० | 
न्यास: | भाज्य: ५ । हारः १३ | छ्पः ६५। 
छल पः शुद्द दरोचड तः जेयः शून्यं गुणसतत् क्षपों 
हारहतः फलसिति जाते गयाप्ती ०।५४ वा 
१३। १० । इल्यादि। 


३४० लोलावतो | 
अथ कुट्टके गणलब्धरो रनेकत्वाथें सूब्रम्‌ | 
दृष्टाइत स्वस्वष्रेण यु 
ते वा भवेतां बचहुधा गयाप्नी । 
बहुधा. गुणलब्धिसाधनोपायमिन्ट्रवज्या पूर्व देना 
दूट्टाइतेति | ते पूव्येसाधिते ग्रुणाप्ती इष्टाहत-स्वस् इरेणा 
युक्षे बहुधा भविताम्‌। इष्ट गुणित ह्ारो गणोेन युक्तो बहुचा 


गुणों भवित्‌ | इृष्गुगित भाज्यो लब्धप्रा युतत्॒ बहुधा लब्धिः 
स्थादित्यथ: । 


अद्वोपपत्ति: । 


भाल्‍गु> चेरतद्ा-ल । उप्यत “इ-मान्हा” योजने | 
भा (गु+द०ड्ा )> के 5 हा ( लौ--इन्मा )। 

»& गब्ल्गु+इन्डा। लक्न्ल+इबन्‍भा। 

अत उक्त म्‌ इशाइवैसति । 


अजद्योटाहरणानि दर्शितानि .पृव्वैसिति । 
अथ स्थिरकुटफे करणसूतं हत्तम्‌ । 


क्षेपे तु रूपे यदिवा विशुद्दी 
ज्यातां क्रमाद्‌ ये गुणकार लब्बी ॥७२॥ 


लोलावतो | ३४१ 


अभोपित ज्ञप विशुद्धि निशन्न 
खहार तथष्टे भवतस्तयोस्त ॥ 


नियत क्रिया-निर्व्वाहाथे स्थिरकुड्टक सिन्ट्रवल्वोत्तराइोंप- 
जातिपृव्वद्विभ्यामाह चक्षेपरे तु रूपइरति। झरपे ्ञेपे धनचेपे 
कल्पिते, यदि वा विशुद्दो ऋगात्षेपे कल्पिते, ये गृणकार- 
खत्यी स्थातां, ते क्रमादभौष्ित्रत्षेपविशुद्वि निप्ने धनक्षेपेण 
ऋणकसेपेण वा गणिते रूइरतछ्े तयो: भाज्यहारयो: ते 
गुणकार लव्धो भवतः | 


अलोपपरत्ति: । 
क्षेपसंख्यथा ज्ञेप मपवत्त्र भाज्य हारावनपवत्तय च यदि 
ऋआअप-तुल्येन क्षेपेण कुष्ठकोज्ञ विधिना गणलब्धो साध्येवे तदा 


अपवत्तनाज्ञेन गुणलब्धिरूपो क्रमशो भाज्य-इारयो: गणा 
ववश्यापवर्चनोयो | यतः-- 


भाग > ज्ञे""हा-ल इति पक्तो समौ | 
अत उत्ता अभोस्पित क्षेप इत्यादि | 
पृव्वोदाइहरण हढ़भाज्यहारथो रुपक्षेपयों 
नन्‍्यास:। भाज्य: १७ हारः १५ छ्ञपः १। 
अल गणाप्ती ७। ८। एते दृष्टच्व पेण पद्मकेन 
गणिते स्व॒हार तष्टे च जाते ५ | ६ । 


३४२ लोलावलो । 


अथ रुपशुद्दो गणाप्ती ८। ८ | एते पद्मग णे 
खह्ारतष्ट च जाते १०। ११। एवं सब्वंतब। 
अख्य यहगणिते उपयोग श्तदर्थे किंचिदुच्यते । 


कव्प्राएथ शुद्धि विकलाउवशैष्॑ 

घष्टिश्न भाज्य: कुदिनानि हार: ॥७३॥ 

तज्ज कल स्थुविकला गुण्स्तु 

लिप्ताग्र मस्माच कला लवाग्रम | 

एवं तटूई च तथाधिम सा 

वमाग्रका भ्यां दिवसा रवीन्द्रो: ॥७४॥ 

अस्य साट्टकस्य ग्रहगणशि) महानुप्थोगस्तदर्थ कि चिदुप 

जात्यत्तराजीउन्यो पञआतिम्यामाचद. तत्जभमिति '. विकला- 
वशेष दर्णनादेव ग्रहाइगगायों रानयने विकलावशेष शुद्धि 
ऋयगा त्षेप:, पढ्टिः भाज्य: (पश्टिरित्युपनक्षया तेन राश्यादा- 
नयने लिधदादि भाज्य: ) कुदिनानलि च हार: कल्मयः। 
तब्ज॑ तेल्‍वों भाज्य-दहार-नचेपेम्यद: कुट्टक विधिना जात॑ फल 
लब्धि! विकत्ा: स्थु,, गुग्रातु लिप्ताग्॑ कलाग्रेषम स्थात्‌। 
अच्मात्‌ लिप्ताआत्‌ लुट्टअविधिना लब्धि:ः कला:, गया: 
खवाग्रमू। एवं भमेन प्रकारेण तदूई च कार्यय क़मयां 
श-राशि-भगगा5हगंणा: स्पुः | तथा अधिसासाउवमाग्रकाभ्यां 


लोलावतो | श्ध्क्‌ 
अधिमासशेषाइवमशेषाध्यां रवोन्दों: दिकसा: स्यु:। एतदा- 
चार््यणव दर्शितम्‌ | 
ग्रह्य विकलावशेषाद्‌ ग्रहाहगेणयोरानयम्‌ । 
तदयथा तब षष्टिभाज्य: कुढिनानि हारः विक- 
लावशेषं शद्दिरिति प्रकल्प्र साध्ये। गुणतप्नी। 
तब लब्धिविंकला: खुः । गुणस्तु कलावशेषम्‌। 
एवं कलावशेषाज्नव्धि: कला गुणों भागशेषम | 
तद्‌ भागशेषं शद्धि: कुदिनानि हारः सिंशद्वाज्य: 
तब लब्धिर्भागा: गुणों राशिशेषम | 
द्ादश भाज्य: कुंदिनानि हारः राशिशेषं 
शद्धिः तब फल राशयः गुणी भगणशेषम्‌ | 
भगणा भाज्य: कुदिनानि हार: भगण शेष॑ 
' शुद्धि: फलं गतभगया: गणोःहगेण: ख्ादिति। 


अखस्योदाहरणानि प्रग्नाध्याये । 
एवं कल्पाधिमासा: भाज्यः रवि दिनानि 
हार: अधिसास शैष्ष शुद्धि: लब्धिर्गंताधिसासाः 
गणो गतरविदिवसोः। 


छठ 


३५४ लोलगइबतों | 


एवं कव्यावमानि भाज्यः चान्द्रदिवसा 
हार: अवमशेष्य शद्धिः फल गतावमानि गुणी 
गतचान्द्रदिवसा इति। 


संप्लिप्ट कुधफे करगासूत हकरूस्‌ ! 
एको हसरसश्वेद्‌ गुणकी विभिन्नी 

तदा गुणेक्य॑ परिकव्प भाज्यम । 
अग्रेक्यमग्र॑ क्कत उक्तवद यः 

संश्विष्ट संज्ञः स्फूठ कुट्कोःसी ॥७५॥ 


एकरस्मिन्‌ गुगके सरति तुझ़कविधिमा राफिक्षानमसति- 
धायेदानों बहुषु गणोषु राशिजक्ञान सुपजात्याह एको इर- 
शैदिति । चेंदू एकः इरः गगकों विभिनन्‍्तौ तदा गुणंक्ा' 
गुगायो: गणानां वा ऐक् भाज्यं परिकल्यप्र, अग्रेक्य' अग्रयो: 
आग्रा्ां वा ऐक्य भागशेषेक्ा अग्र ऐकं ऋगारुप॑ प्रकल्पप्र 
घ रुक्तवद “मिथोभजेत्तो” इत्यादि कुद्टकविधिना यः गणः 
कृत: निर्णोतः भ्रसों संश्निष्टसंज्ञः स्फूट कुट्कः । संश्विष्टाना 
मेकोभूतानामग्रानां सम्बन्तो कुट्क इति संश्निट्टसंक्षः 
अन्यथनासायम्‌ | | 


लोलावतो | ०8 व 


अल्ोपपत्ति: | 


भा:प्रगु]-कछा-प्रल-- प्रशे।  - भान्प्रग--प्रशे 5 झ्ञा-प्रल | 
भा-हिगु 5 हा-हिल--हिशे । -- भा:हदिगु - दिशे"-हा-दिल। 
“» भा प्रगु--दिगु )--( प्रशे--दिशे )--हा( प्रल--दिल ) 
गुस्यो यदि गणकः कल्पप्रते गुणकों गुखस्यथ्ष तदापि 
न चऋतिरित्यत भाउ्य:--प्रगु+हदिगु। भाज्य इति च गुणकः 
कल्पित: ।--प्रशे-- दिशे इति ऋण जञषेपत्ष कल्यप्रः। ततः 
कुट्ठ क-विधिना-गण:ः साध्य। अत उत्तम एको हरथ्ेदिति | 


उदाहरणम्‌ । 


कः पद्मनिप्नो विह्नतस्व्रिषश्या 
सप्तावशेषोष्थ स एव राशिः। 
दशशाहतः स्यादिह्नत स्त्रिषद्या 
चतुदंशाः्मो वद राशि मेनम्‌ । 
संश्विष्ट कुषकोदाइरण मुपजात्याइ कः पद्चेति | 
कः राशि: पद्जनिन्न: तिषस्या विह्तः सप्तावशेषः स्थात्‌, 


अथ स एव राशि: दशाइहतः त्रिषथ्ण विह्तः चतुदंशाग्रः 
चतुददश शेष: स्यात्‌, एन॑ राशिं वद | 


डेप है लोलनावतो | 
अत गुणक्यं भाज्य: अग्रेक्य' शुद्धि: । 
नन्‍्यास:। भाज्य: १४ हार: ६३ लेप: २१ । 
पूव्वेवच्जातः शुद्धी गुण: ७ । फलं ५। एती स्व- 
तक्षणाभ्यां शोधितो आती वियोगजों लब्बि- 
गुणी ३ | १४। 
अत विशेष: | 
भाधप्रगु--प्रशे->हा-प्रल | 
भा-दिय्रु-द्विशे++छा-दिल | 
प्रथमों पत्तों दिग्ु इत्मतेन, द्िितोथी पक्नौ श्र प्रयु 
डत्यनेन ग्रुणितों-- 
भाप्रभु-द्िगु-- प्रशे-दिशु 5 क#्ष प्र न-दिशु 
भा-दिग्यु-प्रगु--दिशे-प्रगु/ छा हदिल-प्रशु 
हु ( प्रल-दिगु--हिल-प्रग॒ )>प्रशे-टिग--दिशे-प्रगु | 
इत्यने नेदसवगम्यते यत्र ( प्रव-दिगु - दिल-प्रगु) अय 
हार भक्तों निःशेषः स्यात्तत्र सदुहिष्ट मन्यथा दुष्ट सिति | 


। पत्षययों रण्तर--.- 


बूति लोलावत्यां कुट्कः । 


लौलावती | , श३७ 
गणितपाशे करणसूत्ं उत्तम । 
स्थानान्तमेकादिचयाइघातः 
संख्याविभेदा नियते: खरे: 
भत्तो5हः सित्याइकुससमासनिद्नः 
स्थानेषु युक्तो मितिसंयुतिः स्थात्‌ ॥9६॥ 


अज्ुपनां पाश इवेत्यक्ृपाश स्लतेतरेलर-स्थान-निवे गने- 
नाहछ्नां ये भैदा जाता स्तेषां परिमाणं संयुतिझेन्ट्रवजयाइ 
स्थानात्तमिति।  ह्थानान्त' यथास्थात्तथा एकादिचयाक्ृ- 
घातः एकादय एकचयाश्व ये अदा स्तेषां घातः , नियते: 
प्रशनिदिट: अछः संख्याविभेदा: संख्यानां भेदाः स्॒ः: 
से एकादिचयाकु-चात:ः, अक्लमित्थया अड्डानां यावन्ति 
स्थानानि तब्मिया भक्त:, अज्ध-सगास-निशन्च: अज्ञानां समासेन 
योरीन गुणितः, स्थानेष पावन्ति निर्डिष्टाइननां स्थानानि 
तावत्‌ स्थानेष, एक-दशादि स्थानान्तरत्वेन मुक्त', मिति- 
संयुति: भेद-मितोनां योग: व्यात्‌ | इतरेतर स्थान लिवेशनेर 
ये अक्ञ-मेदा स्ले षां संयुति: स्थादित्यथ: ' 


अवोपपत्ति! । 
यदि राशि: जनक, इति, सदा भेद: १ | पदतुल्यम्‌ ! 


यदि राशोज"-क, ख इति | तदा भैदः । 


' लोलावतो ; ३४६. 
यत्न राशिचतुश्यम्‌, तत्र ६ (क--ख--ग--घ ) इति 
एक-दगादि-स्थान चतुट्टये योजने संशुति: स्थात्‌ । 


अडझुचातः २४ 
अत &€चच ५ ० 
् अड्सितिः ४ 


अत उत्तम भक्तोःइुमित्येत्यादि | 
अत्ोदशक:ः । 
द्विकाइष्टकार्भ्यां बिनवाषष्ट केर्व्वा 
निरन्तर द्रादि नवावस्ाने: 
संख्याविभेदा: कति संभ्वन्ति 
तत्संख्यकैक्यानि पृथग वदाश ॥ 
अत्रोपजात्या दिकाश्टकास्थामित्यादादाइरगासुद्ेशक आइ | 
दिकाएछकास्यां अज्वाभ्यां ति-नवाषष्टके: अड्डे: वा निरन्तरे 
बचा स्थात्तथा द्रादि-नवावसाने: दप्रादयों नवावसाना ये 
अद्भा: ते: कति संख्या-विभेदा: संभवन्ति ? तत्‌ संख्यकेक्यानि 


उटाइहरण-तये ये अड्भानां भेदा: जातास्तेषां त्रोनि ऐक्ध- 
फलानि आशु एथग वद | 


न्यास: । २ । ८। अब स्थाने २ | स्थानाब्य- 
मेकादिचयाइः १ । २ घात: २। एवं जलातो 
संख्याभेदी २| 


३६० नोलावसो । 


अथ स एव घातोःहझमित्यानया २ भक्त: १०| 
स्थान इये युक्तो जात॑ संख्येक्यम | ११० | 
दितोयोदाहरणे न्यास: । ३ | ८ । ८। अकब्े- 
कादिचयाइः १।२।३ घातः ६। एतावच्त: 
संख्या-भेदा:ः । 
घातः ६ अज्नसमास २० हतः १२० । अक्ू- 
सित्या ३ भक्त: ४० स्थानतये युक्नो जात॑ 
संख्येक्यम 88४० । 
ढतोयोदाहरण न्यास: ।२।३।४।५।६|०८८। 
एवमसत सं जाभदा सझत्वारिंगत्‌ सहख्ाणि शततर् 
विंशतिश्वन ४०३२० | संख्येका॑ च चतुविशति- 
मिखर्थ्याणि ब्रिषष्टिपक्ञानि नवनवसिकोटयो 
नवनवतिलज्षञाणि पश्चसप्ततिसहखाणि शतल्य 
पष्टिश्च २४८६३८८८८७४३६० । 
उदाहरगास । 


पाशा; शाप हि-डमरूक-कपाल-शले: 
खट्टाइ-शक्ति-शर-चाप-य्ुतेभ वब्सि । 


लोलावशौो | हे है ! 


अन्योन्यहस्तकलिते: क्रति सूत्ति भेदा: 
शब्भी इरेरिव गदा$रि-सरीज-शह्ढ: ॥ 


अतोदाहरणं  वसत्ततिलकैनाह, पाशाइइ्षशाइहोति ; 
गदा प्रसिद्द, अरिः चक्रम, सरोज प्मम, शहःः प्रसिद्ध: 
एते; अन्योन्य इस्तकलिते: परस्पर॑ चतुर्ष हस्तेषु स्थितेः, हरे: 
विष्यो: मूत्तिमेदा; इव, खट्टाड़-शक्षि- शर-चाप-युतते:-खट्टा जम 
शिव द्यासत्रविशेष:, शक्ति: शब्बैलानासासत्रभिति नानार्थसर- 
भरतो, शरः बागा: चाप॑ घनुः एप्रि: शुवः पाशाईकछ्षशाइहि- 
डमरूक-कपाल-शूले:,  पाशाहछुशौ प्रसिहृणस्त्र-विशेषो, 
अकि: मए:, डसरूकः डसरुः वादयन्तविशेषः, कपालं 
नर-कपालं, शू॥: विशूल:, एते: अ्न्यान्य हस्त-कहिते: 
परस्परं दशसु हस्तेष ( पञ्मकक्तल्लाद्‌ द*इस्ताः ) स्थिते: 
शर्यकों कति सूसिसेदा: भर्वात्त ? इरे मत्तिभेदाः प्रसिदा: 
शिवस्य न तथेति हरेनिटशनम्‌ । 


न्यास: । स्थानानि १०। णएवसब जाता 
सूत्तिसंदा: ३६२८८० ० । एवं हरेश्व २४। 
विशेष्च करणसूत्रं हत्स्‌ । 
यावत्‌ स्थानेष तुल्या5ड्ञा स्तट्भदेस्तु पृथक करते: 
प्रागभेदा विहता भेदा स्तत्‌ संख्यंका च पृव्वेबत्‌ ॥9७8 


शहर लोौलावतो । 

असमाना$ज्ञाना भेदा: पृव्वोक्ता, समाना/समाना महुनां 
विशेष मनुष्दुभाह यावदिति | यावत्‌ स्थानेषु तुल्याज्ञाः स्युः 
पृथक्‌ झते: तद॒भेदें: दो त्रयो वा यावन्तो$5छ्ग: समा: तेषां, 
स्थानान्त मेकादि चयाह्ष घात द्त्यनेन एथक एथक साधिते: 
मेले: प्राग्‌ भेदाः सब्बाड़: प्राक्‌ साधिताः भेदाः, विहुताः 
सन्त: भेदा: स्य:। तत्‌ संख्येकयय च्‌ पूव्येवत भक्तो5छु- 
मित्यादिना साध्यम | 

अतोपपत्ति: | 

अतुत्याजानां परस्सर निवेशनेनव भेद, सदावति। 

नत्‌॒ तुन्याइगनां । अतः भेदा: तृल्याकइुभेदभक्ता वास्तवाः: 
/ नी मऊ विद >> खत प्रदृि 

स्थ॒त््यिचारव्यणावाउन्योन्य-स्थान निवेशनेन सम्यक्‌ प्रदृशितम | 


अत्ोइंशकः । 
दिदंग्रकभूपरिमिते: कति संख्यका: स्थ॒ 
स्तासां युति च गणकाश भम॒ प्रचच्च । 
अभ्भोषिकुम्सि शरभुतशरे स्तथाह 
शेटझपाशविधियुक्ति विशारदोएसि ॥ 


ग्लोदाइहरगादय वमन्ततिलकेनाह दिडेगकेसि । भो 
जयगक ! चेंत्‌ ते अड्डपाश-विधिशुक्षि-विशारद: अह्नपाश- 
विधों या युक्ति: तम्याँ विशारद्ः चतुर: अस्त, तदा दिद्देयक- 


लोलावतो । ३६३ 
भूपरिसिते: तथा अग्यो:घि-कुश्मिशर-भूत-शरे: अछे: कति 
भेदसंखाः स्थ: इति प्रचक्य । तासां भेदजसंस्यानां 


हि 


शुतिं च रुप आश प्रचच् | 


न्यास: । २ । २।/१।१। अब प्रागवद्‌ 
भेदा: २४। यावत्‌ स्थानेषु तुल्याका इत्यत 
प्रथम २। २ तावत्‌ स्थानइये, तुल्यो प्राग वत्‌ 
स्थानद्याज्ञातो भेदी २। पुनरत्रापि १। १। 
स्थानद्ये तुल्यो प्रागवत्‌ तवाप्येबं भेदो २। 
भेदाश्यां प्राग भेदा: २४ भक्ता जाता; संख्या 
भेदा: ६। तद्यथा २२११॥२१२१।२११११२१२। 
१२२१।११२२। पृव्ववत्‌ संख्यक्‍्यं च ८६८८ । 


न्यासः । ४८४५४। अब पि पृव्वेवद्भेदा: १९०१ 
+ २8 के, 0 लू 
स्थानतयोत्यभंद ६ भंक्ता जाता भेदा; २०। 
तद्यबधा 8८५४४ | ५४भ५५४८। ४५४८४ | भ्रध८४४ । 
भू८३४8 | १४५४८। भप४८४५। ४६४५८४५४ | ५८४४प । 
धू्8ठप५४३४ | भप8५८।| ५४८४५ ॥। ४५८५५ | 8४५८ | 

है 
४४५५८ | ५४५८५ । ८४४५७ । ८५४४४ । ८६४५५ | 
८५५५४ | संख्येक्यं च ११८६८र८। 


३६९४ लौलावती । 

अनियताइ रतुल्येश्व विभेदे करणसूत्र हत्ताहम्‌ | 
स्थानान्तमेकापचितान्तिसा इः- 
घातोउसमाइेश्व मितिप्रभेदा: | 


हु... ढ>॒दुँड बा जे 709 
नियताह संदान शिधायेदानी सनियता है भेंदा नुपजातिक 
पूव्याइनाह स्थानास्तमिति | स्थानान्त यावत्‌ स्थान 
एकापचित: यककोगाः अन्दिलाड: स्याप्य:, एप घातः 
२७, का 
असमाई: सिलिप्रभेदा: सख : । 


अत्वीपपत्ति: । 


पूब्ब॑ प्रदर्शित एकाउम्य भेद: तप तुब्यम्‌ू । दयोमेद: 
न प(प--१)। जया पं भेद' लवय(प- '॥(प--२) इत्यादि ' 
आल उल्त स्थानान्समेक, पता, तल | 


उदाहरणम्‌। 
>>, ६७ 9. ७५ ( ७४ 
स्थानघट्कस्थितेरइः रसमें: खेन वल्थित: । 
कति संख्याविभेदा: रूयंदि वेतृसि निगदयतास्‌ ॥ 


अतोदाहरगा मनुश्रभाह् ब्तानपट्कैति जान षए कण्खिते: 
सेन शूज्येन वज्जितः असम: अछे: कांत संख्याविभेदा: स्य्‌ 
रिति यदि लव वेतृसि निगद्यताग | 


लनोलावतो | ३६५ 


. अबान्तिसाक्नो नव८ । षट्स्थाने एकेकापचिता 
न्यस्ताः८: । ८ । ७9 । ६ | ५। ४ । एपां घाते 
जाता; संख्यथाभेदा; ६०४८० । 

अन्य त्‌ करणसूत्ं उत्तदयम्‌ | 


निरकमइ्ेक्यमिदं निरेक- 

स्थानान्तमेकापचितं विभक्तम्‌ । 

रूपादिभिस्तन्विहतेः समा: खुः 

संख्याविभेदा: नियतेःइम्योगे ॥७८ ॥ 

नवान्वितस्थानक संख्यकाया 

ऊने5छः योगे कथित तु वेदाम्‌ । 

संज्षिप्त मुक्त पृथधता भयेन 

नान्वो5थ्ति यस्माद्‌ गणिताण वस्य ॥७८ ॥ 
अशद्या।नियतमभेदे प्रकारा-तरसुपजाह्ष्युत्तरादोन्यो पजातिभ्या- 
साह निरेक भिव्यादि | निरेक एकच्ोनं अश्लेवर्थ प्रश्नोत्ताडीका 
निरेकस्थानात्त'- एकापचित॑ क़रमेण एकेकापचित ऊूंला 
रुपादिभिः फ्रमेण एक इडिक््यादिशि:ः विभक्त काय्थम्‌ | 
तब्तिहते! तेषां घातस्थ तुल्या: नियते अक्लयोगे संख्या- 
विश्लेदा: स्य: | कथितसिदं तु, नवान्वितस्थानक-संख्यकाया- 


३६६ लोलावतो | 


ऊने अक्ष्योगे झंयम्‌। शथुता ग्रन्थगोरव भयेन संक्षिप्त 
संकलित मारशभ्य एतत्‌ पस्थन्त भया संक्तिप उक्त यस्मात 
गणितार्ण वस्य अन्त: पार न अस्ति । 

अत्ोपपत्ति | 


परवतिन्युदा हरणे सव्वेत्न योग स्रयोदशमित एवं पद्च- 
स्थानाओ रखेरन्योन्यस्थान निवेशनेन तेषां ११११०॥१११२५८ ! 
१११३७ इत्यादय: ४८५ मित संख्यका भेदा भवन्ति | 
ते मेदा:! १२ | ११ ।१० | ० | एपां घाते १ ।|२।३। ४ 
एतेषां घातेन भत्तो उतपद्यन्ते । एवं सब्वेत्र | 
अत उक्त निरेक मई'रित्यादि । 
उदाहरणस्‌ । 


पद्मस्थानस्थितेरक्न यंद्‌ यद्‌ योगस्त्रयोदश 
कति भेदा भवेत्‌ संख्या यदि वेतृसि निगयताम्‌ ॥ 
अतोदाइरण समुश भाह पह्मस्थानेति। यदु यदु योग: 
बेषां येषां अज्ञानां योग: तयोदश सवित्‌ एवंविधे: पद्ञस्थान- 
स्थितेः अल: कति भेदा संख्या: स्य यदि त्व॑ं वेतृस्ि 
निगदाताम | 
अत्ाह्ल क्यम्‌ १३। निरेकर १२ इदमेको- 
नस्थानान्ततेकापचितं रुपादिभिश्चव भक्त 


लोलावतो । । २६७ 


न्यस्तम्‌ है # <£४- # एणां घातसमा जाता: 
संख्याभेदा: ४८५ । 

न गुणों न हरो न कृति 

ने घन: पृष्ठ स्तथापि दुष्टानाम्‌ । 

गव्वितगणक बटुनां 

सात्‌ पातोः्वश्यमक्षपाशेस्तिन्‌ | ८० ॥ 

अक्षपाशप्रशंसया दुष्टगणकबट, न्‌ निन्‍्दयितुमाय्थेयाह 
न शुण इति | यदापि अस्मिन्‌ अज्ञपाशे गरुणः ग़ुणन न एछ: 
ऋरः हरणं कृति: घनः एते अपि न प्रष्टा: तथापि दुदट्टानां 
गव्वितगणकबट ना अस्मित्‌ अक्षपाशे अवश्य पातः मवेत्‌ । 
दूति लोलावत्यामकतपाश: 





थेषां सुजातिगु गबग विसृषिताह्री 
शुद्गधाखिलव्यवह्ति: खलु कण्ठसक्ता । 
लोलावतोह सरसोक्ति मुदाहरन्तो 
तेषां सदेव सुखसम्प दुपेति उद्धिम्‌ ॥८१॥ 
दूति श्रोभास्कराचाव्यविरचिते सिद्धान्त- 
शिरोमणी लोलावतीसंज्ञ: पाय्यध्याय: 
. पझमाप्तः | 


इ्हप लो'नावतो ! 

अशथा5ड्रनाञ पेश स्तछातललोलवतीनामक पटोंप्रशंसां 
बसन्ततिनकेनाह येघासिति | येषां नरागां लोचावतों नाम 
पाटो कछघत्ता अभ्यस्ता भवेत्‌, तेषां सदेव-सुख-सम्पत्‌ देवेन 
भाग्येन सह सुखसम्पद्‌ व्रद्धि उपेति प्राप्नोति | पाटो किदाता 
सुजा ति-गुग-वग-विमषिताडो शो ना जातय: सागजात्यादयव: 
गुणा: गुगाझारा: वर्गा: वगधन। दयः ते: विधषितानि भअड्गगनि 
यस्या: मा, शुद्धाखि तृव्यवह्नति: शुद्या: अखिलव्यवक्नति: लोक- 
व्यव्नारों यस्या: सा, सरस क्तिमुदाहरत्तों सरसोंदाइ रणयुक्तां, 
का इव लाॉलावतोव लोला भावविभेष स्लदुयुक्ता अद्भना इव, 
यथा सुजात्या(द युद्ा अड्रना येषां कण्ठसक्ता आलिा|ड्रिता तेषां 
प्मदा एव सुखसम्पदु-व॒द्धि जायते सथा। अड्भना कोटभी 
सुजातिगुगा वर्ग विभूषिता ड्री, सुजा ति: प बिन्यादि:, सुगुणा: 
पातिब्रव्यादयः, तेपां वग: समुदझेः खूषिताड़ी | शुद्धा।खिल- 
व्यक्ति: शुद्या विशुद्धा: व्यवद्धति: व्यवशारों यस्या: तथा- 
विधा | परसाक्ति मुद्राइरइरन्तो रसयुक्नवाक्य भाषन्ती । 

इति टान्नाइलान्त्गत बह वलतांग्राम निवास परिषड्त 
क्ृपानाथ देवशन्माव्मज, कलिकातास्य शरजकोय संस्कत- 
पाठ्या बायां ज्योति: भारत्राध्यापक, स्म॒ति व्याक रण च्योति- 
स्तोर्थोपाधिंक, सरयपारि ग्इविप्र, पाठकीपाइ श्ोराधावज्नस 
देवशस्म विरचिता लोक/एइल्ल:संपप्रेत्तिकदों झा समाप्ता ।